"सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ४/हारिवर्णम्" इत्यस्य संस्करणे भेदः

thumb|हारिवर्णम्. File:हारिवर्ण... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

१२:३६, ३१ मार्च् २०२० इत्यस्य संस्करणं

हारिवर्णम्.
हारिवर्णम्.

१८
तं ते मदं गृणीमसि वृषणं पृक्षु सासहिं |
उ लोककृत्नुमद्रिवो हरिश्रियं || ८८० ||
येन ज्योतींष्यायवे मनवे च विवेदिथ |
मन्दानो अस्य बर्हिषो वि राजसि || ८८१ ||
तदद्या चित्त उक्थिनोऽनु ष्टुवन्ति पूर्वथा |
वृषपत्नीरपो जया दिवेदिवे || ८८२ ||


६. हारिवर्णम् । हरिवर्णः । उष्णिक् । इन्द्रः ।
तन्तेमदाऽ२म्गृणीमसाइ ।। वार्षणंपृ । क्षुसासाऽ३हीऽ३म् । होवाऽ३हाइ। ।। उलोकाऽ३कॄऽ३ । होवाऽ३हा ।। त्नुम । द्राऽ२इवाऽ२३४औहोवा ।। हरिश्रियाऽ२३४५म् ।। श्रीः ।। येनज्योताऽ२इꣳषिआयवाइ ।। मानवेच । विवाइदीऽ३थाऽ३ । होवाऽ३हाइ ।। मन्दानोऽ३आऽ३ । होवाऽ३हा ।। स्यब । हाऽ२इषाऽ२३४औहोवा ।। विराजसाऽ२३४५इ ।। श्रीः ।। तदद्याचाऽ२इत्तउक्थिनाः । आनुष्टुव । तिपूर्वाऽ३थाऽ३ । होवाऽ३ऽहाइ ।। वृषापाऽ३त्नीऽ३ः । होवाऽ३हाइ । अपः । जाऽ२याऽ२३४औहोवा ।। दिवेदिवाऽ२३४५इ ।।
दी १५. उत ९. मा २४ भी ।।६६।।