"सामवेदः/कौथुमीया/संहिता/ऊह्यगानम्/दशरात्रपर्व/प्रथमादशतिः/अरिष्टम्" इत्यस्य संस्करणे भेदः

thumb|अरिष्टम्. File:अरिष्टम् Arishtam.jpg|t... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

१०:५९, ३१ मार्च् २०२० इत्यस्य संस्करणं

अरिष्टम्.
अरिष्टम्

१६
पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः |
अतप्ततनूर्न तदामो अश्नुते शृतास इद्वहन्तः सं तदाशत || ८७५ ||
तपोष्पवित्रं विततं दिवस्पदेऽर्चन्तो अस्य तन्तवो व्यस्थिरन् |
अवन्त्यस्य पवीतारमाशवो दिवः पृष्ठमधि रोहन्ति तेजसा || ८७६ ||
अरूरुचदुषसः पृश्निरग्रिय उक्षा मिमेति भुवनेषु वाजयुः |
मायाविनो ममिरे अस्य मायया नृचक्षसः पितरो गर्भमा दधुः || ८७७ ||



८. अरिष्टम् ।। प्रजापतिः । जगती। पवमानस्सोमः।।
हाह । होइया । पावी । त्रन्ताइ । वितताऽ३म्ब्र । ह्मणस्पाऽ२३४ताइ ।। प्राभूः । गात्रा । णीऽवेपरियाइ । षिवाइश्वाऽ२३ताः ।।
आता । प्तता । नूऽ३र्नतदा । मोअश्नूऽ२३४ताइ ।। शार्ता । सआइत् । वहन्तः । सम् । तदाशाऽ२३४ता ।। श्रीः ।। तापोः । पवाइ।। । त्राऽ३म्वि- ततम् । दिवस्पाऽ२३४दाइ ।। आर्चा । तोआ । स्याऽ३तन्तवः । वियस्थाऽ२३४इरान् ।। आवा । तिया । स्याऽ३पविता । रमाशाऽ२३४वाः ।। दाइवाः । पृष्ठाम् । अधिरो । ह । तितेजाऽ२३४सा ।। श्रीः ।। आरू । रुचात् । उषसᳲपृ । श्निरग्राऽ२३४याः ।। ऊक्षा। मिमाइ । तीऽ३भुवने । षुवाजाऽ२३४यूः ।। माया । विनो । ममिरेअ । स्यमायाऽ२३४या ।। नार्चा । क्षसाः । पितरः । ग । भमादाऽ२३४धूः । होऽ२३४५इ ।।डा।। दी. १७.उ.३. मा.३५.जु. ।।८।।