"सामवेदः/कौथुमीया/संहिता/आरण्यकगेयः/प्रपाठकः २.१/अर्कपर्व" इत्यस्य संस्करणे भेदः

३३।१ दशसंसर्पाणि, महासर्पाणि, सर्पसामानि वा, सर... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

१५:२१, २१ एप्रिल् २०२० इत्यस्य संस्करणं

३३।१ दशसंसर्पाणि, महासर्पाणि, सर्पसामानि वा, सर्पम् (चर्षणीधृतं मघवानम्)

३३।२ पृथिव्याश्च सर्पम्(प्रसर्पम्)

३३।३ वायोश्च सर्पम् (उत्सर्पम्)

३४।१ अन्तरिक्षस्य सर्पम् (तवेदिन्द्रावमं वसु)

३४।२ आदित्यम्, आदित्यस्य च सर्पम्

३५।१ दिवश्च सर्पम् (अभि प्रियाणि पवते)

३६।१ अपां सर्पसाम (त्वया वयं पवमानेन सोम)

३६।२ समुद्रस्य सर्पसाम

३७।१ मांडवे द्वे, सꣳसर्पे द्वे वा (स्वादोरित्था विषूवतः)

३७।२

३८।१ त्रिषंधिम् (त्वमिन्द्र प्रतूर्तिष्वभि)

३९।१ यज्ञसारथिप्रजापतिर्बृहती सूर्यः (बण्महाꣳ असि सूर्य)

४०।१ वृषाप्रजापति (इमं वृषणं कृणुतैकमिन्माम्)

४१।१ एकवृष प्रजापतिः (य एक इद्विदयते)

४२।१ विद्रथप्रजापतिः (यो न इदमिदं पुरा)

४३।१ अभ्रातृव्यम् (भ्रातृव्यम् वा) प्रजापतिः (अभ्रातव्यो अनात्वम्)

४४।१ रैवते द्वे (रेवतीर्नः सधमादे)

४४।२

४५-४७।१ शाक्वरवर्णम्

४५ (उच्चा ते जातमन्धसः)

४६ (स न इन्द्राय यज्यवे)

४७ (एना विश्वान्यर्य आ)

४८।१ नित्यवत्सा (अया रुचा हरिण्या )

४९।१ वसिष्ठस्य च रथन्तरम् (अभि त्वा शूर नोनुमः)

५०।१ जमदग्नेश्च सप्तहम् (त्वामिद्धि हवामहे)

५१।१ पञ्चपविमन्ति (महासामानि) (आ क्रन्दय कुरु घोषम्)

५१।२

५१।३ पञ्च पविमन्ति महासामानि (तत्र प्रथममिदम्)

५१।४ पञ्च पविमन्ति महासामानि। (तत्र द्वितीयमिदम्)

५१।५ पञ्च पविमन्ति महासामानि( तत्र तृतीयमिदम्)

५१।६ पञ्च पविमन्ति महासामानि (तत्र चतुर्थमिदम्)

५२।१ पञ्च पविमन्ति महासामानि (तत्र पञ्चममिदं)। शर्वस्य प्रथमोत्तमे (तत्रोत्तममिदं) (अभि त्वा शूर नोनुमः)

५३।१ पञ्चनिधनं वामदेव्यम् (कया नश्चित्र)

५४।१ इन्द्रस्य महावैराज्यं वसिष्ठस्य वा (पिबा सोममिन्द्र)

५५।१ अग्नेश्च प्रियम् (अग्न आ याहि वीतये)

५६।१ सर्प साम कल्माषं वा वामदेव्यम् (कया नश्चित्रः)

५७।१ स्वर्ग्यम्, सेतुषाम पुरुषगतिर्वा, विशोकं वा (अहमस्मि प्रथमजा ऋतस्य)

इति अर्कनाम प्रथमं पर्व समाप्तम्।