"सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ४/नानदम्" इत्यस्य संस्करणे भेदः

thumb|नानदम् File:नानदम् Naanadam.jpg|thumb|नानद... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

०४:५४, ३० मार्च् २०२० इत्यस्य संस्करणं

नानदम्
नानदम्.


प्रत्यस्मै पिपीषते विश्वानि विदुषे भर |
अरङ्गमाय जग्मयेऽपश्चादध्वने नरः || १४४० ||
एमेनं प्रत्येतन सोमेभिः सोमपातमं |
अमत्रेभिरृजीषिणमिन्द्रं सुतेभिरिन्दुभिः || १४४१ ||
यदी सुतेभिरिन्दुभिः सोमेभिः प्रतिभूषथ |
वेदा विश्वस्य मेधिरो धृषत्तन्तमिदेषते || १४४२ ||
अस्माअस्मा इदन्धसोऽध्वर्यो प्र भरा सुतं |
कुवित्समस्य जेन्यस्य शर्धतोऽभिशस्तेरवस्वरत् ||१४४३ ||



१ नानदम् ।।इन्द्रः। अनुष्टुप्। इन्द्रः
ओं।। प्रत्यस्मैपिपी । षताऽ३इ। वाऽ२३४इ । श्वानिविदुषे। भारा।। अरङ्गमायज । ग्मयोऽ२३४हाइ ।। आपश्चादा।। घ्वनोऽ२३४वा । नाऽ५रोऽ६“हाइ ।।श्रीः।। एमेनंप्रत्ये । तनाऽ३। सोऽ२३४ ।। मेभिस्सोमपा । तामाम् ।। अमत्रेभिर्ऋजी । षिणोऽ२३४हाइ । अमत्रेभिर्ऋजी । षिणोऽ२३४हाइ ।। आइन्द्रꣲसूताइ ।। भिरोऽ२३४वा । दूऽ५भोऽ६“हाइ ।। श्रीः ।। यदीसुतेभिरि । दुभाऽ३इः । सोऽ२३४ । मेभिᳲप्रतिभू । षाथा ।। वेदाविश्वस्यमे । धिरोऽ२३४हाइ। । वेदाविश्वस्यमे । धिरोऽ२३४हाइ ।। धार्षत्तान्ताम् । इदोऽ२३४वा । षाऽ५तोऽ६“हाइ ।।
दी २५. उत् ३. मा. १६ बू ।।३७५।।