"ऋग्वेदः सूक्तं १०.८७" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
रक्षोहणं वाजिनमा जिघर्मि मित्रं परथिष्ठमुपयामिप्रथिष्ठमुप यामि शर्म ।
शिशानो अग्निः करतुभिःक्रतुभिः समिद्धः स नोदिवानो दिवा स रिषः पातु नक्तमनक्तम् ॥१॥
अयोदंष्ट्रो अर्चिषा यातुधानानुप सप्र्शस्पृश जातवेदःसमिद्धःजातवेदः समिद्धः
आ जिह्वया मूरदेवान्रभस्व क्रव्यादो वृक्त्व्यपि धत्स्वासन् ॥२॥
आ जिह्वया मुरदेवान रभस्व करव्यादो वर्क्त्व्यपि धत्स्वासन ॥
उभोभयाविन्नुप धेहि दंष्ट्रा हिंस्रः शिशानो.अवरम्परंशिशानोऽवरं परं च ।
उतान्तरिक्षे परि याहि राजञराजञ्जम्भैः जम्भैःसं सन्धेह्यभिधेह्यभि यातुधानानयातुधानान् ॥३॥
यज्ञैरिषूः संनममानो अग्ने वाचा शल्यानशनिभिर्दिहानःशल्याँ अशनिभिर्दिहानः
ताभिर्विध्य हृदये यातुधानान्प्रतीचो बाहून्प्रति भङ्ध्येषाम् ॥४॥
अग्ने तवचंत्वचं यातुधानस्य भिन्धि हिंस्राशनिर्हरसाहन्त्वेनमहिंस्राशनिर्हरसा हन्त्वेनम्
प्र पर्वाणि जातवेदः शृणीहि क्रव्यात्क्रविष्णुर्वि चिनोतु वृक्णम् ॥५॥
यत्रेदानीं पश्यसि जातवेदस्तिष्ठन्तमग्न उत वाचरन्तमवा चरन्तम्
यद वान्तरिक्षेयद्वान्तरिक्षे पथिभिः पतन्तं तमस्ताविध्यतमस्ता विध्य शर्वा शिशानः ॥६॥
उतालब्धं स्पृणुहि जातवेद आलेभानादृष्टिभिर्यातुधानात् ।
अग्ने पूर्वो नि जहि शोशुचान आमादः क्ष्विङ्कास्तमदन्त्वेनीः ॥७॥
इह परप्र बरूहिब्रूहि यतमः सो अग्ने यो यातुधानो य इदंक्र्णोतिइदं कृणोति
तमा रभस्व समिधा यविष्ठ नर्चक्षसश्चक्षुषेनृचक्षसश्चक्षुषे रन्धयैनमरन्धयैनम् ॥८॥
तीक्ष्णेनाग्ने चक्षुषा रक्ष यज्ञं पराञ्चंप्राञ्चं वसुभ्यःप्रवसुभ्यः प्र णय परचेतःप्रचेतः
हिंस्रं रक्षांस्यभि शोशुचानं मा त्वा दभन्यातुधाना नृचक्षः ॥९॥
नर्चक्षानृचक्षा रक्षः परि पश्य विक्षु तस्य तरीणित्रीणि परतिश्र्णीह्यग्राप्रति शृणीह्यग्रा
तस्याग्ने पृष्टीर्हरसा शृणीहि त्रेधा मूलं यातुधानस्य वृश्च ॥१०॥
त्रिर्यातुधानः प्रसितिं त एत्वृतं यो अग्ने अनृतेन हन्ति ।
तमर्चिषा स्फूर्जयञ्जातवेदः समक्षमेनं गृणते नि वृङ्धि ॥११॥
तदग्ने चक्षुः परतिप्रति धेहि रेभे शफारुजं येनपश्यसियेन यातुधानमपश्यसि यातुधानम्
अथर्ववज्ज्योतिषा दैव्येन सत्यं धूर्वन्तमचितं न्योष ॥१२॥
यदग्ने अद्य मिथुना शपातो यद्वाचस्तृष्टं जनयन्त रेभाः ।
मन्योर्मनसः शरव्या जायते या तया विध्यह्र्दयेविध्य यातुधानानहृदये यातुधानान् ॥१३॥
परा शृणीहि तपसा यातुधानान्पराग्ने रक्षो हरसा शृणीहि ।
परार्चिषा मूरदेवाञ्छृणीहि परासुतृपो अभि शोशुचानः ॥१४॥
पराद्य देवा वृजिनं शृणन्तु प्रत्यगेनं शपथा यन्तु तृष्टाः ।
वाचास्तेनं शरव ऋच्छन्तु मर्मन्विश्वस्यैतु प्रसितिं यातुधानः ॥१५॥
यः पौरुषेयेण क्रविषा समङ्क्ते यो अश्व्येन पशुना यातुधानः ।
यो अघ्न्याया भरति कषीरमग्नेक्षीरमग्ने तेषांशीर्षाणितेषां शीर्षाणि हरसापि वर्श्चवृश्च ॥१६॥
संवत्सरीणं पय उस्रियायास्तस्य माशीदमाशीद्यातुधानो यातुधानोन्र्चक्षःनृचक्षः
पीयूषमग्ने यतमस्तितृप्सात्तं प्रत्यञ्चमर्चिषा विध्य मर्मन् ॥१७॥
विषं गवां यातुधानाः पिबन्त्वा वर्श्च्यन्तामदितयेदुरेवाःवृश्च्यन्तामदितये दुरेवाः
परैनान देवःपरैनान्देवः सविता ददातु परा भागमोषधीनां जयन्तामजयन्ताम् ॥१८॥
सनादग्ने मृणसि यातुधानान्न त्वा रक्षांसि पृतनासु जिग्युः ।
अनु दह सहमूरान्क्रव्यादो मा ते हेत्या मुक्षत दैव्यायाः ॥१९॥
त्वं नो अग्ने अधरादुदक्तात्त्वं पश्चादुत रक्षा पुरस्तात् ।
परतिप्रति ते ते अजरासस्तपिष्ठा अघशंसंशोशुचतोअघशंसं शोशुचतो दहन्तु ॥२०॥
पश्चात्पुरस्तादधरादुदक्तात्कविः काव्येन परि पाहि राजन् ।
सखे सखायमजरो जरिम्णेऽग्ने मर्ताँ अमर्त्यस्त्वं नः ॥२१॥
परि तवाग्नेत्वाग्ने पुरं वयं विप्रं सहस्य धीमहि ।
धृषद्वर्णं दिवेदिवे हन्तारं भङ्गुरावताम् ॥२२॥
विषेण भङगुरावतःभङ्गुरावतः परतिप्रति षमष्म रक्षसो दह ।
अग्ने तिग्मेन शोचिषा तपुरग्राभिरृष्टिभिः ॥२३॥
परत्यग्नेप्रत्यग्ने मिथुनमिथुना दह यातुधाना किमीदिना ।
सं त्वा शिशामि जागृह्यदब्धं विप्र मन्मभिः ॥२४॥
परत्यग्नेप्रत्यग्ने हरसा हरः शर्णीहिशृणीहि विश्वतः परतिप्रति
यातुधानस्य रक्षसो बलं वि रुज वीर्यमवीर्यम् ॥२५॥
 
यज्ञैरिषूः संनममानो अग्ने वाचा शल्यानशनिभिर्दिहानः ।
ताभिर्विध्य हर्दये यातुधानान परतीचो बाहून्प्रति भंध्येषाम ॥
अग्ने तवचं यातुधानस्य भिन्धि हिंस्राशनिर्हरसाहन्त्वेनम ।
पर पर्वाणि जातवेदः शर्णीहि करव्यात्क्रविष्णुर्वि चिनोतु वर्क्णम ॥
यत्रेदानीं पश्यसि जातवेदस्तिष्ठन्तमग्न उत वाचरन्तम ।
यद वान्तरिक्षे पथिभिः पतन्तं तमस्ताविध्य शर्वा शिशानः ॥
 
उतालब्धं सप्र्णुहि जातवेद आलेभानाद रष्टिभिर्यातुधानात ।
अग्ने पूर्वो नि जहि शोशुचान आमादःक्ष्विङकास्तमदन्त्वेनीः ॥
इह पर बरूहि यतमः सो अग्ने यो यातुधानो य इदंक्र्णोति ।
तमा रभस्व समिधा यविष्ठ नर्चक्षसश्चक्षुषे रन्धयैनम ॥
तीक्ष्णेनाग्ने चक्षुषा रक्ष यज्ञं पराञ्चं वसुभ्यःप्र णय परचेतः ।
हिंस्रं रक्षांस्यभि शोशुचानम्मा तवा दभन यातुधाना नर्चक्षः ॥
 
नर्चक्षा रक्षः परि पश्य विक्षु तस्य तरीणि परतिश्र्णीह्यग्रा ।
तस्याग्ने पर्ष्टीर्हरसा शर्णीहि तरेधामूलं यातुधानस्य वर्श्च ॥
तरिर्यातुधानः परसितिं त एत्व रतं यो अग्ने अन्र्तेन हन्ति ।
तमर्चिषा सफूर्जयञ जातवेदः समक्षमेनं गर्णतेनि वरंधि ॥
तदग्ने चक्षुः परति धेहि रेभे शफारुजं येनपश्यसि यातुधानम ।
अथर्ववज्ज्योतिषा दैव्येन सत्यन्धूर्वन्तमचितं नयोष ॥
 
यदग्ने अद्य मिथुना शपातो यद वाचस्त्र्ष्टं जनयन्तरेभाः ।
मन्योर्मनसः शरव्या जायते या तया विध्यह्र्दये यातुधानान ॥
परा शर्णीहि तपसा यातुधानान पराग्ने रक्षो हरसाश्र्णीहि ।
परार्चिषा मूरदेवाञ्छ्र्णीहि परासुत्र्पो अभिशोशुचानः ॥
पराद्य देवा वर्जिनं शर्णन्तु परत्यगेनं शपथा यन्तुत्र्ष्टाः ।
वाचास्तेनं शरव रछन्तु मर्मन विश्वस्यैतुप्रसितिं यातुधानः ॥
 
यः पौरुषेयेण करविषा समङकते यो अश्वेयेन पशुनायातुधानः ।
यो अघ्न्याया भरति कषीरमग्ने तेषांशीर्षाणि हरसापि वर्श्च ॥
संवत्सरीणं पय उस्रियायास्तस्य माशीद यातुधानोन्र्चक्षः ।
पीयूषमग्ने यतमस्तित्र्प्सात तं परत्यञ्चमर्चिषा विध्य मर्मन ॥
विषं गवां यातुधानाः पिबन्त्वा वर्श्च्यन्तामदितयेदुरेवाः ।
परैनान देवः सविता ददातु परा भागमोषधीनां जयन्ताम ॥
 
सनादग्ने मर्णसि यातुधानान न तवा रक्षांसि पर्तनासुजिग्युः ।
अनु दह सहमूरान करव्यादो मा ते हेत्या मुक्षतदैव्यायाः ॥
तवं नो अग्ने अधरादुदक्तात तवं पश्चादुत रक्षापुरस्तात ।
परति ते ते अजरासस्तपिष्ठा अघशंसंशोशुचतो दहन्तु ॥
पश्चात पुरस्तादधरादुदक्तात कविः काव्येन परि पाहिराजन ।
सखे सखायमजरो जरिम्णे.अग्ने मर्तानमर्त्यस्त्वं नः ॥
 
परि तवाग्ने पुरं वयं विप्रं सहस्य धीमहि ।
धर्षद्वर्णं दिवे-दिवे हन्तारं भङगुरावताम ॥
विषेण भङगुरावतः परति षम रक्षसो दह ।
अग्नेतिग्मेन शोचिषा तपुरग्राभिरषटिभिः ॥
परत्यग्ने मिथुन दह यातुधाना किमीदिना ।
सं तवाशिशामि जाब्र्ह्यदब्धं विप्र मन्मभिः ॥
 
परत्यग्ने हरसा हरः शर्णीहि विश्वतः परति ।
यातुधानस्य रक्षसो बलं वि रुज वीर्यम ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.८७" इत्यस्माद् प्रतिप्राप्तम्