"ऋग्वेदः सूक्तं १०.१६६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः ११९:
[https://sites.google.com/site/vedastudy/sangama-satyaloka/sangita2 सङ्गीते ऋषभस्वरः]
 
अयं संभवमस्ति यत् प्रस्तुत सूक्तस्य ये ऋषभसंज्ञका ऋषयः सन्ति, तेषां जननं पृष्ठ्यषडहस्य षड्भिः अहभिः भवति एवं षड्भ्यां ऋषभाणां यः एकीकृतरूपः अस्ति, तस्य वर्णनं प्रस्तुतसूक्ते अस्ति। [https://sa.wikisource.org/s/tvk ताण्ड्यब्राह्मणे १९.१२] एवं [https://sa.wikisource.org/s/1bye आर्षेयकल्पे (अध्यायः ५], पृ. २७१) ऋषभसंज्ञकस्य एकाहयागस्य निर्देशाः सन्ति। अयं यागः ऋषभस्य एकलरूपेण सह सम्बद्धः अस्ति, अयं प्रतीयते। ऋषिरूपेण यः ऋषभः वैराजः उल्लिखितमस्ति, अस्मिन् संदर्भे वैरूप-वैराजस्य भेदं उल्लेखनीयमस्ति। बलेः यागे यदा वामनः विराड्रूपं धारयति, अयं वैरूप-वैराजस्य एकं उदाहरणम्। भागवतपुराणस्य चतुर्थस्कन्धे यदा वेनस्य देहतः पृथोः आविर्भावं भवति, अयं द्वितीयं उदाहरणम्।
 
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१६६" इत्यस्माद् प्रतिप्राप्तम्