"ऋग्वेदः सूक्तं १०.८९" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
इन्द्रं सतवास्तवा नर्तमंनृतमं यस्य मह्ना विबबाधे रोचना वि जमोन्तानज्मो अन्तान्
आ यः पप्रौ चर्षणीध्र्दचर्षणीधृद्वरोभिः वरोभिःप्र परसिन्धुभ्योसिन्धुभ्यो रिरिचानो महित्वा ॥१॥
स सूर्यः पर्युरू वरांस्येन्द्रो वव्र्त्यादववृत्याद्रथ्येव रथ्येवचक्राचक्रा
अतिष्ठन्तमपस्यं न सर्गं कर्ष्णाकृष्णा तमांसित्विष्यातमांसि त्विष्या जघान ॥२॥
समानमस्मा अनपाव्र्दर्चअनपावृदर्च कष्मयाक्ष्मया दिवो असमं बरह्मनव्यमब्रह्म नव्यम्
वि यः पर्ष्ठेवपृष्ठेव जनिमान्यर्य इन्द्रश्चिकाय नसखायमीषे सखायमीषे ॥३॥
इन्द्राय गिरो अनिशितसर्गा अपः परेरयंप्रेरयं सगरस्य बुध्नातबुध्नात्
 
यो अक्षेणेव चक्रिया शचीभिर्विष्वक्तस्तम्भ पृथिवीमुत द्याम् ॥४॥
इन्द्राय गिरो अनिशितसर्गा अपः परेरयं सगरस्य बुध्नात ।
आपान्तमन्युस्तृपलप्रभर्मा धुनिः शिमीवाञ्छरुमाँ ऋजीषी ।
यो अक्षेणेव चक्रिया शचीभिर्विष्वक तस्तम्भप्र्थिवीमुत दयाम ॥
सोमो विश्वान्यतसा वनानि नार्वागिन्द्रम्प्रतिमानानिनार्वागिन्द्रं प्रतिमानानि देभुः ॥५॥
आपान्तमन्युस्त्र्पलप्रभर्मा धुनिः शिमीवाञ्छरुमान्र्जीषी ।
न यस्य दयावाप्र्थिवीद्यावापृथिवी न धन्व नान्तरिक्षं नाद्रयःसोमोनाद्रयः सोमो अक्षाः ।
सोमो विश्वान्यतसा वनानि नार्वागिन्द्रम्प्रतिमानानि देभुः ॥
यदस्य मन्युरधिनीयमानः शृणाति वीळु रुजति स्थिराणि ॥६॥
न यस्य दयावाप्र्थिवी न धन्व नान्तरिक्षं नाद्रयःसोमो अक्षाः ।
जघान वृत्रं स्वधितिर्वनेव रुरोज पुरो अरदन्न सिन्धून् ।
यदस्य मन्युरधिनीयमानः सर्णाति वीळुरुजति सथिराणि ॥
बिभेद गिरिं नवमिन्न कुम्भमा गा इन्द्रो अकृणुत स्वयुग्भिः ॥७॥
 
त्वं ह त्यदृणया इन्द्र धीरोऽसिर्न पर्व वृजिना शृणासि ।
जघान वर्त्रं सवधितिर्वनेव रुरोज पुरो अरदन नसिन्धून ।
परप्र ये मित्रस्य वरुणस्य धाम युजं न जनामिनन्तिजना मित्रममिनन्ति मित्रम् ॥८॥
बिभेद गिरिं नवमिन न कुम्भमा गा इन्द्रोक्र्णुत सवयुग्भिः ॥
परप्र ये मित्रं परार्यमणंप्रार्यमणं दुरेवाः परप्र संगिरः परवरुणंप्र वरुणं मिनन्ति ।
तवं ह तयद रणया इन्द्र धीरो.असिर्न पर्व वर्जिनाश्र्णासि ।
नयमित्रेषुन्यमित्रेषु वधमिन्द्र तुम्रं वर्षन्व्र्षाणमरुषंवृषन्वृषाणमरुषं शिशीहि ॥९॥
पर ये मित्रस्य वरुणस्य धाम युजं न जनामिनन्ति मित्रम ॥
इन्द्रो दिव इन्द्र ईशे पर्थिव्यापृथिव्या इन्द्रो अपामिन्द्र इत्पर्वतानामइत्पर्वतानाम्
पर ये मित्रं परार्यमणं दुरेवाः पर संगिरः परवरुणं मिनन्ति ।
इन्द्रो वृधामिन्द्र इन्मेधिराणामिन्द्रः क्षेमे योगे हव्य इन्द्रः ॥१०॥
नयमित्रेषु वधमिन्द्र तुम्रं वर्षन्व्र्षाणमरुषं शिशीहि ॥
प्राक्तुभ्य इन्द्रः प्र वृधो अहभ्यः प्रान्तरिक्षात्प्र समुद्रस्य धासेः ।
 
परप्र वातस्य परथसःप्रथसः परप्र जमोज्मो अन्तात्प्र सिन्धुभ्यो रिरिचे परप्र कषितिभ्यःक्षितिभ्यः ॥११॥
इन्द्रो दिव इन्द्र ईशे पर्थिव्या इन्द्रो अपामिन्द्र इत्पर्वतानाम ।
परप्र शोशुचत्या उषसो न केतुरसिन्वा ते वर्ततामिन्द्रहेतिःवर्ततामिन्द्र हेतिः
इन्द्रो वर्धामिन्द्र इन मेधिराणामिन्द्रःक्षेमे योगे हव्य इन्द्रः ॥
अश्मेव विध्य दिव आ सृजानस्तपिष्ठेन हेषसा द्रोघमित्रान् ॥१२॥
पराक्तुभ्य इन्द्रः पर वर्धो अहभ्यः परान्तरिक्षात परसमुद्रस्य धासेः ।
अन्वह मासा अन्विद वनान्यन्वोषधीरनुअन्विद्वनान्यन्वोषधीरनु पर्वतासः ।
पर वातस्य परथसः पर जमो अन्तात्प्र सिन्धुभ्यो रिरिचे पर कषितिभ्यः ॥
अन्विन्द्रं रोदसी वावशाने अन्वापो अजिहतजायमानमअजिहत जायमानम् ॥१३॥
पर शोशुचत्या उषसो न केतुरसिन्वा ते वर्ततामिन्द्रहेतिः ।
कर्हि सवित सास्वित्सा त इन्द्र चेत्यासदघस्य यदयद्भिनदो भिनदोरक्ष रक्षेषतएषत्
अश्मेव विध्य दिव आ सर्जानस्तपिष्ठेन हेषसाद्रोघमित्रान ॥
मित्रक्रुवो यच्छसने न गावः पर्थिव्यापृथिव्या आप्र्गमुयाआपृगमुया शयन्ते ॥१४॥
 
शत्रूयन्तो अभि ये नस्ततस्रे महि वराधन्तव्राधन्त ओगणासैन्द्रओगणास इन्द्र
अन्वह मासा अन्विद वनान्यन्वोषधीरनु पर्वतासः ।
अन्धेनामित्रास्तमसा सचन्तां सुज्योतिषो अक्तवस्तानभिअक्तवस्ताँ षयुःअभि ष्युः ॥१५॥
अन्विन्द्रं रोदसी वावशाने अन्वापो अजिहतजायमानम ॥
पुरूणि हि त्वा सवना जनानां ब्रह्माणि मन्दन्गृणतामृषीणाम् ।
कर्हि सवित सा त इन्द्र चेत्यासदघस्य यद भिनदो रक्षेषत ।
इमामाघोषन्नवसा सहूतिं तिरो विश्वानर्चतोविश्वाँ याह्यर्वांअर्चतो याह्यर्वाङ् ॥१६॥
मित्रक्रुवो यच्छसने न गावः पर्थिव्या आप्र्गमुया शयन्ते ॥
एवा ते वयमिन्द्र भुञ्जतीनां विद्याम सुमतीनांनवानामसुमतीनां नवानाम्
शत्रूयन्तो अभि ये नस्ततस्रे महि वराधन्त ओगणासैन्द्र ।
विद्याम वस्तोरवसा गर्णन्तोगृणन्तो विश्वामित्रा उततउत त इन्द्र नूनमनूनम् ॥१७॥
अन्धेनामित्रास्तमसा सचन्तां सुज्योतिषो अक्तवस्तानभि षयुः ॥
शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
 
शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥१८॥
पुरूणि हि तवा सवना जनानां बरह्माणि मन्दन गर्णताम्र्षीणाम ।
इमामाघोषन्नवसा सहूतिं तिरो विश्वानर्चतो याह्यर्वां ॥
एवा ते वयमिन्द्र भुञ्जतीनां विद्याम सुमतीनांनवानाम ।
विद्याम वस्तोरवसा गर्णन्तो विश्वामित्रा उतत इन्द्र नूनम ॥
शुनं हुवेम मघवानं ... ॥
 
[[Category:Sanskrit]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.८९" इत्यस्माद् प्रतिप्राप्तम्