"आर्षेयकल्पः/अध्यायः ०१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३०२:
तस्य कल्पः ।। ३ ।।
इति ।। ३ ।।
 
 
प्रथममहराह
उपास्मै गायता नरः ( सा० ६५१-३) उपोषु जातमप्तुरम् (सा० १ ३३५-७) पवमानस्य ते कवे (सा० ६५७-९) इति प्रथमस्याह्नो बहिष्पवमानम् ।। ४ ।।
Line ३१५ ⟶ ३१७:
संहितम् (ऊ० १.२. १४) । अया पवस्व देवयुः(सा० ७७२-४) पवते हर्यतो हरिर् (सा० ७७३-४) इत्येकर्चयोः सफाक्षारे (ऊ० १. २.१५-१६) । प्र सुन्वानायान्धस इति प्रथमायां गौरीवितगौतमे (ऊ० १. २.१७-१८) । काव(ऊ० १.१.१ ३)मन्त्यम् । यज्ञा- यज्ञीय( ऊ० १. १.१ ४)मग्निष्टोमसाम । सर्वं त्रिवृत् । अत्रेदमनु- संधेयम् । यत्सामावसृजेयुरवस्वर्गाल्लोकात् पद्येरन् (तां० ब्रा० ४.३.६) इत्यभीवर्तप्रकरणे श्रवणात् पूर्वस्मिन् पक्षसि सर्वत्र कर्तव्योऽभीवर्त इति स्थिते पृष्ठस्य नानाब्रह्मसामत्वात् न तत्राभिप्लववत् ब्रह्म- सामत्वेन संकल्पयितुं शक्यत इति पावमानीकीषु वृहतीषु निवेश्यते । नित्यानुग्रहेणैव च स्तोमोपपत्त्यर्थमागन्तुभिर्नित्यैः सहैकर्चं क्रियते । तत्र द्वितीयादिष्वहस्सु कालेयमागन्तु कल्पयिष्यते । तं खलु वृहतीषु कालेयमनुकल्पयामः । सतोऽनुरूपमस्मिन् भवतीति । अस्मिंस्त्वहनि कालेयस्याच्छावाकसामत्वात् संचारदोषो मा भूदिति
पज्रमागन्तु कल्पितमिति ।। ५ ।।-।। ८ ।।
 
 
 
द्वितीयस्याह्नः
पुनानः सोम धारय ( सा० ६७५ - ६) इत्यैडमायास्यमेकस्याम् (ऊ० १.२.२०) अभीवर्त एकस्याम् (ऊ० ८.१.१४) कालेय- मेकस्याम् (ऊ० ८.१.१५) वृषा शोण (सा० ८०६-८) इति
Line ३२८ ⟶ ३३३:
 
एवाह्यसि वी-( सा० ८२४-३) त्यामहीयवम् (ऊ० २. १. ११) । आष्टादंष्ट्र( ऊ० २.१ .१२ )मित्युक्थानि । सर्वं पञ्चदशम् ।।६।।-।।९। -
 
 
 
तृतीयस्याह्नः
 
अभि सोमास आयवः (सा० ८५६८) इति [https://sa.wikisource.org/s/1z6l पौरुमद्गं] प्रथमायाम् । ( ऊ० . १. १४) तस्यामेवाभीवर्तः ( ऊ० ८.१. १६) । कालेयं द्वितीयायाम् ( ऊ० ८. १. १७) । [https://sa.wikisource.org/s/1z6m गौतमं] तृतीयायाम् (ऊ० १.१. १५) । समानमितरत् ।। १ ।।
इति । चतुर्णां प्रथमायां द्वावितरौ नानोत्तरयोर् ( द्रा० श्रौ० १६.३.१३) इति न्यायादेवमेकर्चकरणम् । अथ क्लृप्तिः । दविद्युतत्या रुचा (सा० ६५४-६) एते असृग्रमिदवो (सा० ८३०-२) राजा मेधाभिरीयते (सा० ८३३-५) तं त्वा नृम्णानि बिभ्रतम् (सा० ८३६-४०) इषे पवस्व धारय (सा० ८४ १-३) इति बहिष्पवमानम् । अग्निना ( सा० ८४४-६) मित्रं हुव ( सा० ८४७-९) इन्द्रेण (सा० ८५०-२) ता हुव (सा० ८५३-५) इत्याज्यानि । उच्चा ते जातमन्धसः (सा० ६७२-४) इति गायत्रं च [https://sa.wikisource.org/s/1z9l क्षुल्लकवैष्टम्भं] (ऊ० २. १.१३) च । अभिसोमास आयवः ( सा० ८५६-७) इति [https://sa.wikisource.org/s/1z6l पौरुमद्गं] (ऊ० २. १. १४) प्रथमायाम् । अभीवर्त-(ऊ० ६.१.१६) कालेय ( ऊ० १. १. ७) [https://sa.wikisource.org/s/1z6m गौतमैः] ( ऊ० १.२.१८) सामतृचः [https://sa.wikisource.org/s/1z6n अन्तरिक्षं] (र० १. १.५) तिसृषु । प्र हिवानहिन्वान (सा० ५३६) इत्यस्याध्यास्यायाम् [https://sa.wikisource.org/s/1z9a आष्कारणिधनम्] (ऊ० २.१. १६) । तिस्रो वाच (सा० ८५९-६१) इत्यङ्गिरसांइत्य[https://sa.wikisource.org/s/1z99 ङ्गिरसां संक्रोशो] (ऊ० २.१.१७)ऽन्त्यः । [https://sa.wikisource.org/s/1z9b वैरूपं] च वामदेव्यं च । वयं घ त्वे (सा० ८६४-६) [https://sa.wikisource.org/s/1z9c महावैष्टम्भम्] (ऊ० २. १. १८) । तरणिरित्सिषासति (सा० ८६७-८) इति
 
112
 
[https://sa.wikisource.org/s/1z9d रौरवं] (ऊ० २. १. १९) चेति पृष्ठानि । उपवाजयमाना वैरूपेण स्तुवीरन्नि( ला० श्रौ० २. ५.३) त्यादि । तिस्रो वाच उदीरत (सा० ८६९-७१) इति गायत्रं च [https://sa.wikisource.org/s/1z9g पाष्ठौहं] (ऊ० २. १. २०) च । आ सोता परिषिञ्चत ( सा० १३९४-५) सखाय आ निषीदत (सा ११५७-९) इति [https://sa.wikisource.org/s/1z9k वाचःसाम] [https://sa.wikisource.org/s/1z9h शौक्तं] (ऊ० २.२. १-२) चैक- र्चयोःचैकर्चयोः । सुतासो मधुमत्तमा (सा० ८७२-४) इति गौरीवितं (ऊ० २.२.३) च [https://sa.wikisource.org/s/1z9f त्रिणिधनं च त्वाष्ट्रीसाम] ( ऊ० २.२.४) । पवित्रं त ( सा० ८७५-७ इत्यरिष्टइ[https://sa.wikisource.org/s/1z9e त्यरिष्ट]( र० १. १. ८ )मन्त्यम् । यज्ञायज्ञीय- (ऊ० १. १. १४) मग्निष्टोमसाम । [https://sa.wikisource.org/s/1z65 प्रमंहिष्ठीयं] (ऊ० २. २.५) [https://sa.wikisource.org/s/1z9i हारिवर्णं] ( ऊ० २.२.६) [https://sa.wikisource.org/s/1z9j तैरश्च्य]- (ऊ० २.२.७ )मि- त्युक्थानि ।। सर्वं सप्तदशम् ।। १ ।।-।। १० ।।
 
 
चतुर्थस्याह्नः
 
पवमानो अजीजनत् (सा० ८८९-९१) पुनानो अक्रमीदभि ( सा० ९२४-६) इति स्तोत्रीयानुरूपौ । अग्निर्वृत्राणि जङ्घनत् (सा० १३९६-८) होतुराज्यम् । तवाहं सोम रारण (सा०९२२-३) इत्याष्टादंष्ट्रोत्तरमेकस्याम् (ऊ०२.२.९) । अभीवर्त एकस्याम् (ऊ० ८. १ . १८) । कालेयमेकस्याम् (ऊ० ८.१.१९) । सोमः पवते जनिता मतीनाम् ( सा० ८४३-५) इति जनित्रमन्त्यम् (ऊ० ८.२. १) । माध्यदिनस्य प्र त आश्विनीः पवमान धेनवः (सा० ८८६-८) इति [https://sa.wikisource.org/s/1z95 लौश]मन्त्यम् (ऊ० ८.२.२) आर्भवस्य । समानमितरत् ।। १ ।।
 
Line ३४८ ⟶ ३६०:
 
स्वःपृष्ठं (ऊ० २.२. ११) तिसुषु । सोमः पवते जनिता मतीनाम् ( सा० ९४३-५) इति जनित्र(ऊ० ८.२. १ )मन्त्यम् । [https://sa.wikisource.org/s/1z90 वैराजं] (र० १. १. १०) च [https://sa.wikisource.org/s/1z6f वामदेव्यं] ( ऊ० १. १. ५) च [https://sa.wikisource.org/s/1z91 त्रैशोकं] (ऊ० २.२. १३) च पृश्नि (ऊ० २.२.१४) चेति पृष्ठानि । वैराजस्य स्तोत्रमुपाकृत (ला० श्रौ० सू० ३.५.५) इत्यादि । परि- प्रिया दिवः कविर् (सा० ९३५-७) इति गायत्रं चौर्णायवं (ऊ० २. २. १५) च । त्वं ह्यङ्ग दैव्यम् सोम । पुनान ऊर्मिणा (सा० ९३८-९) इति बृह[https://sa.wikisource.org/s/1z93 त्कातीषादीये] (ऊ० २.२. १६-१७) । पुरोजिती वो अन्धस सा० ६९७-९) इति [https://sa.wikisource.org/s/1z94 नानदा]-(ऊ० २.२.१८ )[https://sa.wikisource.org/s/1z6c न्धीगवे](ऊ० १ . १. १२) । प्र त आश्विनीर् (सा० ८८६) इति [https://sa.wikisource.org/s/1z95 लौशम्] ( ऊ० ८.२.२) अन्त्यम् । यज्ञायज्ञीय(ऊ० १. १. १४ )मग्निष्टोमसाम । सैन्धुक्षितं ( ऊ० २.२.२०) [https://sa.wikisource.org/s/1z97 सौभरं] (ऊ० १. १. १६) [https://sa.wikisource.org/s/1z98 वसिष्ठस्य प्रिय]- (ऊ० ३.१. १ )मित्युक्थानि । इन्द्र जुषस्व (सा० ९५२-४) इति गौरी- वितं (ऊ० ३. १. २) षोडशिसाम । सर्वमेकविंशम् ।। १ ।।-।। ११ ।।
 
 
पञ्चमस्याह्नः
 
पवमानस्य विश्ववित् (सा० ९५८- १०) यत् सोम चित्रमुक्थ्यम् ( सा० ९९९-१००१) इति स्तोत्रीयानुरूपौ । अग्ने स्तोमं मनामहे (सा० १४०५-७) इति होतुराज्यम् । सोम उष्वाणः सोतृभिः (सा० ९९७-८) इति मानवानूपे (ऊ० ३. १. ५-६) तृचयोः । वाम्रमेकस्याम् (ऊ० ३. १. ७) अभीवर्त एकस्याम् (ऊ० ८.२.३) । कालेयमेकस्याम् ( ऊ० ८.२.४) । इन्दुर्वाजी पवते गोन्योघा (सा० १०१९-२१) इति संपान्त्या (ऊ० ८.२. ५) माध्यदिनस्य । पार्थस्य लोके त्वाष्ट्रीसाम यद् द्व्यनुतोदम् (ऊ० ८.२.६) । गोवित् पवस्व (सा० ९५५-७) इति द्व्यभ्याघातं लौशम् (ऊ० ८.२. ७) अन्त्यम् आर्भवस्य । समानमितरत् ।। ११ ।।
 
Line ३६२ ⟶ ३७७:
-
षष्ठस्याह्नः
 
असृक्षत प्र वाजिन (सा० १०३४-६) एतमु त्यं दश क्षिपः (सा० १०८१-३) इति स्तोत्रीयानुरूपौ । यमग्ने पृत्सु मर्त्यम् (सा० १४१५-७) इति होतुराज्यम् । मृज्यमानः सुहस्त्ये-( सा० १०७९-८०) ति स्वारमौक्ष्णोरन्ध्रं तिसृषु ( ऊ० ३ २. १) ऐडमौक्ष्णोरन्ध्रमेकस्याम् (ऊ० ३.२.२) अभीवर्त एकस्याम् (ऊ० ८ २.८) कालेयमेकस्याम् (ऊ० ८.२. ९) अया पवा पवस्वैना वसूनी-( सा० ११०४-६) ति इहवद्वासिष्ठमन्त्यं ( ऊ० ८. २. १०) माध्यंदिनस्य । ज्योतिर्यज्ञस्य पवते मधु प्रियम् (सा० १०३१ -३) इति मरुतां धेन्वन्त्यम् (ऊ० ८.२. ११) आर्भवस्य । समानमितरम् । समानमितरम् ।। १ ।।
इति आर्षेयकल्पसूत्रे प्रथमोऽध्यायः ।। १ ।।
"https://sa.wikisource.org/wiki/आर्षेयकल्पः/अध्यायः_०१" इत्यस्माद् प्रतिप्राप्तम्