"आर्षेयकल्पः/अध्यायः ०५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३१०:
अग्न आ नो मित्रायाहीन्द्राग्नी-(सा० ६६०-७१) त्याज्यानि ॥
उच्चा ते जातमन्धस (सा० ६७२-४) इति गायत्रं चामहीयवं (ऊ० १. १. १) च स्वारं च सौपर्ण-(ऊ० १०. १. १०)मग्नेश्च व्रतम् (र० २. २. १) पुनानः सोम धारये- सा० ६७५-६)ति समन्तं (ऊ० ६. २. २) च दैर्घश्रवसं (ऊ० ११. २. १६) च यौधाजय-( ऊ० १. १. ३ )मौशन-( ऊ० १. १. ४ )मन्त्यम् ॥ जराबोधीयरथन्तररौरवाणामुद्धारः॥
[https://sa.wikisource.org/s/1zb0 रथन्तरं] (र० १. १. १) च वामदेव्यं (ऊ० १.१. ५) चाभीवर्तं (ऊ० ६. १. १६) च [https://sa.wikisource.org/s/1za0 कालेयं] (ऊ० १. १. ७) चेति पृष्ठानि ॥
स्वादिष्ठये-(सा० ६८९-९१ )ति गायत्रं च स्वाशिरामर्कः (र० ३.१.२)। पवस्वेन्द्रमच्छे-( सा० ६९२-४ )ति सफ-पौष्कले (ऊ० १.१.९-१०) एकर्चयोः । पुरोजिती वो अन्धस (सा. ६९७-९) इति औदलम् (ऊ० १०. १. ३) आन्धीगवं (ऊ० १. १. १२ ) श्यावाश्व-(ऊ. १. १. ११ )मिति सामतृचः । बृहत्तिसृषु (र० २. २. ५) काव-(ऊ० १.१.१३)मन्त्यम् ॥
यज्ञायज्ञीयमग्निष्टोमसाम (ऊ० १. १. १४) ॥ २ ॥
अथ स्तोमक्लृप्तिः –
त्रिवृद्बहिष्पवमानम् । पञ्चदशानि त्रीण्याज्यानि । त्रिवृन्मौत्रावरुणस्यत्रिवृन्मैत्रावरुणस्य
चतुर्विंशो माध्यंदिनः पवमानः । सप्तदशानि त्रीणि पृष्ठानि ।
पञ्चदशं मैत्रावरुणस्य । सप्तदश आर्भवः । एकविंशोऽग्निष्टोमः ॥ ३॥
पङ्क्तिः ३२५:
ऋषभः
अथ ऋषभो राजन्यः । अथैष ऋषभ (तां० ब्रा० [https://sa.wikisource.org/s/tvk १९.१२]) इत्यनुवाकेनोक्तः । तस्य कल्पः----
पुनानः सोम धारय ( सा० ६७५-६ ) इति रौरवं तिसृषु (ऊ० १.१.२)। सदोविशीयमेकस्याम्[https://sa.wikisource.org/s/1zei सदोविशीयमेक]स्याम् (ग्रा० गे० १४.१.३१)। समन्तं विष्टारपङ्क्तौ ( सा० ६७६ , ऊ० १३. १.१८ )। यौधाजयं तिसृषु (ऊ० १.१.३)। अभीवर्तो ब्रह्मसाम । (ऊ० ६. १. १६)। पुरोजिती वो अन्धस (सा० ६९७-९) इति गौरीवितमेकस्याम् (ऊ० ४. १. १३) । आन्धीगवमेकस्याम् (ऊ० ४.१. १२)। श्यावाश्वमेकस्याम् (ऊ० ४. १. ११) । बृहत्तिसृषु (र० २. २. ५) ॥१॥
सप्तदशो माध्यंदिनः पवमानः । समानमितरं ज्योतिष्टोमेन
सस्तोमम् ॥ २॥
"https://sa.wikisource.org/wiki/आर्षेयकल्पः/अध्यायः_०५" इत्यस्माद् प्रतिप्राप्तम्