"सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.6 षष्ठप्रपाठकः/1.1.6.5 पञ्चमी दशतिः" इत्यस्य संस्करणे भेदः

(लघु) Sandeep V Kulkarni इति प्रयोक्त्रा 1.1.6.5 पञ्चमी दशतिः इत्येतत् [[सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द...
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">प्र सेनानीः शूरो अग्रे रथानां गव्यन्नेति हर्षते अस्य सेना |
<table>
<tr><td><p> प्र सेनानीः शूरो अग्रे रथानां गव्यन्नेति हर्षते अस्य सेना |<BR>भद्रान्कृण्वन्निन्द्रहवान्त्सखिभ्य आ सोमो वस्त्रा रभसानि दत्ते || ५३३ || <td> १अ<BR>१छ् </p></tr>
 
<tr><td><p> प्र सेनानीः शूरो अग्रे रथानां गव्यन्नेति हर्षते अस्य सेना |<BR>भद्रान्कृण्वन्निन्द्रहवान्त्सखिभ्य आ सोमो वस्त्रा रभसानि दत्ते || ५३३ || <td> १अ<BR>१छ् </p></tr>
प्र ते धारा मधुमतीरसृग्रन्वारं यत्पूतो अत्येष्यव्यं |
<tr><td><p> प्र ते धारा मधुमतीरसृग्रन्वारं यत्पूतो अत्येष्यव्यं |<BR>पवमान पवसे धाम गोनां जनयन्त्सूर्यमपिन्वो अर्कैः || ५३४ || <td> २अ<BR>२छ् </p></tr>
 
<tr><td><p> प्र गायताभ्यर्चाम देवान्त्सोमं हिनोत महते धनाय |<BR>
स्वादुः पवतामति वारमव्यमा सीदतु कलशं देव इन्दुः || ५३५ || <td> ३अ<BR>३छ् </p></tr>
 
<tr><td><p> प्र हिन्वानो जनिता रोदस्यो रथो न वाजं सनिषन्नयासीत् |<BR>
इन्द्रं गच्छन्नायुधा संशिशानो विश्वा वसु हस्तयोरादधानः || ५३६ || <td> ४अ<BR>४छ् </p></tr>
 
<tr><td><p> तक्षद्यदी मनसो वेनतो वाग्ज्येष्ठस्य धर्मं द्युक्षोरनीके |<BR>
आदीमायन्वरमा वावशाना जुष्टं पतिं कलशे गाव इन्दुं || ५३७ || <td> ५अ<BR>५छ् </p></tr>
 
<tr><td><p> साकमुक्षो मर्जयन्त स्वसारो दश धीरस्य धीतयो धनुत्रीः |<BR>
हरिः पर्यद्रवज्जाः सूर्यस्य द्रोणं ननक्षे अत्यो न वाजी || ५३८ || <td> ६अ<BR>६छ् </p></tr>
 
<tr><td><p> अधि यदस्मिन्वाजिनीव शुभः स्पर्धन्ते धियः सूरे न विशः |<BR>
अपो वृणानः पवते कवीयन्व्रजं न पशुवर्धनाय मन्म || ५३९ || <td> ७अ<BR>७छ् </p></tr>
 
<tr><td><p> इन्दुर्वाजी पवते गोन्योघा इन्द्रे सोमः सह इन्वन्मदाय |<BR>
हन्ति रक्षो बाधते पर्यरातिं वरिवस्कृण्वन्वृजनस्य राजा || ५४० || <td> ८अ<BR>८छ् </p></tr>
 
<tr><td><p> अया पवा पवस्वैना वसूनि मांश्चत्व इन्द्रो सरसि प्र धन्व |<BR>
ब्रघ्नश्चिद्यस्य वातो न जूतिं पुरुमेधाश्चित्तकवे नरं धात् ||५४१ || <td> ९अ<BR>९छ् </p></tr>
 
<tr><td><p> महत्तत्सोमो महिषश्चकारापां यद्गर्भोऽवृणीत देवान् |<BR>
अदधादिन्द्रे पवमान ओजोऽजनयत्सूर्ये ज्योतिरिन्दुः || ५४२ || <td> १०अ<BR>१०छ् </p></tr>
 
<tr><td><p> असर्जि वक्वा रथ्ये यथाजौ धिया मनोता प्रथमा मनीष |<BR>
दश स्वसारो अधि सानो अव्ये मृजन्ति वह्निं सदनेष्वच्छ || ५४३ || <td> ११अ<BR>११छ् </p></tr>
 
<tr><td><p> अपामिवेदूर्मयस्तर्त्तुराणाः प्र मनीषा ईरते सोममच्छ |<BR>
नमस्यन्तीरुप च यन्ति सं चाच विशन्त्युशतीरुशन्तं || ५४४ || <td> १२अ<BR>१२छ्

</pspan></trpoem>
</table>