"आर्षेयकल्पः/अध्यायः ०१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३५९:
 
पार्थम् ( ऊ० ७१६) अन्त्यम् । इति माध्यंदिनस्य । समान- मितरत् ।। १ ।।
इति । माध्यंदिनशब्देन कल्पे सर्वत्र माध्यंदिनः पवमान उच्यते । इहवद्वासिष्ठस्य षष्ठेऽहनि माध्यंदिनान्त्यत्वेन कल्पयिष्यमाणत्वात् असंचाराय पार्थमत्र कल्पितम् । एतत्स्तोमं क्षत्रसाम बृहती- पृष्ठेऽभिरूपम् (नि० सू० ) इति निदानम् । तत्रेयं क्लृप्तिः । पवस्व वचो (सा० ७७५-७) पवस्वेन्दो (सा० ७७८-८०) वृषा सोम ( सा० ७१८-३) वृषा ह्यसि (सा० ७८४-६) पवमानस्य ते वयम् ( सा० ७८७-९) इति बहिष्पवमानम् । अग्निं दूतं (सा० ७९०-२) मित्रं वयम् (७९३-५) इन्द्रमिद्गा (सा० ७९६-९) चतुर्ऋचम् । इन्द्रे अग्ना (सा० ८००-२) इत्याज्यानि । चतुर्ऋचेऽन्त्याया उद्धारः । वृषा पवस्व धारय ( सा० ८०३-५) इति गायत्रं च [https://sa.wikisource.org/s/1z9p यौक्ताश्वं] (ऊ० १.२.१ ९) च । पुनानः सोम धारय (सा० ६७५ ६) इत्यै[https://sa.wikisource.org/s/1z9n डमायास्यम्] ( ऊ० १ .२.२ ०) अभीवर्तः ( उ० ८.२.१३) कालेय- (ऊ० १०. १.१ ३)मिति सामतृचः । [https://sa.wikisource.org/s/1z9o त्रिणिधनमायास्यं](ऊ० २.१.१) । तृचे । वृषा शोण (सा० ८०६-८) इति पार्थ ( ऊ० ७.१. ६)मन्त्यम् । [https://sa.wikisource.org/s/1z9m बृहच्च] ( र० १. १.५) वामदेव्यं ( ऊ० १. १.५) च [https://sa.wikisource.org/s/1z7k श्यैतं] ( ऊ० २.१. ३) च [https://sa.wikisource.org/s/1z9q माधुच्छन्दसं] (ऊ० २.१.४) चेति पृष्ठानि । बृहत्स्तोत्रे दुन्दुभिमाहन्युः । यस्ते मदो वरेण्य (सा० ८१५-७) इति गायत्रं च हाविष्मतं ( ऊ० २.१ .५) च । पवस्वेन्द्रमच्छे(सा० ६९२-३; ६९४-६)ति शङ्कुसुज्ञानेशङ्कु- [https://sa.wikisource.org/s/1z9t सुज्ञाने] (ऊ० २.१. ६-७) एकर्चे । अयं पूषा रयिर्भग ( सा० ८१८-२०) इति गौरीवित( ऊ० २.१. ८) मेकस्याम् । [https://sa.wikisource.org/s/1z9r क्रौञ्चं] ( ऊ. २.१.९) तृचे । वृषा मतीनां पवत ( सा० ८२१-३) इति [https://sa.wikisource.org/s/1z9s याम](ऊ० २.१.१० )मन्त्यम् । यज्ञायज्ञीय- ( ऊ० १.१.१ ४)मग्निष्टोमसाम । [https://sa.wikisource.org/s/1z9u साकमश्वम्] (ऊ० १ .१. १५) ।
 
111
पङ्क्तिः ३६५:
गवामयनम् – पृष्ठ्यः षडहः (अ.1. ख.10)
 
एवाह्यसि वी-( सा० ८२४-३) [https://sa.wikisource.org/s/1z9v त्यामहीयवम्] (ऊ० २. १. ११) । [https://sa.wikisource.org/s/1z9w आष्टादंष्ट्र]( ऊ० २.१ .१२ )मित्युक्थानि । सर्वं पञ्चदशम् ।।६।।-।।९। -
 
 
"https://sa.wikisource.org/wiki/आर्षेयकल्पः/अध्यायः_०१" इत्यस्माद् प्रतिप्राप्तम्