"नारदपुराणम्- पूर्वार्धः/अध्यायः ५" इत्यस्य संस्करणे भेदः

नारदपुराणम्- पूर्वार्धः using AWB
No edit summary
 
पङ्क्तिः १:
{{नारदपुराणम्- पूर्वार्धः}}
<poem><span style="font-size: 14pt; line-height: 200%">नारद उवाच-
ब्रह्मन्कथं स भगवान्मृकण्डोः पुत्रतां गतः
किं चकार च तद् ब्रूहि हरिर्भार्गववंशजः १
श्रूयते च पुराणेषु मार्कण्डेयो महामुनिः
अपश्यद्वैष्णवीं मायां चिरञ्जीव्यस्य संप्लवे २
सनक उवाच-
शृणु नारद वक्ष्यामि कथामेतां सनातनीम्
विष्णुभक्तिसमायुक्तां मार्कण्डेयमुनिं प्रति ३
तपसोऽन्ते मृकण्डुस्तु भार्यामुद्वाह्य सत्तमः
गार्हस्थ्यमकरोद्धृष्टः शान्तो दान्तः कृतार्थकः ४
तस्य भार्या शुचिर्दक्षा नित्यं पतिपरायणा
मनसा वचसा चापि देहेन च पतिव्रता ५
काले दधार सा गर्भं हरितेजॐशसंभवम्
सुषुवे दशमासान्ते पुत्रं तेजस्विनं परम् ६
स ऋषिः परमप्रीतो दृष्ट्वा पुत्रं सुलक्षणम्
जातकं कारयामास मङ्गलं विधिपूर्वकम् ७
स बालो ववृधे तत्र शुक्लपक्ष इवोडुपः
ततस्तु पञ्चमे वर्षे उपनीय मुदान्वितः ८
शिक्षां चकार विप्रेन्द्र वैदिकीं धर्मसंहिताम्
नमस्कार्या द्विजाः पुत्र सदा दृष्ट्वा विधानतः ९
त्रिकालं सूर्यमभ्यर्च्य सलिलाञ्जलिदानतः
वैदिकं कर्म कर्तव्यं वेदाध्ययनपूर्वकम् १०
ब्रह्मचर्येण तपसा पूजनीयो हरिः सदा
निषिद्धं वर्जनीयं स्याद् दुष्टसंभाषणादिकम् ११
साधुभिः सह वस्तव्यं विष्णुभक्तिपरैः सदा
न द्वेषः कस्यचित्कार्यः सर्वेषां हितमाचरेत् १२
इज्याध्ययनदानानि सदा कार्याणि ते सुत
एवं पित्रा समादिष्टो मार्कण्डेयो मुनीश्वरः १३
चचार धर्मं सततं सदा संचिन्तयन्हरिम्
मार्कण्डेयो महाभागो दयावान्धर्मवत्सलः १४
आत्मवान्सत्यसन्धश्च मार्तण्डसदृशप्रभः
वशी शान्तो महाज्ञानी सर्वतत्त्वार्थकोविदः १५
तपश्चचार परममच्युतप्रीतिकारणम्
आराधितो जगन्नाथो मार्कण्डेयेन धीमता १६
पुराणसंहितां कर्त्तुं दत्तवान्वरमच्युतः
मार्कण्डेयो मुनिस्तस्मान्नारायण इति स्मृतः १७
चिरजीवी महाभक्तो देवदेवस्य चक्रिणः
जगत्येकार्णवीभूते स्वप्रभावं जनार्द्दनः १८
तस्य दर्शयितुं विप्रास्तं न संहृतवान्हरिः
मृकण्डुतनयो धीमान्विष्णुभक्तिसमन्वितः १९
तस्मिञ्जले महाघोरे स्थितवाञ्छीर्णपत्रवत्
मार्कण्डेयः स्थितस्तावद्यावच्छेते हरिः स्वयम् २०
तस्य प्रमाणं वक्ष्यामि कालस्य वदतः शृणु
दशभिः पञ्चभिश्चैव निमैषैः परिकीर्तिता २१
काष्ठा तत्त्रिंशतो ज्ञेया कला पद्मजनन्दन
तत्त्रिंशतो क्षणो ज्ञेयस्तैः षड्भिर्घटिका स्मृता २२
तद्द्वयेन मुहूर्त्तं स्याद्दिनं तत्त्रिंशताभवेत्
त्रिंशद्दिनैर्भवेन्मासः पक्षद्वितयसंयुतः २३
ऋतुर्मासद्वयेन स्यात्तत्त्रयेणायनं स्मृतम्
तद्द्वयेन भवेदब्दः स देवानां दिनं भवेत् २४
उत्तरं दिवसं प्राहू रात्रिर्वै दक्षिणायनम्
मानुषेणैव मासेन पितॄणां दिनमुच्यते २५
तस्मात्सूर्येन्दुसंयोगे ज्ञातव्यं कल्पमुत्तमम्
दिव्यैर्वर्षसहस्रैर्द्वादशभिर्दैवतं युगम् २६
दैवे युगसहस्रे द्वे ब्राह्मः कल्पौ तु तौ नृणाम्
एकसप्ततिसंख्यातैर्दिव्यैर्मन्वन्तरं युगैः २७
चतुर्द्दशभिरेतैश्च ब्रह्मणो दिवसं मुने
यावत्प्रमाणं दिवसं तावद्रा त्रिः प्रकीर्तिता २८
नाशमायाति विप्रेन्द्र तस्मिन्काले जगत्त्रयम्
मानुषेण सहस्रेण यत्प्रमाणं भवेच्छृणु २९
चतुर्युगसहस्राणि ब्रह्मणो दिवसं मुने
तद्वन्मासो वत्सरश्च ज्ञेयस्तस्यापि वेधसः ३०
परार्द्धद्वयकालस्तु तन्मतेन भवेद्द्विजाः
विष्णोरहस्तु विज्ञेयं तावद्रा त्रिः प्रकीर्तिता ३१
मृकण्डुतनयस्तावत्स्थितः संजीर्णपर्णवत्
तस्मिन्घोरे जलमये विष्णुशक्त्युपबृंहितः
आत्मानं परमं ध्यायन्स्थितवान्हरिसन्निधौ ३२
अथ काले समायाते योगनिद्रा विमोचितः
सृष्टवान्ब्रह्मरूपेण जगदेतच्चराचरम् ३३
संहृतं तु जलं वीक्ष्य सृष्टं विश्वं मृकण्डुजः
विस्मितः परमप्रीतो ववन्दे चरणौ हरेः ३४
शिरस्यञ्जलिमाधाय मार्कण्डेयो महामुनिः
तुष्टाव वाग्भिरिष्टाभिः सदानन्दैकविग्रहम् ३५
मार्कण्डेय उवाच-
सहस्रशिरसं देवं नारायणमनामयम्
वासुदेवमनाधारं प्रणतोऽस्मि जनार्दनम् ३६
अमेयमजरं नित्यं सदानन्दैकविग्रहम्
अप्रतर्क्यमनिर्द्देश्यं प्रणतोऽस्मि जनार्दनम् ३७
अक्षरं परमं नित्यं विश्वाक्षं विश्वसम्भवम्
सर्वतत्त्वमयं शान्तं प्रणतोऽस्मि जनार्दनम् ३८
पुराणं पुरुषं सिद्धं सर्वज्ञानैकभाजनम्
परात्परतरं रूपं प्रणतोऽस्मि जनार्दनम् ३९
परं ज्योतिः परं धाम पवित्रं परमं पदम्
सर्वैकरूपं परमं प्रणतोऽस्मि जनार्दनम् ४०
तं सदानन्दचिन्मात्रं पराणां परमं पदम्
सर्वं सनातनं श्रेष्ठं प्रणतोऽस्मि जनार्दनम् ४१
सगुणं निर्गुणं शान्तं मायाऽतीतं सुमायिनम्
अरूपं बहुरूपं तं प्रणतोऽस्मि जनार्दनम् ४२
यत्र तद्भगवान्विश्वं सृजत्यवति हन्ति च
तमादिदेवमीशानं प्रणतोऽस्मि जनार्दनम् ४३
परेश परमानन्द शरणागतवत्सल
त्राहि मां करुणासिन्धो मनोतीत नमोऽस्तु ते ४४
एवं स्तुवन्तं विप्रेन्द्रं मार्कण्डेयं जगद्गुरुम्
उवाच परया प्रीत्या शंखचक्रगदाधरः ४५
श्रीभगवानुवाच-
लोके भागवता ये च भगवद्भक्तमानसाः
तेषां तुष्टो न सन्देहो रक्षाम्येतांश्च सर्वदा ४६
अहमेव द्विजश्रेष्ठ नित्यं प्रच्छन्नविग्रहः
भगवद्भक्तरूपेण लोकान्रक्षामि सर्वदा ४७
मार्कण्डेय उवाच-
किं लक्षणा भागवता जायन्ते केन कर्म्मणा
एतदिच्छाम्यहं श्रोतुं कौतूहलपरो यतः ४८
श्रीभगवानुवाच-
लक्षणं भागवतानां शृणुष्व मुनिसत्तम
वक्तुं तेषां प्रभावं हि शक्यते नाब्दकोटिभिः ४९
ये हिताः सर्वजन्तूनां गतासूया अमत्सराः
वशिनो निस्पृहाः शान्तास्ते वै भागवतोत्तमाः ५०
कर्म्मणा मनसा वाचा परपीडां न कुर्वते
अपरिग्रहशीलाश्च ते वै भागवताः स्मृताः ५१
सत्कथाश्रवणे येषां वर्त्तते सात्विकी मतिः
तद्भक्तविष्णुभक्ताश्च ते वै भागवतोत्तमाः ५२
मातापित्रोश्च शुश्रूषां कुर्वन्ति ये नरोत्तमाः
गङ्गाविश्वेश्वरधिया ते वै भागवतोत्तमाः ५३
ये तु देवार्चनरता ये तु तत्साधकाः स्मृताः
पूजां दृष्ट्वानुमोदन्ते ते वै भागवतोत्तमाः ५४
व्रतिनां च यतीनां च परिचर्यापराश्च ये
वियुक्तपरनिन्दाश्च ते वै भागवतोत्तमाः ५५
सर्वेषां हितवाक्यानि ये वदन्ति नरोत्तमाः
ये गुणग्राहिणो लोके ते वै भागवताः स्मृताः ५६
आत्मवत्सर्वभूतानि ये पश्यन्ति नरोत्तमाः
तुल्याः शत्रुषु मित्रेषु ते वै भागवतोत्तमाः ५७
धर्म्मशास्त्रप्रवक्तारः सत्यवाक्यरताश्च ये
सतां शुश्रूषवो ये च ते वै भागवतोत्तमाः ५८
व्याकुर्वते पुराणानि तानि शृण्वन्ति ये तथा
तद्वक्तरि च भक्ता ये ते वै भागवतोत्तमाः ५९
ये गोब्राह्मणशुश्रूषां कुर्वते सततं नराः
तीर्थयात्रापरा ये च ते वै भागवतोत्तमाः ६०
अन्येषामुदयं दृष्ट्वा येऽभिनंदन्ति मानवाः
हरिनामपरा ये च ते वै भागवतोत्तमाः ६१
आरामारोपणरतास्तडागपरिरक्षकाः
कासारकूपकर्तारस्ते वै भागवतोत्तमाः ६२
ये वै तडागकर्तारो देवसद्मानि कुर्वते
गायत्रीनिरता ये च ते वै भागवतोत्तमाः ६३
येऽभिनन्दन्ति नामानि हरेः श्रुत्वाऽतिहर्षिताः
रोमाञ्चितशरीराश्च ते वै भागवतोत्तमाः ६४
तुलसीकाननं दृष्ट्वा ये नमस्कुर्वते नराः
तत्काष्ठाङ्कितकर्णा ये ते वै भागवतोत्तमाः ६५
तुलसीगन्धमाघ्राय सन्तोषं कुर्वते तु ये
तन्मूलमृतिकां ये च ते वै भागवतोत्तमाः ६६
आश्रमाचारनिरतास्तथैवातिथिपूजकाः
ये च वेदार्थवक्तारस्ते वै भागवतोत्तमाः ६७
शिवप्रियाः शिवासक्ताः शिवपादार्च्चने रताः
त्रिपुण्ड्रधारिणो ये च ते वै भागवतोत्तमाः ६८
व्याहरन्ति च नामानि हरेः शम्भोर्महात्मनः
रुद्रा क्षालंकृता ये च ते वै भागवतोत्तमाः ६९
ये यजन्ति महादेवं क्रतुभिर्बहुदक्षिणैः
हरिं वा परया भक्त्या ते वै भागवतोत्तमाः ७०
विदितानि च शास्त्राणि परार्थं प्रवदन्ति ये
सर्वत्र गुणभाजो ये ते वै भागवताः स्मृताः ७१
शिवे च परमेशे च विष्णौ च परमात्मनि
समबुद्ध्या प्रवर्त्तन्ते ते वै भागवताः स्मृताः ७२
शिवाग्निकार्यनिरताः पञ्चाक्षरजपे रताः
शिवध्यानरता ये च ते वै भागवतोत्तमाः ७३
पानीयदाननिरता येऽन्नदानरतास्तथा
एकादशीव्रतरता ते वै भागवतोत्तमाः ७४
गोदाननिरता ये च कन्यादानरताश्च ये
मदर्थं कर्म्मकर्त्तारस्ते वै भागवतोत्तमाः ७५
एते भागवता विप्र केचिदत्र प्रकीर्तिताः
मयाऽपि गदितुं शक्या नाब्दकोटिशतैरपि ७६
तस्मात्त्वमपि विप्रेन्द्र सुशीलो भव सर्वदा
सर्वभूताश्रयो दान्तो मैत्रो धर्म्मपरायणः ७७
पुनर्युगान्तपर्य्यन्तं धर्म्मं सर्वं समाचरन्
मन्मूर्तिध्याननिरतः परं निर्वाणमाप्स्यसि ७८
एवं मृकण्डुपुत्रस्य स्वभक्तस्य कृपानिधिः
दत्त्वा वरं स देवेशस्तत्रैवान्तरधीयत ७९
मार्कण्डेयो महाभागो हरिभक्तिरतः सदा
चचार परमं धर्ममीजे च विधिवन्मखैः ८०
शालग्रामे महाक्षेत्रे तताप परमं तपः
ध्यानक्षपितकर्मा तु परं निर्वाणमाप्तवान् ८१
तस्माज्जन्तुषु सर्वेषु हितकृद्धरिपूजकः
ईप्सितं मनसा यद्यत्तत्तदाप्नोत्यसंशयम् ८२
सनक उवाच-
एतत्सर्वं निगदितं त्वया पृष्टं द्विजोत्तम
भगवद्भक्तिमाहात्म्यं किमन्यच्छ्रोतुमिच्छसि ८३
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे मार्कण्डेयवर्णनं नाम पञ्चमोऽध्यायः ५
 
</span></poem>
<poem><font size="4.9">
नारद उवाच ।।
ब्रह्मन्कथं स भगवान्मृकण्डोः पुत्रतां गतः ।।
किं चकार च तद्ब्रुहि हरिर्भार्गववंशजः ।। ५-१ ।।
 
श्रूयते च्पुराणेषु मार्कण्डेयो महामुनिः ।।
अपश्यद्वैष्णवीं मायां चिरंजीव्यस्य संप्लवे ।। ५-२ ।।
 
सनक उवाच ।।
श्रुणु नारद वक्षअयामि कथामेतां सनातनीम् ।।
विष्णुभक्तिसमायुक्तां मार्कुण्डेयमुनिं प्रति ।। ५-३ ।।
 
तपसोऽन्ते मृकण्डुस्ते मृकण्डुस्तु भार्यामुदूह्य सत्तमः ।।
गार्हस्थ्यमकरोद्धृष्टः शान्तो दान्तः कृतार्थकः ।। ५-४ ।।
 
तस्य भार्या शुचिर्दक्षा नित्यं पतिपरायणा ।।
मनसा वचसा चापि देहेन च पतिव्रता ।। ५-५ ।।
 
काले दधार सा गर्भं हरितेजोंशसंभवम् ।।
रुषुवे दशमासान्ते पुत्रं तेजस्विनां परम् ।। ५-६ ।।
 
स ऋषिः परमप्रीतो दृष्ट्वा पुत्रं सुलक्षणम् ।।
जातकं कारयामास मङ्गलं विधिपूर्वकम् ।। ५-७ ।।
 
स बालो ववृधे तत्र शुक्लपक्ष इवोडुपः ।।
ततस्तु पञ्चमे वर्षे उपनीय मुदान्वितः ।। ५-८ ।।
 
शिक्षां चकार विप्रेन्द्र वैदिकीं धर्मसंहिताम् ।।
नमस्कार्या द्विजाः पुत्र सदादृष्टा विधानतः ।। ५-९ ।।
 
त्रिकालं सूर्यमभ्यर्च्य सलिलाञ्चलिदानतः ।।
वैदिकं कर्म तर्तव्यं वेदाध्ययनपूर्वकम् ।। ५-१० ।।
 
ब्रह्मचर्येण तपसा पूजनीयो हरिः सदा ।।
निषिद्धं वर्जनीयं स्यादृष्टसंभाषणादिकम् ।। ५-११ ।।
 
साधुभिः सह वस्तव्यं विष्णुभक्तिपरैः सदा ।।
न द्वेषः कस्यचित्कार्यः सर्वेषां हितमाचरेत् ।। ५-१२ ।।
 
इज्याध्यंयनदानानि सदा कार्याणि ते सुत ।।
एवं पित्रा समादिष्टो मार्कण्डेयो मुनीश्वरः ।। ५-१३ ।।
 
चचार धर्मं सततं सदा संचिन्तयन्हरिम् ।।
मार्कण्डेयो महाभागो दयावान्धर्मवत्सलः ।। ५-१४ ।।
 
आत्मवान्सत्यसन्धश्च मार्तण्डसदृशप्रभः ।।
वशीं शान्तो महाज्ञानी सर्वतत्त्वार्थकोविदः ।। ५-१५ ।।
 
तपश्चचारं परममच्युतप्रीतिकारणम् ।।
आराधितो जगन्नाथो माक्रण्डेयेन धीमता ।। ५-१६ ।।
 
पुराणसंहितां कर्त्तुदत्तवान्वरमच्युतः ।।
मार्कण्डेयो मुनिस्तस्मान्नारायण इति स्मृतः ।। ५-१७ ।।
 
चिरजीवी महाभक्तो देवदेवस्य चक्रिणः ।।
जगत्येकार्णवीभूते स्वप्रभावं जनार्द्दनः ।। ५-१८ ।।
 
तस्य दर्शयितुं विग्रास्तं न संहृतवान्हरिः ।।
मृकण्डुतनयो धीमान्विष्णुभक्तिसमन्वितः ।। ५-१९ ।।
 
तस्मिञ्जले महाघोरे स्थितवाञ्छीर्णपत्रवत् ।।
मार्कण्डेयः स्थितस्तावद्यावच्छेते हरिः स्वयम् ।। ५-२० ।।
 
तस्य प्रमाणं वक्ष्यामि कालस्य वदतः श्रुणु ।।
दशभिः पञ्चभिश्चैव निमेषैः परिकीर्तिता ।। ५-२१ ।।
 
काष्टातत्रिंशतो ज्ञेया कला पह्मजनन्दन ।।
तत्रिंशतो क्षणो ज्ञेयस्तैः पङ्भर्घटिका स्मृता ।। ५-२२ ।।
 
तद्वयेन मुहूर्त्तं स्याद्दिनं तत्रिंशता भवेत् ।।
त्रिंशद्दिनेर्भवेन्यासः पक्षद्वितयसंयुतः ।। ५-२३ ।।
 
ऋतुर्मासद्वयेन स्यात्तत्रयेणायनं स्मृतम् ।।
तद्दयेन भवेदब्दः स देवानां दिनं भवेत् ।। ५-२४ ।।
 
उत्तरं दिवसं प्राहू रात्रिर्वै दक्षिणायनम् ।।
मानुषेणैव मासेन पितॄणां दिनमुच्यते ।। ५-२५ ।।
 
तस्मात्सुर्येन्दुसंयोगे ज्ञातव्यं कल्पमुत्तमम् ।।
दिव्यैर्वर्षसहस्त्रैर्द्वादशभिर्दैवतं युगम् ।। ५-२६ ।।
 
दैवे युगसहस्त्रे द्वे ब्राह्यः कल्पौ तु तौ नृणाम् ।।
एकसत्पतिसंख्यातैर्दिव्यैर्मन्वन्तरं युगैः ।। ५-२७ ।।
 
चतुर्द्दशभिरेतैश्च ब्रह्मणो दिवसंमुने ।।
यावत्प्रमाणं दिवसं तावद्रात्रिः प्रकीर्तिता ।। ५-२८ ।।
 
नाशमायाति विप्रेन्द्र तस्मिन्काले जगन्नयम् ।।
मानुषेण सहस्त्रेण यत्प्रमाणं भवेच्छृणु ।। ५-२९ ।।
 
चतुर्युगसहस्त्राणि ब्रह्मणो दिवसं मुने ।।
तद्वन्मासो वत्सरश्च ज्ञेयस्तस्यापि वेधसः ।। ५-३० ।।
 
परार्द्धद्वयकालस्तु तन्मतेन भवेद्विजाः ।।
विष्णोरहस्तु विज्ञेयं तावद्रात्रिः प्रकीर्तिता ।। ५-३१ ।।
 
मृकण्डुतनयस्तावत्स्थितः संजीर्णपर्णवत् ।।
तस्मिन्घोरे जलमये विष्णुशक्त्युपबृंहितः ।।
 
आत्मानं परमं ध्यायन्स्थितवान्हरिसान्निधौ ।। ५-३२ ।।
 
 
अथ काले समायाते योगनिद्राविमोचितः ।।
सृष्टवान्ब्रह्मरुपेण जगदेतच्चराचरम् ।। ५-३३ ।।
 
संहृतं तु जलं वीक्ष्य सृष्टं विश्वं मृकण्डुजः ।।
विस्मितः परमप्रीतो ववन्दे चरणौ हरेः ।। ५-३४ ।।
 
शिरस्यञ्जलिमाधाय मार्कण्डेयो महामुनिः ।।
तुष्टाव वाग्भिरिष्टाभिः सदानन्दैकविग्रहम् ।। ५-३५ ।।
 
मार्कण्डेय उवाच ।।
सहस्त्रशिरसं देवं नारायणमनामयम् ।।
वासुदेवमनाधारं प्रणतोऽस्मिजनार्दनम् ।। ५-३६ ।।
 
अमेयमजरं नित्यं सदानन्दैकविग्रहम् ।।
अप्रतर्क्यमनिर्देश्यं प्रणतोऽस्मि जनार्द्दनम् ।। ५-३७ ।।
 
अक्षरं परमं नित्यं विशाक्षं विश्वसम्भवम् ।।
सर्वतत्त्वमयं शान्तं प्रणतोऽस्मि जनार्द्दनम् ।। ५-३८ ।।
 
पुराणं पुरुषं सिद्धं सर्वज्ञानैकभाजनम् ।।
परात्परतरं रुपं प्रणतोऽस्मि जनार्द्दनम् ।। ५-३९ ।।
 
परंज्योतिः परं धाम पवित्रं परमं पदम् ।।
सर्वैकरुपं परमं प्रणतोऽस्मि जनार्द्दनमम् ।। ५-४० ।।
 
तं सदानन्दचिन्मात्रं पराणां परमं पदम् ।।
सर्वं सनातनं श्रेष्टं प्रणतोऽस्मि जनार्द्दनम् ।। ५-४१ ।।
 
सगुणं निर्गुणं शान्तं मायाऽतीतं सुमायिनम् ।।
अरुपं बहुरुपं तं प्रणतोऽस्मि जनार्द्दनम् ।। ५-४२ ।।
 
यत्रतद्भगवान्विश्वं सृजत्यवत्ति हन्ति च ।।
तमादिदेवमीशानं प्रणतोऽस्मि जनार्द्दनम् ।। ५-४३ ।।
 
परेश परमानन्द शरणागतवत्सल ।।
त्राहि मां करुणासिन्धो मनोतीति नमोऽस्तुते ।। ५-४४ ।।
 
एवं स्तवन्तं विप्रेन्द्रं मार्कण्डेयजगद्गुरुम् ।।
उवाच परया प्रीत्या शङ्खचक्रगदाधरः ।। ५-४५ ।।
 
श्रीभगवानुवाच ।।
लोके भागवता ये च भगवद्भक्तमानसाः ।।
तेषां तुष्टो न सन्देहो रक्षाम्येतांश्च सर्वदा ।। ५-४६ ।।
 
अहमेव द्विजश्रेष्ट नित्यं प्रच्छन्नविग्रहः ।।
भगवद्भक्तरुपेण लोकान्रक्षामि सर्वदा ।। ५-४७ ।।
 
मार्कण्डेय उवाच ।।
किंलक्षणा भागवता जायन्ते केन कर्म्मणा ।।
 
एतदिच्छाम्यदं श्रोतुं कौतुहलपरो यतः ।। ५-४८ ।।
 
श्रीभगवानुवाचा ।।
लक्षणं भागवतानां श्रुणुष्व मुनिसत्तम् ।।
वक्तुं तेषां प्रभावं हि शक्यते नाब्दकोटिभिः ।। ५-४९ ।।
 
ये हिताः सर्वजन्तूनां गतासूया अमत्सरा ।।
वशिनो निस्पृहाः शान्तास्ते वै भागवतोत्तमाः ।। ५-५० ।।
 
कर्म्मणा मनसा वाचा परपीडां न कुर्वते ।।
अपरिग्रहशीलाश्च ते वै भागवताः स्मृताः ।। ५-५१ ।।
 
सत्कथाश्रवणे येषां वर्तते सात्त्विकी मतिः ।।
तद्भक्तविष्णुभक्ताश्च ते वै भागवतोत्तमाः ।। ५-५२ ।।
 
मातापित्रोश्च शुश्रुषां कुर्वन्ति ये नरोत्तमाः ।।
गङ्गाविश्वेश्वरधिया ते वै भागवतोत्तमाः ।। ५-५३ ।।
 
ये तु देवार्च्चनरता ये तु तत्साधकाः स्मृताः ।।
पूजां दृष्ट्वानुमोदन्ते ते वै भागवतोत्तमाः ।। ५-५४ ।।
 
व्रतिनां च यतीनां च परिचर्यापराश्च ये ।।
वियुक्तपरनिन्दाश्च ते व भागवतोत्तमाः ।। ५-५५ ।।
 
सर्वेषां हितवाक्यानि ये वदन्ति नरोत्तमाः ।।
ये गुणग्राहिणो लोके ते वै भागवताः स्मृताः ।। ५-५६ ।।
 
आत्मवत्सर्वभूतानि ये पश्यन्ति नरोत्तमाः ।।
तुल्याः शत्रुषु मित्रेषु ते वै भागवतोत्तमाः ।। ५-५७ ।।
 
धर्म्मशास्त्रप्रवक्तारः सत्यवाक्यरताश्च ये ।।
सतां शुश्रूषवो ये च ते वै भागवतोत्तमाः ।। ५-५८ ।।
 
व्याकुर्वते पुराणानि तानि शृण्वन्ति ये तथा ।।
तद्वक्तरि च भक्ता ये ते वै भागवतोत्तमाः ।। ५-५९ ।।
 
ये गोब्राह्मणशुश्रूषां कुर्वते सततं नराः ।।
तीर्थयात्रापरा ये च ते वै भागवतोत्तमाः ।। ५-६० ।।
 
अन्येषामुदयं दृष्ट्वा येऽभिनवन्दन्ति मानवाः ।।
हरिनामपरा ये च ते वै भागवतोत्तमाः ।। ५-६१ ।।
 
आरामारोपणरतास्तडापरिरक्षकाः ।।
कासारकूपकर्त्तारस्ते वै भागवतोत्तमाः ।। ५-६२ ।।
 
ये वै तडागकर्त्तारो देवसह्मानि कुर्वते ।।
गायत्रीनिरता ये च ते वै भागवतोत्तमाः ।। ५-६३ ।।
 
येऽभिनन्दन्ति नामानि हरेः श्रुत्वाऽतिहर्षिताः ।।
रोमाञ्चितशरीराश्च ते वै भागवतोत्तमाः ।। ५-६४ ।।
 
तुलसीकावनं दृष्ट्वा ये नमस्कुर्वते नराः ।।
तत्काष्टाङ्कितकर्णा ये ते वै भागवतोत्तमाः ।। ५-६५ ।।
 
तुलसीगन्धमाघ्राय सन्तोषं कुर्वते तु ये ।।
तन्मूलमृत्तिकां ये च ते वै भागवतोत्तमाः ।। ५-६६ ।।
 
आश्रमाचाचरनिरतास्तथैवातिथिपूजकाः ।।
ये च वेदार्थवक्तारस्ते वै भागवतोत्तमाः ।। ५-६७ ।।
 
शिवाप्रियाः शिवासक्ताः शिवपादार्च्चने रताः ।।
त्रिपुण्ड्रधारिणो ये च ते वै भागवतोत्तमाः ।। ५-६८ ।।
 
व्याहरन्ति च नामानि हरेः शम्भोर्महात्मनः ।।
रुद्राक्षालङ्कृता ये च ते वै भागवतोत्तमाः ।। ५-६९ ।।
 
ये यजन्ति महादेवं ऋतुभिर्बहुदक्षिणैः ।।
हरिं वा परया भक्त्या ते वै भागवतोत्तमाः ।। ५-७० ।।
 
विदितानि च शास्त्राणि परार्थं प्रवदन्ति ये ।।
सर्वत्र गुणभाजो ये ते वै भागवताः स्मृताः ।। ५-७१ ।।
 
शिवे च परमेशे च विष्णौ च परमात्मनि ।।
समबुद्ध्या प्रवर्त्तन्ते ते वै भागवताः स्मृताः ।। ५-७२ ।।
 
शिवाग्रिकार्यनिरताः पञ्चाक्षरजपे रताः ।।
शिवध्यानरता ये च ते वै भागवतोत्तमाः ।। ५-७३ ।।
 
पानीयदाननिरता येऽन्नदानरतास्तथा ।।
एकादर्शीव्रतरता वै भागवतोत्तमाः ।। ५-७४ ।।
 
गोदाननिरता ये च कन्यादानरताश्च ये ।।
मदर्थं कर्म्मकर्त्तारस्ते वै भागवतोत्तमाः ।। ५-७५ ।।
 
एते भागवता विप्र केचिदत्र प्रकीर्तिताः ।।
मयाऽपि गदितुं शक्या नाब्दकोटिशतैरपि ।। ५-७६ ।।
 
तस्मात्त्वमपि विप्रेन्द्र सुशीलो भव सर्वदा ।।
सर्वभूताश्रयो दान्तो मेत्रो धर्म्मपरायणः ।। ५-७७ ।।
 
पुनर्युगान्तपर्य्यन्तं धर्म्मं सर्वं समाचरन् ।।
मन्मूर्त्तिध्याननिरतः परं निर्वाणमाप्स्यसि ।। ५-७८ ।।
 
एवं मृकंडुपुत्रस्य स्वभक्तस्य कृपानिधिः ।।
दत्त्वा वरं स देवेशस्तत्रैवांतरधीयत ।। ५-७९ ।।
 
मार्कण्डेयो महाभागो हरिभक्तिरतः सदा ।।
चचार परमं धर्ममीजे च विधिवन्मखैः ।। ५-८० ।।
 
शालप्रामे महाक्षेत्रे तताप परमं तपः ।।
ध्यानक्षपितकर्मा तु परं निर्वाणमात्पवान् ।। ५-८१ ।।
 
तस्माज्जन्तुषु सर्वेषु हितकृद्धरिपूजकः ।।
ईप्सिवं मनसा यद्यनत्तदान्प्रोत्यसंशयम् ।। ५-८२ ।।
 
सनक उवाच ।।
एतत्सर्वं निगदितं त्वया पृष्टं द्विजोत्तम ।।
भगवद्भक्ति माहात्म्यं किमन्यच्छ्रोतुमिच्छसि ।। ५-८३ ।।
 
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे मार्कण्डेयवर्णनं नाम पञ्चमोऽध्यायः ।। ५ ।।
 
</font></poem>
 
[[वर्गः:नारदपुराणम्- पूर्वार्धः]]