"आर्षेयकल्पः/अध्यायः ०१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३३६:
रौरवं (ऊ० २. १. १९) चेति पृष्ठानि । उपवाजयमाना वैरूपेण स्तुवीरन्नि( ला० श्रौ० २. ५.३) त्यादि । तिस्रो वाच उदीरत (सा० ८६९-७१) इति गायत्रं च पाष्ठौहं (ऊ० २. १. २०) च । आ सोता परिषिञ्चत ( सा० १३९४-५) सखाय आ निषीदत (सा ११५७-९) इति वाचःसाम शौक्तं (ऊ० २.२. १-२) चैक- र्चयोः । सुतासो मधुमत्तमा (सा० ८७२-४) इति गौरीवितं (ऊ० २.२.३) च त्रिणिधनं च त्वाष्ट्रीसाम ( ऊ० २.२.४) । पवित्रं त ( सा० ८७५-७ इत्यरिष्ट( र० १. १. ८ )मन्त्यम् । यज्ञायज्ञीय- (ऊ० १. १. १४) मग्निष्टोमसाम । प्रमंहिष्ठीयं (ऊ० २. २.५) हारिवर्णं ( ऊ० २.२.६) तैरश्च्य- (ऊ० २.२.७ )मि- त्युक्थानि ।। सर्वं सप्तदशम् ।। १ ।।-।। १० ।।
चतुर्थस्याह्नः
पवमानो अजीजनत् (सा० ८८९-९१) पुनानो अक्रमीदभि ( सा० ९२४-६) इति स्तोत्रीयानुरूपौ । अग्निर्वृत्राणि जङ्घनत् (सा० १३९६-८) होतुराज्यम् । तवाहं सोम रारण (सा०९२२-३) इत्याष्टादंष्ट्रोत्तरमेकस्याम् (ऊ०२.२.९) । अभीवर्त एकस्याम् (ऊ० ८. १ . १८) । कालेयमेकस्याम् (ऊ० ८.१.१९) । सोमः पवते जनिता मतीनाम् ( सा० ८४३-५) इति जनित्रमन्त्यम् (ऊ० ८.२. १) । माध्यदिनस्य प्र त आश्विनीः पवमान धेनवः (सा० ८८६-८) इति लौशमन्त्यम्[https://sa.wikisource.org/s/1z95 लौश]मन्त्यम् (ऊ० ८.२.२) आर्भवस्य । समानमितरत् ।। १ ।।
 
113
पङ्क्तिः ३४३:
 
इति । स्तोत्रीयो बहिष्पवमानस्याद्यस्तृचः । द्वितीयोऽनुरूपः । अत्र गायत्रीत्रिष्टुब्जगतीनाम् अन्योन्यलोकपरिहरणेन प्रकृतिवदवस्थानं समूह इत्यस्मिंस्त्र्यहे वैयूहिकेऽहरेव जगतीत्रिष्टुभोरार्भवान्ते माध्यं- दिनान्ते च कृतयोर्बहिष्पवमाने प्रकृतिवदवस्थाने वैयूहिको यूपः तत्स्थाने च माध्यदिनान्त्यो गायत्रस्तृचो यथाप्रत्यासक्तिरिष्यते । होतुराज्यानि च । वैयूहिकान्युद्धृत्य गायत्राणि तद्विभक्तीनि प्रति- निधीयन्त इत्यनुसंधेयम् ।।
अथास्य क्लृप्तिः । पवमानो अजीजनत्( सा० ८८९-९१) पुनानो अक्रमीदभि (सा० ९२४-६) प्र यद्गावो न भूर्णय (सा० ८९२-६) आशुरर्षबृहन्मते (सा० ८९८-९०३) हिन्वन्ति सूरमुस्रय (सा० ९०४-६) इति बहिष्पवमानम् । अग्निर्वृत्राणि जङ्घनत् (सा० १३९६-८) अयं वां मित्रावरुणा (सा० ९१०-२) इन्द्रो दधीचो अस्थभिः (सा० ९१३-५) इयं वामस्य मन्मन ( सा० ९१६-८) इत्याज्यानि । पवस्व दक्ष साधन (सा० ९१९-२१) इति गायत्रं [https://sa.wikisource.org/s/1z8u चाथर्वणं] (र० १. १.९) च [https://sa.wikisource.org/s/1z8y निधनकामं] (ऊ० २.२.८) च । तवाहं सोम रारण (सा० ९२२-३) इत्याष्टादंष्ट्रइत्या[https://sa.wikisource.org/s/1z8t ष्टादंष्ट्र]( ऊ० २.२.९)मभीवर्तः (ऊ०६.१.१६) कालेय(ऊ० १. १. ७)मिति सामतृचः । [https://sa.wikisource.org/s/1z8v आभीशवं] (ऊ० २.२.१०) तिसृषु ।
 
114
 
स्वःपृष्ठं (ऊ० २.२. ११) तिसुषु । सोमः पवते जनिता मतीनाम् ( सा० ९४३-५) इति जनित्र(ऊ० ८.२. १ )मन्त्यम् । [https://sa.wikisource.org/s/1z90 वैराजं] (र० १. १. १०) च [https://sa.wikisource.org/s/1z6f वामदेव्यं] ( ऊ० १. १. ५) च [https://sa.wikisource.org/s/1z91 त्रैशोकं] (ऊ० २.२. १३) च पृश्नि (ऊ० २.२.१४) चेति पृष्ठानि । वैराजस्य स्तोत्रमुपाकृत (ला० श्रौ० सू० ३.५.५) इत्यादि । परि- प्रिया दिवः कविर् (सा० ९३५-७) इति गायत्रं चौर्णायवं (ऊ० २. २. १५) च । त्वं ह्यङ्ग दैव्यम् सोम । पुनान ऊर्मिणा (सा० ९३८-९) इति बृहत्कातीषादीयेबृह[https://sa.wikisource.org/s/1z93 त्कातीषादीये] (ऊ० २.२. १६-१७) । पुरोजिती वो अन्धस सा० ६९७-९) इति [https://sa.wikisource.org/s/1z94 नानदा]-(ऊ० २.२.१८ )[https://sa.wikisource.org/s/1z6c न्धीगवे](ऊ० १ . १. १२) । प्र त आश्विनीर् (सा० ८८६) इति [https://sa.wikisource.org/s/1z95 लौशम्] ( ऊ० ८.२.२) अन्त्यम् । यज्ञायज्ञीय(ऊ० १. १. १४ )मग्निष्टोमसाम । सैन्धुक्षितं ( ऊ० २.२.२०) [https://sa.wikisource.org/s/1z97 सौभरं] (ऊ० १. १. १६) [https://sa.wikisource.org/s/1z98 वसिष्ठस्य प्रिय]- (ऊ० ३.१. १ )मित्युक्थानि । इन्द्र जुषस्व (सा० ९५२-४) इति गौरी- वितं (ऊ० ३. १. २) षोडशिसाम । सर्वमेकविंशम् ।। १ ।।-।। ११ ।।
पञ्चमस्याह्नः
पवमानस्य विश्ववित् (सा० ९५८- १०) यत् सोम चित्रमुक्थ्यम् ( सा० ९९९-१००१) इति स्तोत्रीयानुरूपौ । अग्ने स्तोमं मनामहे (सा० १४०५-७) इति होतुराज्यम् । सोम उष्वाणः सोतृभिः (सा० ९९७-८) इति मानवानूपे (ऊ० ३. १. ५-६) तृचयोः । वाम्रमेकस्याम् (ऊ० ३. १. ७) अभीवर्त एकस्याम् (ऊ० ८.२.३) । कालेयमेकस्याम् ( ऊ० ८.२.४) । इन्दुर्वाजी पवते गोन्योघा (सा० १०१९-२१) इति संपान्त्या (ऊ० ८.२. ५) माध्यदिनस्य । पार्थस्य लोके त्वाष्ट्रीसाम यद् द्व्यनुतोदम् (ऊ० ८.२.६) । गोवित् पवस्व (सा० ९५५-७) इति द्व्यभ्याघातं लौशम् (ऊ० ८.२. ७) अन्त्यम् आर्भवस्य । समानमितरत् ।। ११ ।।
"https://sa.wikisource.org/wiki/आर्षेयकल्पः/अध्यायः_०१" इत्यस्माद् प्रतिप्राप्तम्