"ऋग्वेदः सूक्तं १०.८८" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
हविष्पान्तमजरं स्वर्विदि दिविस्पृश्याहुतं जुष्टमग्नौ ।
हविष पान्तमजरं सवर्विदि दिविस्प्र्श्याहुतं जुष्टमग्नौ ।
तस्य भर्मणे भुवनाय देवा धर्मणे कंस्वधयाकं स्वधया पप्रथन्त ॥१॥
गीर्णं भुवनं तमसपगूळमाविःतमसापगूळ्हमाविः सवरभवज्जातेग्नौस्वरभवज्जाते अग्नौ
तस्य देवाः पर्थिविपृथिवी दयौरुतापो.अरणयन्नोषधीःद्यौरुतापोऽरणयन्नोषधीः सख्ये अस्य ॥२॥
देवेभिर्न्विषितो यज्ञियेभिरग्निं सतोषाण्यजरम्ब्र्हन्तमस्तोषाण्यजरं बृहन्तम्
यो भानुना पृथिवीं द्यामुतेमामाततान रोदसी अन्तरिक्षम् ॥३॥
यो भानुना पर्थिविं दयामुतेमामाततानरोदसी अन्तरिक्षम ॥
यो होतासीत्प्रथमो देवजुष्टो यं समाञ्जन्नाज्येना वृणानाः ।
 
स पतत्रीत्वरं स्था जगद्यच्छ्वात्रमग्निरकृणोज्जातवेदाः ॥४॥
यो होतासीत परथमो देवजुष्टो यं समञ्जन्नाज्येनाव्र्णानः ।
यज्जतवेदोयज्जातवेदो भुवनस्य मूर्धन्नतिष्ठो अग्ने सह रोचनेन ।
स पतत्रीत्वरं सथ जगद यच्छ्वात्रमग्निरक्र्नोज्जातवेदः ॥
तं तवहेमत्वाहेम मतिभिर्गीर्भिरुक्थैः स यज्ञियो अभवोरोदसिप्राःअभवो रोदसिप्राः ॥५॥
यज्जतवेदो भुवनस्य मूर्धन्नतिष्ठो अग्ने सह रोचनेन ।
मूर्धा भुवो भवति नक्तमग्निस्ततः सुर्योसूर्यो जायतेप्रातरुद्यनजायते प्रातरुद्यन्
तं तवहेम मतिभिर्गीर्भिरुक्थैः स यज्ञियो अभवोरोदसिप्राः ॥
मायामू तु यज्ञियानामेतामपो यत्तूर्णिश्चरति प्रजानन् ॥६॥
मूर्धा भुवो भवति नक्तमग्निस्ततः सुर्यो जायतेप्रातरुद्यन ।
दर्शेन्योदृशेन्यो यो महिना समिद्धो.अरोचतसमिद्धोऽरोचत दिवियोनिर्विभावा ।
मयामु तु यज्ञियानामेतमपो यत्तूर्णिश्चरति परजानन ॥
तस्मिन्नग्नौ सूक्तवाकेन देवा हविर्विश्व अजुहवुस्तनूपाःआजुहवुस्तनूपाः ॥७॥
 
सूक्तवाकं प्रथममादिदग्निमादिद्धविरजनयन्त देवाः ।
दर्शेन्यो यो महिना समिद्धो.अरोचत दिवियोनिर्विभावा ।
स एषां यज्ञो अभवत्तनूपास्तं द्यौर्वेद तं पृथिवी तमापः ॥८॥
तस्मिन्नग्नौ सूक्तवाकेन देवा हविर्विश्व अजुहवुस्तनूपाः ॥
यं देवासोऽजनयन्ताग्निं यस्मिन्नाजुहवुर्भुवनानि विश्वा ।
सूक्तवकं परथममादिदग्निमादिद धविरजनयन्तदेवाः ।
सो अर्चिषा पृथिवीं द्यामुतेमामृजूयमानो अतपन्महित्वा ॥९॥
स एषां यज्ञो अभवत तनूपस्तं दयौर्वेदतं परिथिवि तमापः ॥
स्तोमेन हि दिवि देवासो अग्निमजीजनञ्छक्तिभी रोदसिप्राम् ।
यं देवासो अजनयन्ताग्निं यस्मिन्नाजुहवुर्भुवनानिविश्वा ।
तमू अक्र्ण्वन तरेधाअकृण्वन्त्रेधा भुवे कं स ओषधीःपचतिओषधीः पचति विश्वरूपाः ॥१०॥
सो अर्चिषा पर्थिवीं दयामुतेमां रजूयमानोतपन महित्वा ॥
यदेदेनमदधुर्यज्ञियासो दिवि देवाः सूर्यमादितेयमसूर्यमादितेयम्
 
यदा चरिष्णू मिथुनावभूतामादित्प्रापश्यन्भुवनानि विश्वा ॥११॥
सतोमेन हि दिवि देवासो अग्निमजीजनञ्छक्तिभीरोदसिप्राम ।
विश्वस्मा अग्निं भुवनाय देवा वैश्वानरं केतुमह्नामक्र्ण्वनकेतुमह्नामकृण्वन्
तमू अक्र्ण्वन तरेधा भुवे कं स ओषधीःपचति विश्वरूपाः ॥
आ यस्ततानोषसो विभातीरपो ऊर्णोति तमोर्चिषातमो यनअर्चिषा यन् ॥१२॥
यदेदेनमदधुर्यज्ञियासो दिवि देवाः सूर्यमादितेयम ।
वैश्वानरं कवयो यज्ञियासो.अग्निंयज्ञियासोऽग्निं देवा अजनयन्नजुर्यमअजनयन्नजुर्यम्
यदा चरिष्णू मिथुनावभूतामादित परापश्यन्भुवनानि विश्वा ॥
नक्षत्रं प्रत्नममिनच्चरिष्णु यक्षस्याध्यक्षं तविषं बृहन्तम् ॥१३॥
विश्वस्मा अग्निं भुवनाय देवा वैश्वानरं केतुमह्नामक्र्ण्वन ।
वैश्वानरं विश्वहा दीदिवांसं मन्त्रैरग्निं कविमछाकविमच्छा वदामः ।
आ यस्ततानोषसो विभातीरपो ऊर्णोति तमोर्चिषा यन ॥
यो महिम्ना परिबभूवोर्वी उतावस्तादुत देवः परस्तात् ॥१४॥
 
द्वे स्रुती अशृणवं पितॄणामहं देवानामुत मर्त्यानाम् ।
वैश्वानरं कवयो यज्ञियासो.अग्निं देवा अजनयन्नजुर्यम ।
ताभ्यामिदं विश्वमेजत्समेति यदन्तरा पितरं मातरं च ॥१५॥
नक्षत्रं परत्नममिनच्चरिष्णु यक्षस्याध्यक्षन्तविषं बर्हन्तम ॥
द्वे समीची बिभृतश्चरन्तं शीर्षतो जातं मनसा विमृष्टम् ।
वैश्वानरं विश्वहा दीदिवांसं मन्त्रैरग्निं कविमछा वदामः ।
स प्रत्यङ्विश्वा भुवनानि तस्थावप्रयुच्छन्तरणिर्भ्राजमानः ॥१६॥
यो महिम्ना परिबभूवोर्वी उतावस्तादुतदेवः परस्तात ॥
दवे सरुती अश्र्णवं पितॄणामहं देवानामुतमर्त्यानाम ।
ताभ्यामिदं विश्वमेजत समेति यदन्तरापितरं मातरं च ॥
 
दवे समीची बिभ्र्तश्चरन्तं शीर्षतो जातं मनसाविम्र्ष्टम ।
स परत्यं विश्वा भुवनानि तस्थावप्रयुछन्तरणिर्भ्राजमानः ॥
यत्रा वदेते अवरः परश्च यज्ञन्योः कतरो नौ वि वेद ।
शेकुरित सधमादंशेकुरित्सधमादं सखायो नक्षन्त यज्ञं कैदंक इदं वि वोचतवोचत् ॥१७॥
कत्यग्नयः कति सूर्यासः कत्युषासः कत्यु सविदापःस्विदापः
नोपस्पिजं वः पितरो वदामि पर्छामिपृच्छामि वः कवयोविद्मनेकवयो कमविद्मने कम् ॥१८॥
यावन्मात्रमुषसो न परतीकंप्रतीकं सुपर्ण्यो वसतेमातरिश्वःवसते मातरिश्वः
तावद्दधात्युप यज्ञमायन्ब्राह्मणो होतुरवरो निषीदन् ॥१९॥
 
यावन्मात्रमुषसो न परतीकं सुपर्ण्यो वसतेमातरिश्वः ।
तावद दधात्युप यज्ञमायन बराह्मणोहोतुरवरो निषीदन ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.८८" इत्यस्माद् प्रतिप्राप्तम्