"सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ४/सैन्धुक्षितम्" इत्यस्य संस्करणे भेदः

thumb|सैन्धुक्षितम्. File:स... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

०६:१७, ३० मार्च् २०२० इत्यस्य संस्करणं

सैन्धुक्षितम्.
सैन्धुक्षितम्.

२०
अग्निं वो वृधन्तमध्वराणां पुरूतमं |
अच्छा नप्त्रे सहस्वते || ९४६ ||
अयं यथा न आभुवत्त्वष्टा रूपेव तक्ष्या |
अस्य क्रत्वा यशस्वतः || ९४७ ||
अयं विश्वा अभि श्रियोऽग्निर्देवेषु पत्यते |
आ वाजैरुप नो गमत् ||९४८ ||


२०. सैन्धुक्षितम् ।। सिन्धुक्षित् । गायत्री । अग्निः ।
अग्निंवोवृधान्ताम् ।। आध्वराणाम् । पुरूतामौ । होवाऽ३हाइ ।। आच्छाऽ२नाप्त्रेऽ२३ ।। सहोऽ२३४वा । स्वाऽ५तो६“हाइ। ।। श्रीः ।। अयंयथानआभूवात् ।। त्वाष्टारूपे । वताक्षायौ । हौवाऽ३हाइ ।। आस्याऽ२क्रात्वाऽ२३ । यशोऽ२३४वा । स्वाऽ५तोऽ६“हाइ ।। श्रीः ।। अयंविश्वा अभिश्रायाः ।। आग्निर्देवे । षुपात्यातौ । होवाऽ३हाइ ।। आवाऽ२जाइरूऽ२३ ।। पनोऽ२३४वा । गाऽ५मोऽ६“हाइ ।।
दी १७. उत् ९. मा. १३. झि. ।।८०।।