"पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/११३" इत्यस्य संस्करणे भेदः

No edit summary
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः ६: पङ्क्तिः ६:
सान्तसंयोगोऽपि प्रातिपदिकस्यैव गृह्यते, न तु धातो. । महच्छब्दसाहचर्यात्
सान्तसंयोगोऽपि प्रातिपदिकस्यैव गृह्यते, न तु धातो. । महच्छब्दसाहचर्यात्
सुष्ठु हिनस्तीति सुहिन्, सुहिसौ, सुहिस । सुहिन्भ्याम् इत्यादि । सुहि
सुष्ठु हिनस्तीति सुहिन्, सुहिसौ, सुहिस । सुहिन्भ्याम् इत्यादि । सुहि
न्त्सु-सुहिन्सु । ध्वत्-ध्वद्, ध्वसैौ, ध्वस । ध्वद्भयाम् । एव स्रत् ।
न्त्सु-सुहिन्सु । ध्वत्-ध्वद्, ध्वसौ, ध्वस । ध्वद्भयाम् । एव स्रत् ।


{{c|'''४३६ । पुंसोऽसुङ् । (७-१-८९)'''}}
{{c|'''४३६ । पुंसोऽसुङ् । (७-१-८९)'''}}
पङ्क्तिः १५: पङ्क्तिः १५:
प्रथममपि सेदिवस्शब्दादेव सुबुत्पत्तिरस्तु । तथापि वकारस्य सम्प्रसारण, उत्वे कृते, यणि
प्रथममपि सेदिवस्शब्दादेव सुबुत्पत्तिरस्तु । तथापि वकारस्य सम्प्रसारण, उत्वे कृते, यणि
सत्यपि सम्प्रसारणस्य बहिरङ्गत्वनासिद्धत्वात् * लोपो व्यो ' इति लोपे, सेदुष इति रूप
सत्यपि सम्प्रसारणस्य बहिरङ्गत्वनासिद्धत्वात् * लोपो व्यो ' इति लोपे, सेदुष इति रूप
सिद्धम् । नच 'नाजानन्तर्ये बहिष्प्रक्लप्ति ' इति निषेधश्शङ्कय । उत्तरकालप्रवृत्तिके अजा
सिद्धम् । नच 'नाजानन्तर्ये बहिष्प्रक्लृप्ति ' इति निषेधश्शङ्कय । उत्तरकालप्रवृत्तिके अजा
नन्तर्य एव तत्प्रवृत्तेरभ्युपगमात् । इह व उत्तरकालप्रवृत्तिके वलि लोपे तदभावात् । किञ्च कृते
नन्तर्य एव तत्प्रवृत्तेरभ्युपगमात् । इह व उत्तरकालप्रवृत्तिके वलि लोपे तदभावात् । किञ्च कृते
इटेि सम्प्रसारणप्रवृत्तावपि वलादित्वरूपनिमित्तनिवृत्त्या इटो निवृत्तौ सेदुष इति निबवम्
इटेि सम्प्रसारणप्रवृत्तावपि वलादित्वरूपनिमित्तनिवृत्त्या इटो निवृत्तौ सेदुष इति निर्बाधम्
निमित्तापाये नैमित्तिकस्याग्यपाय इति न्यायात् । किञ्च पदावधिकान्वाख्यानेऽपि सद्वस्
निमित्तापाये नैमित्तिकस्याप्यपाय इति न्यायात् । किञ्च पदावधिकान्वाख्यानेऽपि सेद्वस्
अस् इति स्थिते इट्सम्प्रसारणयो प्राप्तौ प्रतिपदविधित्वेन शीघ्रोपस्थितिकत्वात् प्रथम सम्प्र
अस् इति स्थिते इट्सम्प्रसारणयो प्राप्तौ प्रतिपदविधित्वेन शीघ्रोपस्थितिकत्वात् प्रथम सम्प्र
सारणे वलादित्वाभावादिट प्राप्तिरेव नास्तीति सेदुष इति निबधमित्याहु । सेदुषा, सेदि
सारणे वलादित्वाभावादिट प्राप्तिरेव नास्तीति सेदुष इति निर्बाधमित्याहु । सेदुषा, सेदि
वद्भश्यामित्यादीति ॥ सेदिवत्सु । 'हिसि हिसायाम्' इदित्वान्नुम्, सुपूर्वात्किप्
वद्भयामित्यादीति ॥ सेदिवत्सु । 'हिसि हिसायाम्' इदित्वान्नुम्, सुपूर्वात्क्विप्
इदित्वान्नलोपो न, “नश्च' इत्यनुस्वार, सुहिसूशब्दात्सोलॉप, सकारस्य सयोगान्तलोप
इदित्वान्नलोपो न, “नश्च' इत्यनुस्वार, सुहिसूशब्दात्सोर्लोप, सकारस्य सयोगान्तलोप
तस्यासिद्धत्वान्नलोपो न । नापि “सर्वनामस्थाने च' इति दीर्घ । निमित्तापायादनुस्वारनिवृत्ति ।
तस्यासिद्धत्वान्नलोपो न । नापि “सर्वनामस्थाने च' इति दीर्घ । निमित्तापायादनुस्वारनिवृत्ति ।
सुहिन् इति सौ रूप वक्ष्यति । तत्र * सान्तमहत ' इति दीर्घमाशङ्कय आह । सान्तेति ॥
सुहिन् इति सौ रूप वक्ष्यति । तत्र * सान्तमहत ' इति दीर्घमाशङ्कय आह । सान्तेति ॥
सुहिन्भ्यामिति ॥ 'स्वादिषु' इति पदान्तत्वात् सस्य सयोगान्तलोपे निमित्तापायादनु
सुहिन्भ्यामिति ॥ 'स्वादिषु' इति पदान्तत्वात् सस्य सयोगान्तलोपे निमित्तापायादनु
स्वारनिवृत्तिरिति भाव । सुहिन्स्विति । सयोगान्तलेोपे अनुस्वारनिवृत्ति । सुपस्सकार
स्वारनिवृत्तिरिति भाव । सुहिन्स्विति । सयोगान्तलोपे अनुस्वारनिवृत्ति । सुपस्सकार
माश्रित्य पुनरनुस्वारस्तु न, पदान्तत्वात् । ध्वदिति ।। ' ध्वसु अवस्रसने ' कृतानुस्वार
माश्रित्य पुनरनुस्वारस्तु न, पदान्तत्वात् । ध्वदिति ।। ' ध्वसु अवस्रसने ' कृतानुस्वार
निर्देशा । अनुस्वारस्यासिद्धत्वात् “ अनिदिताम्' इति नलोप । किम्, सोलॉप । “वसुस्रसु
निर्देश । अनुस्वारस्यासिद्धत्वात् “ अनिदिताम्' इति नलोप । किम्, सोर्लोप । “वसुस्रसु
इति दत्वम् । “ वाऽवसाने ' इति चत्वैविकल्प इति भाव । एवमिति । “ स्रसु अवस्रसने
इति दत्वम् । “ वाऽवसाने ' इति चर्त्वविकल्प इति भाव । एवमिति । “ स्रसु अवस्रसने
बिादि पूर्ववदिति भाव. । “ पूञ् पवने' अस्मात् “पूो डुसुन्' इति उणादिसूत्रेण डुसुन्
क्विबादि पूर्ववदिति भाव. । “ पूञ् पवने' अस्मात् “पूञो डुसुन्' इति उणादिसूत्रेण डुसुन्
प्रत्यय । डकारो नकार उकारश्च इत् । डित्वसामथ्र्यादभस्यापि टेलॉप । पुसशब्दात् सुबु
प्रत्यय । डकारो नकार उकारश्च इत् । डित्वसामर्थ्यादभस्यापि टेलोप । पुसशब्दात् सुबु
त्पत्ति । तत्र सुटेि विशेषमाह । पुंसोऽसुङ् ॥ 'इतोऽत् सर्वनामस्थाने' इत्यत सर्वनाम
त्पत्ति । तत्र सुटेि विशेषमाह । पुंसोऽसुङ् ॥ 'इतोऽत् सर्वनामस्थाने' इत्यत सर्वनाम
स्थाने इत्यनुवृत्तिमभिप्रेत्य शेषपूरणेन सूत्र व्याचष्टे । सर्ननामस्थाने इति ॥ पुस असुड्
स्थाने इत्यनुवृत्तिमभिप्रेत्य शेषपूरणेन सूत्र व्याचष्टे । सर्ननामस्थाने इति ॥ पुस असुड्