"सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.6 षष्ठप्रपाठकः/2.6.3 तृतीयोऽर्द्धः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">
पवस्व वृष्टिमा सु नोऽपामूर्मिं दिवस्परि |
अयक्ष्मा बृहतीरिषः || १४३५ ||
 
तया पवस्व धारया यया गाव इहागमन् |
जन्यास उप नो गृहं || १४३६ ||
 
घृतं पवस्व धारया यज्ञेषु देववीतमः |
अस्मभ्यं वृष्टिमा पव || १४३७ ||
 
स न ऊर्जे व्या३व्ययं पवित्रं धाव धारया |
देवासः शृणवन्हि कं || १४३८ ||
 
पवमानो असिष्यदद्रक्षांस्यपजङ्घनत् |
प्रत्नवद्रोचयन्रुचः || १४३९ ||
 
 
प्रत्यस्मै पिपीषते विश्वानि विदुषे भर |
अरङ्गमाय जग्मयेऽपश्चादध्वने नरः || १४४० ||
 
एमेनं प्रत्येतन सोमेभिः सोमपातमं |
अमत्रेभिरृजीषिणमिन्द्रं सुतेभिरिन्दुभिः || १४४१ ||
 
यदी सुतेभिरिन्दुभिः सोमेभिः प्रतिभूषथ |
वेदा विश्वस्य मेधिरो धृषत्तन्तमिदेषते || १४४२ ||
 
अस्माअस्मा इदन्धसोऽध्वर्यो प्र भरा सुतं |
कुवित्समस्य जेन्यस्य शर्धतोऽभिशस्तेरवस्वरत् ||१४४३ ||
 
[https://sa.wikisource.org/s/1z94 नानदम्]
 
बभ्रवे नु स्वतवसेऽरुणाय दिविस्पृशे |
सोमाय गाथमर्चत || १४४४ ||
 
हस्तच्युतेभिरद्रिभिः सुतं सोमं पुनीतन |
मधावा धावता मधु || १४४५ ||
 
नमसेदुप सीदत दध्नेदभि श्रीणीतन |
इन्दुमिन्द्रे दधातन || १४४६ ||
 
अमित्रहा विचर्षणिः पवस्व सोम शं गवे |
देवेभ्यो अनुकामकृत् ||१४४७ ||
 
इन्द्राय सोम पातवे मदाय परि षिच्यसे |
मनश्चिन्मनसस्पतिः || १४४८ ||
 
पवमान सुवीर्यं रयिं सोम रिरीहि नः |
इन्दविन्द्रेण नो युजा || १४४९ ||
 
 
उद्धेदभि श्रुतामघं वृषमं नर्यापसं |
अस्तारमेषि सूर्य || १४५० ||
 
नव यो नवतिं पुरो बिभेद बाह्वोजसा |
अहिं च वृत्रहावधीत् ||१४५१ ||
 
स न इन्द्रः शिवः सखाश्वावद्गोमद्यवमत् |
उरुधारेव दोहते || १४५२ ||
 
 
विभ्राड्बृहत्पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविह्रुतं |
वातजूतो यो अभिरक्षति त्मना प्रजाः पिपर्ति बहुधा वि राजति || १४५३ ||
 
विभ्राड्बृहत्सुभृतं वाजसातमं धर्मं दिवो धरुणे सत्यमर्पितं |
अमित्रहा वृत्रहा दस्युहन्तमं ज्योतिर्जज्ञे असुरहा सपत्नहा || १४५४ ||
 
इदं श्रेष्ठं ज्योतिषां ज्योतिरुत्तमं विश्वजिद्धनजिदुच्यते बृहत् |
विश्वभ्राड्भ्राजो महि सूर्यो दृश उरु पप्रथे सह ओजो अच्युतं || १४५५ ||
 
 
इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा |
शिक्षा णो अस्मिन्पुरुहूत यामनि जीव ज्योतिरशीमहि || १४५६ ||
 
मा नो अज्ञाता वृजना दुराध्यो३ माशिवासोऽव क्रमुः |
त्वया वयं प्रवतः शश्वतीरपोऽति शूर तरामसि || १४५७ ||
 
अद्याद्या श्वःश्व इन्द्र त्रास्व परे च नः |
विश्वा च नो जरित्ऱीन्त्सत्पते अहा दिवा नक्तं च रक्षिषः || १४५८ ||
 
प्रभङ्गी शूरो मघवा तुवीमघः सम्मिश्लो विर्याय कं |
उभा ते बाहू वृषणा शतक्रतो नि या वज्रं मिमिक्षतुः || १४५९ ||
 
जनीयन्तो न्वग्रवः पुत्रीयन्तः सुदानवः |
सरस्वन्तं हवामहे || १४६० ||
 
 
उत नः प्रिया प्रियासु सप्तस्वसा सुजुष्टा |
सरस्वती स्तोम्या भूत् ||१४६१ ||
 
१०
तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि |
धियो यो नः प्रचोदयात् ||१४६२ ||
 
सोमानां स्वरणं कृणुहि ब्रह्मणस्पते |
कक्षीवन्तं य औशिजः || १४६३ ||
 
अग्न आयूंषि पवसे आ सुवोर्जं इषं च नः |
आरे बाधस्व दुच्छुनां || १४६४ ||
 
 
११
ता नः शक्तं पार्थिवस्य महो रायो दिव्यस्य |
महि वा क्षत्रं देवेषु || १४६५ ||
 
ऋतमृतेन सपन्तेषिरं दक्षमाशाते |
अद्रुहा देवौ वर्धेते || १४६६ ||
 
वृष्टिद्यावा रीत्यापेषस्पती दानुमत्याः |
बृहन्तं गर्त्तमाशाते || १४६७ ||
 
 
१२
युञ्जन्ति ब्रध्नमरुषं चरन्तं परि तस्थुषः |
रोचन्ते रोचना दिवि || १४६८ ||
 
युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे |
शोणा धृष्णू नृवाहसा || १४६९ ||
 
केतुं कृण्वन्नकेतवे पेशो मर्या अपेशसे |
समुषद्भिरजायथाः || १४७० ||
 
 
१३
अयं सोम इन्द्र तुभ्यं सुन्वे तुभ्यं पवते त्वमस्य पाहि |
त्वं ह यं चकृषे त्वं ववृष इन्दुं मदाय युज्याय सोमं || १४७१ ||
 
स ईं रथो न भुरिषाडयोजि महः पुरूणि सातये वसूनि |
आदीं विश्वा नहुष्याणि जाता स्वर्षाता वन ऊर्ध्वा नवन्त || १४७२ ||
 
शुष्मी शर्धो न मारुतं पवस्वानभिशस्ता दिव्या यथा विट् |
आपो न मक्षू सुमतिर्भवा नः सहस्राप्साः पृतनाषाण्न यज्ञः || १४७३ ||
 
 
१४
त्वमग्ने यज्ञानां होता विश्वेषां हितः |
देवेभिर्मानुषे जने || १४७४ ||
 
स नो मन्द्राभिरध्वरे जिह्वाभिर्यजा महः |
आ देवान्वक्षि यक्षि च || १४७५ ||
 
वेत्था हि वेधो अध्वनः पथश्च देवाञ्जसा |
अग्ने यज्ञेषु सुक्रतो || १४७६ ||
 
 
१५
होता देवो अमर्त्यः पुरस्तादेति मायया |
विदथानि प्रचोदयन् ||१४७७ ||
 
वाजी वाजेषु धीयतेऽध्वरेषु प्र णीयते |
विप्रो यज्ञस्य साधनः || १४७८ ||
 
धिया चक्रे वरेण्यो भूतानां गर्भमा दधे |
दक्षस्य पितरं तना || १४७९ ||
 
 
१६
आ सुते सिञ्चत श्रियं रोदस्योरभिश्रियं |
रसा दधीत वृषभं || १४८० ||
 
ते जानत स्वमोक्या३ं सं वत्सासो न मातृभिः |
मिथो नसन्त जामिभिः || १४८१ ||
 
उप स्रक्वेषु बप्सतः कृण्वते धरुणं दिवि |
इन्द्रे अग्ना नमः स्वः || १४८२ ||
 
 
१७
तदिदास भुवनेषु ज्येष्टं यतो जज्ञा उग्रस्त्वेषनृम्णः |
सद्यो जज्ञानो नि रिणाति शत्रूननु यं विश्वे मदन्त्यूमाः || १४८३ ||
 
वावृधानः शवसा भूर्योजाः शत्रुर्दासाय भियसं दधाति |
अव्यनच्च व्यनच्च सस्नि सं ते नवन्त प्रभृता मदेषु || १४८४ ||
 
त्वे क्रतुमपि वृञ्जन्ति विश्वे द्विर्यदेते त्रिर्भवन्त्यूमाः |
स्वादोः स्वादीयः स्वादुना सृजा समदः सु मधु मधुनाभि योधीः || १४८५ ||
 
 
१८
त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्तृम्पत्सोममपिबद्विष्णुना सुतं यथावशं |
स ईं ममाद महि कर्म कर्तवे महामुरुं सैनं सश्चद्देवो देवं सत्य इन्दुः सत्यमिन्द्रं || १४८६ ||
 
साकं जातः क्रतुना साकमोजसा ववक्षिथ साकं वृद्धो वीर्यैः सासहिर्मृधो विचर्षणिः |
दाता राध स्तुवते काम्यं वसु प्रचेतन सैनं सश्चद्देवो देवं सत्य इन्दुः सत्यमिन्द्रं || १४८७ ||
 
अध त्विषीमां अभ्योजसा कृविं युधाभवदा रोदसी अपृणदस्य मज्मना प्र वावृधे |
अधत्तान्यं जठरे प्रेमरिच्यत प्र चेतय सैनं सश्चद्देवो देवं सत्य इन्दुः सत्यमिन्द्रं || १४८८ ||
 
 
 
</span></poem>
<table>