"पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१२३" इत्यस्य संस्करणे भेदः

No edit summary
 
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः ३: पङ्क्तिः ३:
{{c|'''||अथ हलन्तस्त्रीलिङ्गे चकारान्तप्रकरणम् ||'''}}
{{c|'''||अथ हलन्तस्त्रीलिङ्गे चकारान्तप्रकरणम् ||'''}}


वाक्-, वाचौ,
वाक्-वाग्, वाचौ,
वाग्ग्वाचः । वाग्भ्याम् । वाक्षु ।
वाचः । वाग्भ्याम् । वाक्षु ।


{{c|'''इति चान्ता ।'''}}
{{c|'''इति चान्ता ।'''}}
पङ्क्तिः १०: पङ्क्तिः १०:
{{c|'''॥ अथ हलन्तस्त्रीलिङ्गे पकारान्तप्रकरणम् ॥'''}}
{{c|'''॥ अथ हलन्तस्त्रीलिङ्गे पकारान्तप्रकरणम् ॥'''}}


सद्धान्तकौमुदीसहिता


{{c|'''॥ अथ हलन्तस्त्रीलिङ्गे पकारान्तप्रकरणम् ॥'''}}
{{c|'''॥ अथ हलन्तस्त्रीलिङ्गे पकारान्तप्रकरणम् ॥'''}}



अापः । अपः ।
अप्शब्दो नित्यं बहुवचनान्त . । * अप्तृन्-' (सू २७७) इति दीर्घ ।
अप्शब्दो नित्यं बहुवचनान्त . । * अप्तृन्-' (सू २७७) इति दीर्घ ।
आपः। अपः।
[हलन्तस्त्रीलिङ्गे
अपाम् । अप्सु


{{c|'''४४२ । अपेो भि । (७-४-४८)'''}}


{{c|'''४४२ । अपो भि । (७-४-४८)'''}}
अपस्तकार स्याद्भादौ प्रत्यये परे । अ.ि । अद्भय. । अद्भय


अपस्तकार स्याद्भादौ प्रत्यये परे । अद्भि । अद्भय. । अद्भय
अपाम् ।अप्सु
{{c|'''इति पान्ता ।'''}}
{{c|'''इति पान्ता ।'''}}


{{c|'''॥ अथ हलन्तस्त्रीलिङ्गे शाकारान्तप्रकरणम् ॥'''}}
{{c|'''॥ अथ हलन्तस्त्रीलिङ्गे शकारान्तप्रकरणम् ॥'''}}


दिक्-दिग्, दिशैौ, दिश । दिग्भ्याम् । दिक्षु । “त्यदादिषु
दिक्-दिग्, दिशौ, दिश । दिग्भ्याम् । दिक्षु । “त्यदादिषु
{{rule}}
{{rule}}
अथ चकारान्ता निरूप्यन्ते ॥ वागिति ॥ वचे * किब्वचि' इत्यादिना केिप्,
अथ चकारान्ता निरूप्यन्ते ॥ वागिति ॥ वचे * किब्वचि' इत्यादिना के्विप्,
दीर्घश्च, “वचिस्वपि' इति सम्प्रसारणाभावश्व, वाचू इात रूपम् । सुलोप, चो कु, जश्त्वचत्र्वे
दीर्घश्च, “वचिस्वपि' इति सम्प्रसारणाभावश्व, वाचू इात रूपम् । सुलोप, चो कु, जश्त्वचर्त्वे
इति भाव ।
इति भाव ।