"सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ४/आतीषादीयम्" इत्यस्य संस्करणे भेदः

thumb|आतीषादीयम्. File:आतीषादी... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

०४:२४, ३० मार्च् २०२० इत्यस्य संस्करणं

आतीषादीयम्.
आतीषादीयम्.

१८
सोमः पुनान ऊर्मिणाव्यं वारं वि धावति |
अग्रे वाचः पवमानः कनिक्रदत् ||९४० ||
धीभिर्मृजन्ति वाजिनं वने क्रीडन्तमत्यविं |
अभि त्रिपृष्ठं मतयः समस्वरन् ||९४१ ||
असर्जि कलशां अभि मीढ्वान्त्सप्तिर्न वाजयुः |
पुनानो वाचं जनयन्नसिष्यदत् ||९४२ ||


१७ आतीषादीयम् ।। प्रजापतिः । उष्णिक् । पवमानस्सोमः ।
सोमᳲपुना । हो । नऊर्मिणाऽ६ए ।। अव्यंवारंविधाऽ१वाऽ३ती । अग्रेवाऽ२३४५ । चाऽ२३४५ः ।। पवमाऽ२३नाऽ३ः ।। काऽ२नाऽ२३४औहोवा ।। क्रददेऽ२३४५ ।। श्रीः ।। धीभिर्मृजा । हो । तिवाजिनाऽ६मे ।। वनेक्रीडन्तमाऽ१त्याऽ३वाइम् । अभित्राऽ२३४५इ । पाऽ२३४५ ।। ष्ठम्मताऽ२३याऽ३ः ।। साऽ२माऽ२३४औहोवा ।। स्वरन्नेऽ२३४५ ।। श्रीः ।। असर्जिका । हो । लशाꣳअभीऽ६ए ।। मीढ्वान्त्सप्तिर्नवाऽ१जाऽ३यूः । पुनानोऽ२३४५ । वाऽ२३४५ ।। चञ्जनाऽ२३याऽ३न् ।। आऽ२साऽ२३४औहोवा ।। ष्यददेऽ२३४५ ।।
दी. १९. उत्. ३. मा. १५. दु. ।।७७।