"सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः १/सौभरम्" इत्यस्य संस्करणे भेदः

thumb|सौभरम् File:सौभरम् Saubharam.jpg|thumb|सौभर... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

०६:३३, ३० मार्च् २०२० इत्यस्य संस्करणं

सौभरम्
सौभरम्

२२
वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यवः |
वज्रिञ्चित्रं हवामहे || ७०८ ||
उप त्वा कर्मन्नूतये स नो युवोग्रश्चक्राम यो धृषत् |
त्वामिध्यवितारं ववृमहे सखाय इन्द्र सानसिं || ७०९ ||


१६ सौभरम् ।। सौभरिः । ककुप्। इन्द्रः।
वयाऽ३मूऽ३त्वामपूर्वियोवा ।। स्थूरन्नकच्चिद्भराऽ२न्ताअवाऽ२३ । हो । स्याऽ२३४वाः ।। वज्रिञ्चित्रम् । हवाऽ३हाऽ३इ ।। माऽ२हाऽ२३४औहोवा ।। श्रीः ।। वज्राऽ३इञ्चाऽ३इत्रꣳहवामहोवा ।। उपत्वाकर्मन्नूताऽ२याइसनाऽ२३ः । होइ । यूऽ२३४वा ।। उग्रश्चक्रा ।। मयोऽ३हाऽ३इ ।। धाऽ२र्षाऽ२३४औहोवा ।। श्रीः ।। उग्राऽ३श्चाऽ३क्रामयोधृषोवा ।। त्वामिद्ध्यविताऽ२राम्ववाऽ२३ । हो । माऽ२३४हाइ ।। सखायइ । द्रसाऽ३हाऽ३इ ।। नाऽ२साऽ२३४औहोवा ।। ऊऽ२३४५ ।।
दी. १५. उत्. १. मा. १६ पू ।।१६।।