"पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१११" इत्यस्य संस्करणे भेदः

No edit summary
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{rh|left='''२९६'''|center='''सिद्धान्तकौमुदीसहिता'''|right='''[हलन्तपुलिङ्गे'''}}
{{rh|left='''२९६'''|center='''सिद्धान्तकौमुदीसहिता'''|right='''[हलन्तपुलिङ्गे'''}}


किपि तु “स्को –’ (सू ३८०) इति न प्रवर्तते । िणलोपस्य स्थानिवद्भावात् ।
क्विपि तु “स्को –’ (सू ३८०) इति न प्रवर्तते । णिलोपस्य स्थानिवद्भावात् ।
पूर्वेलासिद्धे न स्थानिवत्' (वा ४३३) इति त्विह नास्ति । “ तस्य दोष
पूर्वत्रासिद्धे न स्थानिवत्' (वा ४३३) इति त्विह नास्ति । “ तस्य दोष
संयोगादिलोपलत्वणत्वेषु' (वा ४४०) इति निषेधात् । तस्मात्सयोगान्त
संयोगादिलोपलत्वणत्वेषु' (वा ४४०) इति निषेधात् । तस्मात्सयोगान्त
लोप एव । तक्-तगम् । गोरक्-गारगम् । “स्को-' (सू ३८०) इति
लोप एव । तक्-तग् । गोरक्-गोरगम् । “स्को-' (सू ३८०) इति
कलोपं प्रति कुत्वस्यासिद्धत्वात्संयोगान्तलोप. । पिपक्-पिपग् । एवं विवक् ।
कलोपं प्रति कुत्वस्यासिद्धत्वात्संयोगान्तलोप. । पिपक्-पिपग् । एवं विवक् । दिधक्
{{c|'''इति षान्ता'''}}
{{c|'''इति षान्ता'''}}
{{rule}}
{{rule}}
रक्ष पालने' इत्यस्मात् कर्मण्युपपदे आणि प्राप्त, वाऽसरूपन्यायेन ििप सुबुत्पत्तौ तक्षशब्द
रक्ष पालने' इत्यस्मात् कर्मण्युपपदे अणि प्राप्ते, वाऽसरूपन्यायेन क्विपि सुबुत्पत्तौ तक्ष्शब्द
वदूपम् । तक्षिरक्षिभ्यामिति ॥ इकारनिर्देशोऽयम् । तक्षु रक्ष इति धातुभ्या 'हेतुमति
वद्रूपम् । तक्षिरक्षिभ्यामिति ॥ इकारनिर्देशोऽयम् । तक्ष् रक्ष इति धातुभ्या 'हेतुमति
च' इति णिच् । चकार इत् । “चुट्' इति णकार इत् । तत 'सनाद्यन्ता ' इति धातुत्वात्
च' इति णिच् । चकार इत् । “चुट्' इति णकार इत् । तत 'सनाद्यन्ता ' इति धातुत्वात्
ििप “णेरनिटि' इति णिलोपे, ििप लुसे, तक्षु, रक्ष्, इति षकारान्ते रूपे । ततस्सुलोपे
क्लिपि “णेरनिटि' इति णिलोपे, क्लिपि लुप्ते, तक्ष्, रक्ष्, इति षकारान्ते रूपे । ततस्सुलोपे
सति सयोगान्तलोपापवाद *स्को सयोगाद्यो ' इति कवकारस्य लोपो न प्रवर्तते इत्यर्थ ।
सति सयोगान्तलोपापवाद *स्को सयोगाद्यो ' इति ककारस्य लोपो न प्रवर्तते इत्यर्थ ।
णिलोपस्येति ॥ “णेरनिटि' इति णिलोपस्य * अच परस्मिन्' इति स्थानिवत्वादित्यर्थं ।
णिलोपस्येति ॥ “णेरनिटि' इति णिलोपस्य * अच परस्मिन्' इति स्थानिवत्वादित्यर्थं ।
तस्य दोषः इति । तस्मादिति । “स्को ' इत्यस्याप्रवृत्तेरित्यर्थ । सति च षकारस्य
तस्य दोषः इति । तस्मादिति । “स्को ' इत्यस्याप्रवृत्तेरित्यर्थ । सति च षकारस्य
सयेोगान्तलोपे ककारस्य जश्त्वचत्र्वे इत्यभिप्रेत्य आह । तक्-तग् । गोरक्-गोरगिति ॥
सयोगान्तलोपे ककारस्य जश्त्वचर्त्वे इत्यभिप्रेत्य आह । तक्-तग् । गोरक्-गोरगिति ॥
डु पञ्चष पाके' अस्मात् सनि “सन्यडो ' इति द्वित्वम्, हलादिशेष । 'सन्यत ' इत्यम्यासा
डु पचष पाके' अस्मात् सनि “सन्यडो ' इति द्वित्वम्, हलादिशेष । 'सन्यत ' इत्यभ्यासा
कारस्य इत्वम् । 'चेो कु ' इति चकारस्य कुत्वम् । प्रत्ययावयवत्वात् सस्य ष । पिपक्ष इति
कारस्य इत्वम् । 'चो कु ' इति चकारस्य कुत्वम् । प्रत्ययावयवत्वात् सस्य ष । पिपक्ष् इति
रूपम् । ततस्सोलीपे ‘स्को ' इति ककारस्य लोपमाशङ्कय आह । कुत्वस्यासिद्धत्वादिति ॥
रूपम् । ततस्सोर्लोपे ‘स्को ' इति ककारस्य लोपमाशङ्कय आह । कुत्वस्यासिद्धत्वादिति ॥
चकारस्थानिकस्येति शेष । सति च षकारस्य सयोगान्तलोपे झल्परत्वनिवृत्त्या पूर्वप्रवृत्त
चकारस्थानिकस्येति शेष । सति च षकारस्य सयोगान्तलोपे झल्परत्वनिवृत्त्या पूर्वप्रवृत्त
ककारस्य निवृत्तौ पदान्तत्वात् कुत्वे जश्त्वचत् इत्यभिप्रेत्य आह । पिपक् पिपगिति ॥
ककारस्य निवृत्तौ पदान्तत्वात् कुत्वे जश्त्वचर्त्वे इत्यभिप्रेत्य आह । पिपक् पिपगिति ॥
पिपक्षौ, पिपक्ष , इत्यादि । एवं विवगिति । वक्तुमिच्छतीति विग्रहे “वच परिभाषणे ।
पिपक्षौ, पिपक्ष , इत्यादि । एवं विवगिति । वक्तुमिच्छतीति विग्रहे “वच परिभाषणे ।
इत्यस्मात् विवक्षुशब्द पिपक्षशब्दवदित्यर्थ । दिधगिति ॥ दग्धुमिच्छतीत्यर्थे 'दह
इत्यस्मात् विवक्ष्शब्द पिपक्ष्शब्दवदित्यर्थ । दिधगिति ॥ दग्धुमिच्छतीत्यर्थे 'दह
भस्मीकरणे' इत्यस्मात्सनि, द्वित्वे, हलादिशेषे, अभ्यासेत्वे , दिइस इति स्थिते ‘दादेर्धतेोधैं
भस्मीकरणे' इत्यस्मात्सनि, द्वित्वे, हलादिशेषे, अभ्यासेत्वे , दिदह्स इति स्थिते ‘दादेर्धतोर्ध
इति हस्र्य घत्वे “एकाचो बश ' इति दकारस्य धत्वे, दिधघूस इति घकारस्य चत्र्वेन ककारे
इति हर्स्य घत्वे “एकाचो बश ' इति दकारस्य धत्वे, दिधघ्स इति घकारस्य र्चर्वेन ककारे
प्रत्ययावयवत्वात् सस्य षत्वे तत किपि अतो लोपे दिधक्ष इति रूपम् । तस्मात् सुबुत्पत्तौ
प्रत्ययावयवत्वात् सस्य षत्वे तत क्विपि अतो लोपे दिधक्ष् इति रूपम् । तस्मात् सुबुत्पत्तौ
सोलॅीपे कुत्वस्यासिद्धत्वात् “स्केा ' इत्यभावे षकारस्य सयोगान्तलोपे खर्परत्वाभावात् पूर्व
सोर्लोपे कुत्वस्यासिद्धत्वात् “स्केा ' इत्यभावे षकारस्य सयोगान्तलोपे खर्परत्वाभावात् पूर्व
प्रवृत्तककारस्य व्यावृत्तौ पदान्तत्वात् जश्त्वचत्वे इति भाव । दिधक्षौ-दिधक्ष, इत्यादि ।
प्रवृत्तककारस्य व्यावृत्तौ पदान्तत्वात् जश्त्वचर्त्वे इति भाव । दिधक्षौ-दिधक्ष, इत्यादि ।
{{c|'''इति षान्ता'''}}
{{c|'''इति षान्ता'''}}