"सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ३/पाष्ठौहम्" इत्यस्य संस्करणे भेदः

thumb|पाष्ठौहम् File:पाष्ठौहम् Pas... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

११:४६, ३१ मार्च् २०२० इत्यस्य संस्करणं

पाष्ठौहम्
पाष्ठौहम्

१४
तिस्रो वाच उदीरते गावो मिमन्ति धेनवः |
हरिरेति कनिक्रदत् ||८६९ ||
अभि ब्रह्मीरनूषत यह्वीरृतस्य मातरः |
मर्जयन्तीर्दिवः शिशुं || ८७० ||
रायः समुद्रांश्चतुरोऽस्मभ्यं सोम विश्वतः |
आ पवस्व सहस्रिणः || ८७१ ||
२० पाष्ठौहम् ।। पष्ठवाट् । गायत्री । पवमानः सोमः ।



तिस्रोवाचोऽ२उदीरताइ ।। गावोमिमन्तिधेनवः । हरिराऽ२३इती ।। कनौऽ२ । हुवाइ । होऽ३वाऽ३ ।। क्राऽ२दाऽ२३४औहोवा ।।श्रीः।। अभिब्रह्माऽ२इरनूषता ।। यह्वीर्ऋतस्यमातरः । मर्जयाऽ२३न्तीः ।। दिवौऽ२ । हुवाइ । होऽ३वाऽ३ ।। शाऽ२इशाऽ२३४औहोवा ।। श्रीः ।। रायस्समूऽ२द्राꣳश्चतुराः ।। अस्मम्यꣳसोमविश्वताः । आपवाऽ२३स्वा ।। सहौऽ२ । हुवाइ । होऽ३वा३ ।। स्राऽ२इणाऽ२३४औहोवा ।। हाओवा । ओवाऽ२३४५ दी. २०. उत्. ७. मा. १८. फै. ।।६०।।