"सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/दशरात्रपर्व/प्रथमादशतिः/पञ्चनिधनं वैरूपम्" इत्यस्य संस्करणे भेदः

thumb|वैरूपम्. File:वैरूपम् Vairoopam.jpg|thumb|... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

०८:५२, ३१ मार्च् २०२० इत्यस्य संस्करणं

वैरूपम्.
वैरूपम्.

११
यद्द्याव इन्द्र ते शतंशतं भूमीरुत स्युः |
न त्वा वज्रिन्त्सहस्रं सुर्या अनु न जातमष्ट रोदसी || ८६२ ||
आ पप्राथ महिना वृष्ण्या वृषन्विश्वा शविष्ठ शवसा |
अस्मां अव मघवन्गोमति व्रजे वज्रिञ्चित्राभिरूतिभिः || ८६३ ||


(आरण्यकगानम्)
( १।३ ।। पञ्चनिधनं वैरूपम् ।।
यद्द्यावइन्द्रतेशतम् । ए । शतंभूमीरुत । स्योवा ।। ओवाऽ२ । हꣳऽ२ । हऽꣳ२ । हꣳऽ२ । ओवाऽ३ हाउवा । नत्वावज्रिन्त्सहस्रꣳसूर्याअनु । ओवाऽ२ । हꣳऽ२ । (त्रिः) । ओवाऽ३ । हाउवा । नजातमष्टरोदसी ।। ओवाऽ२ । हꣳऽ२ । ( त्रिः) । ओवाऽ३ । हाउवा । दिशंविशꣳहस् ।। ओवाऽ२ । हꣳऽ२। (त्रिः) । ओवाऽ३ । हाउवा । अश्वाशिशुमती । ओवाऽ२ । हꣳऽ२ । (त्रिः) । ओवाऽ३ ।। हाउ(३)वाऽ३ । इट्स्थिइडाऽ२३४५ ।। ( दी० २३ । प० ३९ । मा० १० )३ ( ढौ । ३)

(ऊह्यगानम्)

 ७. पञ्चनिधनं वैरूपम् ।। विरूपः । बृहती । इन्द्रः ।।
यद्द्यावइन्द्रतेशतम् । ए । शतंभूमीरुत । स्योवा ।। दिशंविशꣲ-हस् । नत्वावज्रिन्त्सहस्रꣲसूर्याअनु । अश्वाशिशुमती । नजातमष्टरोदसी । इट् ।। श्रीः ।। नजातमष्टरोदसी । ए । नजातमष्ट । रोदसोवा ।। दिशंविशꣲहस् । आपप्राथमहिनावृष्ण्यावृषन् । अश्वाशिशुमती । विश्वाशविष्ठशवसा । इट् ।। श्रीः ।। विश्वाशविष्ठशवसा । ए । विश्वाशविष्ठ । शवसोवा ।। दिशंविशꣲहम् । अस्माꣲअवमघवन्गोमतिव्रजे । अश्वाशिशुमती । वज्रिञ्चित्राभिरूतिभिः ।। इट्स्थिइडाऽ२३४५ ।

दी. ३८. उत् ४ . मा. १२ ढा. ।।७।।