"अग्निपुराणम्/अध्यायः १२५" इत्यस्य संस्करणे भेदः

<poem><span style="font-size: 14pt; line-height: 200%">युद्धजयार्णवीयनानाचक्रा... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः २४:
अजिता चापराजिता महाकोटी च रौद्रया ।१२५.००९
शुष्ककाया प्राणहरा रसचक्रे स्थिता अमूः ॥१२५.००९
{{टिप्पणी|
- - -- - - -- - -- - - - -- - - - - - - -- -
टिप्पणी
१,२ ओं हुं फडिति ख..
३ ज्वरदाहनिवारणे इति घ..
}}
- - -- - -- - - -- - - -- - -- - -- - - - -
<span style="font-size: 14pt; line-height: 200%">विरूपाक्षी परा दिव्यास्तथा चाकाशमातरः ।१२५.०१०
संहारी जातहारी च दंष्ट्राला शुष्करेवती ॥१२५.०१०
पिपीलिका पुष्टिहरा महापुष्टिप्रवर्धना ।१२५.०११
Line ४७ ⟶ ४६:
ए+ऐघझढधभवाः सो वर्गश्च चतुर्थकः ।१२५.०१८
ओ औ अं अः ङञणना मो वर्गः पञ्चमो भवेत् ॥१२५.०१८
वर्णाश्चाभ्युदये नॄणां चत्वारिंशच्च पञ्च च ।१२५.०२००१९
बालः कुमारो युवा स्याद्वृद्धो मृत्युश्च नामतः ॥१२५.०२००१९
{{टिप्पणी|
- - -- - -- - - -- - -- - - -- - - -
टिप्पणी
१ भूतभेदेन भिन्नानि इति ङ.। तानि भेदेन भिन्नानि इति घ..
 
२ ब्रह्मदण्डे इति ङ..
}}
- - -- - -- - - -- - - -- - - -- - -
<span style="font-size: 14pt; line-height: 200%">आत्मपीदा शोषकः स्यादुदासीनश्च कालकः ।१२५.०२०
कृत्तिका प्रतिपद्भौम आत्मनो लाभदः स्मृतः ॥१२५.०२०
षष्ठी भौमो मघा पीडा आर्द्रा चैकादशी कुजः ।१२५.०२१
Line ७४ ⟶ ७३:
मेषाद्याश्चतुरः कुम्भा जयः पूर्णेऽन्यथा मृतिः ।१२५.०२८
सूर्यादिरिक्ता पूर्णा च क्रमादेवम्प्रदापयेत् ॥१२५.०२८
{{टिप्पणी|
- - -- - - -- - - -- - -- -- - - --
टिप्पणी
१ जीवेऽष्टमीति ख..
 
२ भरणीत्यादिः, पीडाकरो भवेत्यन्तः पाठः छ.. पुस्तके नास्ति
 
३ दक्षाग्न्यनिलचन्द्रमा इति घ..
 
४ ब्रह्माद्याः स्युस्त्रिदृष्टाः स्युरिति ख..
}}
- - -- - - -- - - -- - -- - -- - - -
<span style="font-size: 14pt; line-height: 200%">रणे सूर्ये फलं नास्ति सोमे भङ्गः प्रशाम्यति ।१२५.०२९
कुजेन कलहं विद्याद्बुधः कामाय वै गुरुः ॥१२५.०२९
जयाय मनसे(१) शुक्रो मन्दे भङ्गो रणे भवेत् ।१२५.०३०
Line १०२ ⟶ १०३:
पञ्चदशी विष्टयस्युः पूर्णिमाग्नेयवायवे ॥१२५.०३८
अकचटतपयशा वर्गाः सूर्यादयो ग्रहाः ।१२५.०३९
{{टिप्पणी|
- - -- - -- -- - - -- - -- -
टिप्पणी
१ मणये इति ख.. , ङ.. च
}}
- - - -- -- -- - -- -- - --
<span style="font-size: 14pt; line-height: 200%">गृध्रोलुकश्येनकाश्च पिङ्गलः कौशिकः क्रमात् ॥१२५.०३९
साससश्च मयूरश्च गोरङ्कुः पक्षिणः स्मृताः ।१२५.०४०
आदौ साध्यो हुतो मन्त्र(१) उच्चाटे पल्लवः स्मृतः ॥१२५.०४०
पङ्क्तिः १२६:
 
ओं नमो महाभैरवाय विकृतदंष्ट्रोग्ररूपाय पिङ्गलाक्षाय त्रिशूलखड्गधराय(४) वौषट्
{{टिप्पणी|
- - -- -- - - -- - -- - - -- - -- -
टिप्पणी
१ आदौ हुताशनो मन्त्र इति ख..
 
२ हुं मृतौ इति ख..
 
३ वषट्लाभे च दीप्त्यादाविति घ.. , छ.. च
४ त्रिशूलखट्वाङ्गधरायेति ख.. , ग.. , घ.. , छ.. च । त्रिशूलिने खड्गखट्वाङ्गधरायेति ज..
- - - -- - -- - -- - -- - -- - -- -
 
४ त्रिशूलखट्वाङ्गधरायेति ख.. , ग.. , घ.. , छ.. च । त्रिशूलिने खड्गखट्वाङ्गधरायेति ज..
पूजयेत्कर्दमं देवि स्तम्भयेच्छस्त्रजालकम् ॥१२५.०४८
}}
<span style="font-size: 14pt; line-height: 200%">पूजयेत्कर्दमं देवि स्तम्भयेच्छस्त्रजालकम् ॥१२५.०४८
अग्निकार्यं प्रवक्ष्यामि रणादौ जयवर्धनम् ।१२५.०४९
श्मशाने निशि काष्ठाग्नौ नग्नी मुक्तशिखो नरः ॥१२५.०४९
Line १४६ ⟶ १४७:
अष्टत्रिंशच्छतन्देवि हनुमान् सर्वकुम्भकृत् ॥१२५.०५१
पटे हनूमत्सन्दर्शनाद्भङ्गमायान्ति शत्रवः ॥५२॥१२५.०५२
{{टिप्पणी|
- - -- - -- - -- - - -- - -- - -- - - -
टिप्पणी
१ दग्धत्वं जायते क्षणातिति घ.. , ज.. च
 
२ वज्रमुख इति घ..
 
३ हुंफडिति ख..
}}
- - -- - -- - - -- -- - - -- - -- - - -
 
</span></poem>
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_१२५" इत्यस्माद् प्रतिप्राप्तम्