"ब्रह्मपुराणम्/अध्यायः ५६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः १३:
 
<poem><span style="font-size: 14pt; line-height: 200%">'''ब्रह्मोवाच
इत्थं स्तुतस्तदा तेन मार्कण्डेयेन भो द्विजाः।
प्रीतः प्रोवाच भगवान्मेघगम्भीरया गिरा॥ ५६.१॥
{श्रीभगवानुवाच॒ }
'''श्रीभगवानुवाच
ब्रृहिब्रूहि कामं मुनिश्रेष्ठ यत्ते मनसि वर्तते।
ददामि सर्वं विप्रर्षे मत्तो यदभिवाञ्छसि॥ ५६.२ ॥ २॥
{ब्रह्मोवाच॒ }
श्रुत्वा स वचनं विप्राः शिशोस्तस्य महात्मनः।
श्रुत्वा स वचनं विप्राः शिशोस्तस्य महात्मनः।
उवाच परमप्रोतो मुनिस्तद्गतमानसः॥ ५६.३ ॥
उवाच परमप्रीतो मुनिस्तद्गतमानसः॥ ५६.३॥
'''मार्कण्डेय उवाच
{मार्कण्डेय उवाच॒ }
ज्ञातुमिच्छामि देव त्वां मायां वै तव चोत्तमाम्।
ज्ञातुमिच्छामि देव त्वां मायां वै तव चोत्तमाम्।
त्वत्प्रसादाच्च देवेश स्मृतिर्न परिहीयते॥ ५६.४ ॥
त्वत्प्रसादाच्च देवेश स्मृतिर्न परिहीयते॥ ५६.४॥
द्रुतमन्तः शरीरेण सततं पर्य (रि) वर्तितम्।
द्रुतमन्तः शरीरेण सततं पर्यवर्तितम्।
इच्छामि पुण्डरीकाक्ष ज्ञातुं त्वामहमव्ययम्॥ ५६.५ ॥
इच्छामि पुण्डरीकाक्ष ज्ञातुं त्वामहमव्ययम्॥ ५६.५॥
इह भूत्वा शिशुः साक्षात्किं भवानवतिष्ठते।
इह भूत्वा शिशुः साक्षात्किं भवानवतिष्ठते।
पीत्वा जगदिदं सर्वमेतदाख्यातुमर्हसि॥ ५६.६ ॥
पीत्वा जगदिदं सर्वमेतदाख्यातुमर्हसि॥ ५६.६॥
किमर्थं च जगत्सर्वं शरीरस्थं तवाऽनघ।
किमर्थं च जगत्सर्वं शरीरस्थं तवानघ।
कियन्तं च त्वया कालमिह स्थेयमरिंदम॥ ५६.७ ॥
कियन्तं च त्वया कालमिह स्थेयमरिंदम॥ ५६.७॥
ज्ञातुमिच्छामि देवेश ब्रूहि सर्वमशेषतः।
ज्ञातुमिच्छामि देवेश ब्रूहि सर्वमशेषतः।
त्वत्तः कमलपत्राक्ष विस्तरेण यथातथम्॥
त्वत्तः कमलपत्त्राक्ष विस्तरेण यथातथम्।
महदेतदचिन्त्यं च यदहं दृष्टवान्प्रभो॥ ५६.८ ॥
महदेतदचिन्त्यं च यदहं दृष्टवान् प्रभो॥ ५६.८॥
'''ब्रह्मोवाच
{ब्रह्मोवाच॒ }
इत्युक्तः स तदा तेन देवदेवो महाद्युतिः।
इत्युक्तः स तदा तेन देवदेवो महाद्युतिः।
सान्त्वयन्स तदा वाक्यमुवाच वदतां वरः॥ ५६.९ ॥
सान्त्वयन् स तदा वाक्यमुवाच वदतां वरः॥ ५६.९॥
'''श्रीभगवानुवाच
{श्रीभगवानुवाच॒ }
कामं देवाश्च मां विप्र नहि जानन्ति तत्त्वतः।
कामं देवाश्च मां विप्र नहि जानन्ति तत्त्वतः।
तव प्रीत्य प्रवक्ष्यामि यथेदं विसृजाम्यहम्॥ ५६.१० ॥
तव प्रीत्या प्रवक्ष्यामि यथेदं विसृजाम्यहम्॥ ५६.१०॥
पितृभक्तोऽसि र्विप्रर्षे मामेव शरणं गतः।
पितृभक्तोऽसि विप्रर्षे मामेव शरणं गतः।
ततोदृष्टोऽस्मि ते साक्षाद्‌ब्रह्मचर्यं चते महत्॥ ५६.११ ॥
ततो दृष्टोऽस्मि ते साक्षाद्ब्रह्मचर्यं च ते महत्॥ ५६.११॥
आपो नारा इति पुरा संज्ञाकर्म कृतं मया।
आपो नारा इति पुरा संज्ञाकर्म कृतं मया।
तेन नारायणोऽस्म्युक्तो मम तास्त्वयनं सदा॥ ५६.१२ ॥
तेन नारायणोऽस्म्युक्तो मम तास्त्वयनं सदा॥ ५६.१२॥
अहं नारायणे नाम प्रभवः शाश्वतोऽव्ययः।
अहं नारायणो नाम प्रभवः शाश्वतोऽव्ययः।
विधाता सर्वभूतानां संहर्ता च द्विजोत्तम॥ ५६.१३ ॥
विधाता सर्वभूतानां संहर्ता च द्विजोत्तम॥ ५६.१३॥
अहं विष्णुरहं ब्रह्मा शक्रश्चापि सुराधिपः।
अहं विष्णुरहं ब्रह्मा शक्रश्चापि सुराधिपः।
अहं वैश्रवणो राजा यमः प्रेताधिपस्तथा॥ ५६.१४ ॥
अहं वैश्रवणो राजा यमः प्रेताधिपस्तथा॥ ५६.१४॥
अहं शिवश्च सोमश्च कश्यपश्च प्रजापतिः।
अहं शिवश्च सोमश्च कश्यपश्च प्रजापतिः।
अहं धाता विधाता च यज्ञश्चाहं द्विजोत्तम॥ ५६.१५ ॥
अहं धाता विधाता च यज्ञश्चाहं द्विजोत्तम॥ ५६.१५॥
अग्निरास्यं क्षितिः पादौ चन्द्रादित्यौ मे स्थितः।
अग्निरास्यं क्षितिः पादौ चन्द्रादित्यौ च लोचने।
मया क्रतुशतैरिष्टं बहुभिश्चाऽऽप्तदक्षिणैः॥ ५६.१६ ॥
द्यौर्मूर्धा खं दिशः श्रोत्रे तथापः स्वेदसंभवाः॥ ५६.१६॥
सदिशं च नभः कायो वायुर्मनसि मे स्थितः।
सदिशं च नभः कायो वायुर्मनसि मे स्थितः।
मया क्रतुशतैरिष्टं बहुभिश्चाऽऽप्तदक्षिणैः॥ ५६.१७ ॥
मया क्रतुशतैरिष्टं बहुभिश्चाप्तदक्षिणैः॥ ५६.१७॥
यजन्ते वेदविदुषो मां देवयजने स्थितम्।
यजन्ते वेदविदुषो मां देवयजने स्थितम्।
पृथिव्यां क्षत्रियेन्द्राश्च पार्थिवाः स्वर्गकाड्क्षिणः॥ ५६.१८ ॥
पृथिव्यां क्षत्रियेन्द्राश्च पार्थिवाः स्वर्गकाङ्क्षिणः॥ ५६.१८॥
यजन्ते मां तथा वैश्याः स्वर्गलोकजिगीषवः।
यजन्ते मां तथा वैश्याः स्वर्गलोकजिगीषवः।
चुतःसमुद्रपर्यन्तां मेरुमन्दरभूषणाम्॥ ५६.१९ ॥
चतुःसमुद्रपर्यन्तां मेरुमन्दरभूषणाम्॥ ५६.१९॥
शेषो भूत्वाऽहमेको हि धारयामि वसुंधराम्।
शेषो भूत्वाहमेको हि धारयामि वसुंधराम्।
वाराहं रूपमास्थाय ममेयं जगती पुरा॥ ५६.२० ॥
वाराहं रूपमास्थाय ममेयं जगती पुरा॥ ५६.२०॥
मज्जमाना जले विप्रवीर्येणास्मि समुद्धृता।
मज्जमाना जले विप्र वीर्येणास्मि समुद्धृता।
अग्निश्च वाडवो विप्र भूत्वाऽहं द्विजसत्तम॥ ५६.२१ ॥
अग्निश्च वाडवो विप्र भूत्वाहं द्विजसत्तम॥ ५६.२१॥
विबाम्यपः समाविष्टस्ताश्चैव विसृजाम्यहम्।
पिबाम्यपः समाविष्टस्ताश्चैव विसृजाम्यहम्।
ब्रह्म वक्त्रं भुजौ क्षत्रमूरू मे संश्रिता विशः॥ ५६.२२ ॥
ब्रह्म वक्त्रं भुजौ क्षत्रमूरू मे संश्रिता विशः॥ ५६.२२॥
पादौ शूद्रा भवन्तीमे विक्रमेण क्रमेण च।
पादौ शूद्रा भवन्तीमे विक्रमेण क्रमेण च।
ऋग्वेदः सामवेदश्च यजुर्वेदस्त्वथर्वणः॥ ५६.२३ ॥
ऋग्वेदः सामवेदश्च यजुर्वेदस्त्वथर्वणः॥ ५६.२३॥
मत्तः प्रादुर्भवन्त्येते मामेव प्रविशन्ति च।
मत्तः प्रादुर्भवन्त्येते मामेव प्रविशन्ति च।
यतयः शान्तिपरमा यतात्मानो बुभुत्सवः॥ ५६.२४ ॥
यतयः शान्तिपरमा यतात्मानो बुभुत्सवः॥ ५६.२४॥
कामक्रोधद्वेषमुक्ता निःसङ्गा वीतकल्मषाः।
कामक्रोधद्वेषमुक्ता निःसङ्गा वीतकल्मषाः।
सत्त्वस्था निरहंकारा नित्यमध्यात्कोविदाः॥ ५६.२५ ॥
सत्त्वस्था निरहंकारा नित्यमध्यात्मकोविदाः॥ ५६.२५॥
मामेव सततं विप्राश्चिन्तयन्त उपासते।
मामेव सततं विप्राश्चिन्तयन्त उपासते।
अहं संवर्तको ज्योतिरहं संवर्तकोऽनलः॥ ५६.२६ ॥
अहं संवर्तको ज्योतिरहं संवर्तकोऽनलः॥ ५६.२६॥
अहं संवर्तकः सूर्यस्त्वहं संवर्तकोऽनिलः।
अहं संवर्तकः सूर्यस्त्वहं संवर्तकोऽनिलः।
तारारूपाणि दृस्यन्ते यान्येतानि नभस्तले॥ ५६.२७ ॥
तारारूपाणि दृश्यन्ते यान्येतानि नभस्तले॥ ५६.२७॥
मम वै रोमकूपाणि विद्धि त्वं द्विजसत्तम।
मम वै रोमकूपाणि विद्धि त्वं द्विजसत्तम।
रत्नाकराः समुद्राश्च सर्व एव चतुर्दिशः॥ ५६.२८ ॥
रत्नाकराः समुद्राश्च सर्व एव चतुर्दिशः॥ ५६.२८॥
वसनं शयनं चैव निलयं चैव विद्धि मे।
वसनं शयनं चैव निलयं चैव विद्धि मे।
कामः क्रोधश्च हर्षश्च भयं मोहस्तथैव च॥ ५६.२९ ॥
कामः क्रोधश्च हर्षश्च भयं मोहस्तथैव च॥ ५६.२९॥
ममैव विद्धि रूपाणि सर्वाण्येतानि सत्तम।
ममैव विद्धि रूपाणि सर्वाण्येतानि सत्तम।
प्राप्नुवन्ति नरा विप्र यत्कृत्वा कर्म शोभनम्॥ ५६.३० ॥
प्राप्नुवन्ति नरा विप्र यत्कृत्वा कर्म शोभनम्॥ ५६.३०॥
सत्यं दानं तपश्चोग्रमहिंसां सर्वजन्तुषु।
सत्यं दानं तपश्चोग्रमहिंसां सर्वजन्तुषु।
मद्विधानेन विहिता मम देहविचारिणः॥ ५६.३१ ॥
मद्विधानेन विहिता मम देहविचारिणः॥ ५६.३१॥
मयाऽभिभूतविज्ञानाश्चेष्टयनति न कामतः।
मयाभिभूतविज्ञानाश्चेष्टयन्ति न कामतः।
सम्यग्वेदमधीयाना यजन्तो विविधैर्मखैः॥ ५६.३२ ॥
सम्यग्वेदमधीयाना यजन्तो विविधैर्मखैः॥ ५६.३२॥
शान्तात्मानो जितक्रोधाः प्राप्नुवन्ति द्विजातयः।
शान्तात्मानो जितक्रोधाः प्राप्नुवन्ति द्विजातयः।
प्राप्तुं शक्यो न चैवाहं नरैर्दुष्कृतकर्मभिः॥ ५६.३३ ॥
प्राप्तुं शक्यो न चैवाहं नरैर्दुष्कृतकर्मभिः॥ ५६.३३॥
लोभाभिभूतैः कृपणैरनार्यरकृतात्मभिः।
लोभाभिभूतैः कृपणैरनार्यैरकृतात्मभिः।
तन्मां महाफलं विद्धि नराणां भावितात्मनाम्॥ ५६.३४ ॥
तन्मां महाफलं विद्धि नराणां भावितात्मनाम्॥ ५६.३४॥
सुदुष्प्रापं विमूढानां मां कुयोगनिषेविणाम्।
सुदुष्प्रापं विमूढानां मां कुयोगनिषेविणाम्।
यदा यदा हि धर्मस्य ग्लानिर्भवति सत्तम॥ ५६.३५ ॥
यदा यदा हि धर्मस्य ग्लानिर्भवति सत्तम॥ ५६.३५॥
अभ्युत्‌थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम्।
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्।
दैत्या हिंसानुरक्ताश्च अवध्याः सुरसत्तमैः॥ ५६.३६ ॥
दैत्या हिंसानुरक्ताश्च अवध्याः सुरसत्तमैः॥ ५६.३६॥
राक्षसाश्चापि लोकेऽस्मिन्यदोत्पत्स्यन्ति दारुणाः।
राक्षसाश्चापि लोकेऽस्मिन् यदोत्पत्स्यन्ति दारुणाः।
तदाऽहं संप्रासूयामि गृहेषु पुण्यकर्मणाम्॥ ५६.३७ ॥
तदाहं संप्रसूयामि गृहेषु पुण्यकर्मणाम्॥ ५६.३७॥
प्रविष्टो मानुषं देहं सर्वं प्रशमयाम्यहम्।
प्रविष्टो मानुषं देहं सर्वं प्रशमयाम्यहम्।
सृष्ट्वा देवमनुष्यांश्च गन्धर्वोरगराक्षसान्॥ ५६.३८ ॥
सृष्ट्वा देवमनुष्यांश्च गन्धर्वोरगराक्षसान्॥ ५६.३८॥
स्थावरामि च भूतानि संहराम्यात्ममायया।
स्थावराणि च भूतानि संहराम्यात्ममायया।
कर्मकाले पुनर्देहमनुचिन्त्य सृजाम्यहम्॥ ५६.३९ ॥
कर्मकाले पुनर्देहमनुचिन्त्य सृजाम्यहम्॥ ५६.३९॥
आविश्य मानुषं देहं मर्यादाबन्धकारणात्।
आविश्य मानुषं देहं मर्यादाबन्धकारणात्।
श्वेतः कृतयुगे धर्मः श्यामस्त्रेतायुगे मम॥ ५६.४० ॥
श्वेतः कृतयुगे धर्मः श्यामस्त्रेतायुगे मम॥ ५६.४०॥
रक्तो द्वापरमासाद्य कृष्णः कलियुगे तथा।
रक्तो द्वापरमासाद्य कृष्णः कलियुगे तथा।
त्रयो भागा ह्यधर्मस्य तस्मिन्काले भवन्ति च॥ ५६.४१ ॥
त्रयो भागा ह्यधर्मस्य तस्मिन् काले भवन्ति च॥ ५६.४१॥
अन्तकाले च संप्राप्ते काले भूत्वाऽतिदारुणः।
अन्तकाले च संप्राप्ते कालो भूत्वातिदारुणः।
त्रैलोक्यं नाशयाम्येकः सर्वं स्थापरजङ्गमम्॥ ५६.४२ ॥
त्रैलोक्यं नाशयाम्येकः सर्वं स्थावरजङ्गमम्॥ ५६.४२॥
अहं त्रिधर्मा विश्वात्मा सर्वलोकसुखावहः।
अहं त्रिधर्मा विश्वात्मा सर्वलोकसुखावहः।
अभिन्नः सर्वगोऽनन्तो हृषीकेश उरुक्रमः॥ ५६.४३ ॥
अभिन्नः सर्वगोऽनन्तो हृषीकेश उरुक्रमः॥ ५६.४३॥
कालचक्रं नयान्येको ब्रह्मरूपं ममैव तत्।
कालचक्रं नयाम्येको ब्रह्मरूपं ममैव तत्।
शमनं सर्वभूतानां सर्वभूतकृतोद्यमम्॥ ५६.४४ ॥
शमनं सर्वभूतानां सर्वभूतकृतोद्यमम्॥ ५६.४४॥
एवं प्रणिहितः सम्यङ्ममाऽऽत्मा मुनिसत्तम।
एवं प्रणिहितः सम्यङ्ममात्मा मुनिसत्तम।
सर्वभूतेषु विप्रेन्द्र न च मां वेत्ति कश्चन॥ ५६.४५ ॥
सर्वभूतेषु विप्रेन्द्र न च मां वेत्ति कश्चन॥ ५६.४५॥
सर्वलोके च मां भक्ताः पूजयन्ति च सर्वशः।
सर्वलोके च मां भक्ताः पूजयन्ति च सर्वशः।
यच्च किंचित्त्वया प्राप्तं मयि स्थावरजङ्गमम्॥ ५६.४६ ॥
यच्च किंचित्त्वया प्राप्तं मयि क्लेशात्मकं द्विज॥ ५६.४६॥
सुखोदयाय तत्सर्वं श्रेयसे च तवानघ।
सुखोदयाय तत्सर्वं श्रेयसे च तवानघ।
यच्च किंवित्त्वया लोके दृष्टं स्थावरजङ्गमम्॥ ५६.४७ ॥
यच्च किंचित्त्वया लोके दृष्टं स्थावरजङ्गमम्॥ ५६.४७॥
विहितः सर्व एवासौ मयाऽऽत्मा भूतभावनः।
विहितः सर्व एवासौ मयात्मा भूतभावनः।
अहं नाराणो नाम शङ्खचक्रगदाधरः॥ ५६.४८ ॥
अहं नारायणो नाम शङ्खचक्रगदाधरः॥ ५६.४८॥
यावद्युगानां विप्रर्षे सहस्रं परिवर्तते।
यावद्युगानां विप्रर्षे सहस्रं परिवर्तते।
तावत्स्वपिति विश्वात्मा सर्वविश्वानि मोहयन्॥ ५६.४९ ॥
तावत्स्वपिमि विश्वात्मा सर्वविश्वानि मोहयन्॥ ५६.४९॥
एवं सर्वमहं कालमिहाऽऽसे मुनिसत्तम।
एवं सर्वमहं कालमिहासे मुनिसत्तम।
अशिशुः शिशुरूपेण यावद्ब्रह्मा न बुध्यते॥ ५६.५० ॥
अशिशुः शिशुरूपेण यावद्ब्रह्मा न बुध्यते॥ ५६.५०॥
मया च दत्कत्तो विप्रन्द्र वरस्ते ब्रह्मरूपिणा।
मया च दत्तो विप्रेन्द्र वरस्ते ब्रह्मरूपिणा।
असकृत्परितुष्टेन विप्रर्षिगणपूजित ॥ ५६.५१ ॥
असकृत्परितुष्टेन विप्रर्षिगणपूजित॥ ५६.५१॥
सर्वमेकार्णवं कृत्वा नष्टे स्थावरजङ्गमे।
सर्वमेकार्णवं कृत्वा नष्टे स्थावरजङ्गमे।
निर्गतोऽसि मायऽऽज्ञातस्ततस्ते दर्शितं जगत्॥ ५६.५२ ॥
निर्गतोऽसि मयाज्ञातस्ततस्ते दर्शितं जगत्॥ ५६.५२॥
अभ्यनतरं शरीरस्य प्रविष्टोऽसि यदा मम।
अभ्यन्तरं शरीरस्य प्रविष्टोऽसि यदा मम।
दृष्ट्वा लोकं समस्तं हि विस्मिनो नावबुध्यसे॥ ५६.५३ ॥
दृष्ट्वा लोकं समस्तं हि विस्मितो नावबुध्यसे॥ ५६.५३॥
ततोऽसि वक्त्राद्विप्रर्षे द्रुतं निःसारितो मया।
ततोऽसि वक्त्राद्विप्रर्षे द्रुतं निःसारितो मया।
आख्यातस्ते मयाचाऽऽत्मा दुर्ज्ञेयो हि सुरासुरैः॥ ५६.५४ ॥
आख्यातस्ते मया चात्मा दुर्ज्ञेयो हि सुरासुरैः॥ ५६.५४॥
यावत्स भगवान्ब्रह्मा न बुध्येत महातपाः।
यावत्स भगवान् ब्रह्मा न बुध्येत महातपाः।
तावत्त्वमिह स्रक्षयामि शरीराणि द्विजोत्तम॥ ५६.५५ ॥
तावत्त्वमिह विप्रर्षे विश्रब्धश्चर वै सुखम्॥ ५६.५५॥
ततो विबुद्धे तस्मिस्तु सर्वलोकपितामहे।
ततो विबुद्धे तस्मिंस्तु सर्वलोकपितामहे।
एको भूतानि स्रक्षयामि शरीराणि द्विजोत्तम॥ ५६.५६ ॥
एको भूतानि स्रक्ष्यामि शरीराणि द्विजोत्तम॥ ५६.५६॥
आकाशं पृथिवीं ज्योतिर्वायुः सलिलमेव च।
आकाशं पृथिवीं ज्योतिर्वायुः सलिलमेव च।
लोके यच्च भवेत्किंचिदिह स्थावरजङ्गमम्॥ ५६.५७ ॥
लोके यच्च भवेत्किंचिदिह स्थावरजङ्गमम्॥ ५६.५७॥
'''ब्रह्मोवाच
{ब्रह्मोवाच॒ }
एवमुक्त्वा तदा विप्राः पुनस्तं प्राह माधवः।
एवमुक्त्वा तदा विप्राः पुनस्तं प्राह माधवः।
पूर्णे युगसहस्रे तु मेघगम्भीरनिस्वनः॥ ५६.५८ ॥
पूर्णे युगसहस्रे तु मेघगम्भीरनिस्वनः॥ ५६.५८॥
'''श्रीभगवानुवाच
{श्रीभगवानुवाच॒ }
मुने ब्रूहि यदर्थं मां स्तुतवान्परमार्थतः।
मुने ब्रूहि यदर्थं मां स्तुतवान् परमार्थतः।
वरं वृणीष्व यच्छ्रेष्ठं ददामि नचिरादहम्॥ ५६.५९ ॥
वरं वृणीष्व यच्छ्रेष्ठं ददामि नचिरादहम्॥ ५६.५९॥
आयुष्मानसि देवानां मद्‌भक्तोऽसि दृढव्रतः।
आयुष्मानसि देवानां मद्भक्तोऽसि दृढव्रतः।
तेन त्वमसि विप्रेन्द्र पुनर्दोर्घायुराप्नुहि॥ ५६.६० ॥
तेन त्वमसि विप्रेन्द्र पुनर्दीर्घायुराप्नुहि॥ ५६.६०॥
'''ब्रह्मोवाच
{ब्रह्मोवाच॒ }
श्रुत्वा वाणीं शुभां तस्य विलोक्य स तदा पुनः।
श्रुत्वा वाणीं शुभां तस्य विलोक्य स तदा पुनः।
मूर्ध्ना निपत्य सहसा प्रणम्य पुनरब्रवीत्॥ ५६.६१ ॥
मूर्ध्ना निपत्य सहसा प्रणम्य पुनरब्रवीत्॥ ५६.६१॥
'''मार्कण्डेय उवाच
{मार्कण्डेय उवाच॒ }
दृष्टं परं हि देवश तव रूपं द्विजोत्तम।
दृष्टं परं हि देवेश तव रूपं द्विजोत्तम।
मोहोऽयं विगतः सत्यं त्वयि दृष्टे तु मे हरे॥ ५६.६२ ॥
मोहोऽयं विगतः सत्यं त्वयि दृष्टे तु मे हरे॥ ५६.६२॥
एवमेवमहं नाथ इच्छेयं त्वत्प्रसादतः।
एवमेवमहं नाथ इच्छेयं त्वत्प्रसादतः।
लोकानां च हितार्थाय नानाभावप्रशान्तये॥ ५६.६३ ॥
लोकानां च हितार्थाय नानाभावप्रशान्तये॥ ५६.६३॥
शैवभागवतानां च वादार्थप्रतिषेधकम्।
शैवभागवतानां च वादार्थप्रतिषेधकम्।
अस्मिन्क्षेत्रवरे पुण्ये निर्मले पुरुषोत्तमे॥ ५६.६४ ॥
अस्मिन् क्षेत्रवरे पुण्ये निर्मले पुरुषोत्तमे॥ ५६.६४॥
शिवस्याऽऽयतनं देव करोमि परमं महत्।
शिवस्यायतनं देव करोमि परमं महत्।
प्रतिष्ठेय तथा तत्र तव स्थाने च शंकरम्॥ ५६.६५ ॥
प्रतिष्ठेय तथा तत्र तव स्थाने च शंकरम्॥ ५६.६५॥
ततो ज्ञास्यन्ति लोकेऽस्मिन्नेकमूर्तो हरीश्वरौ।
ततो ज्ञास्यन्ति लोकेऽस्मिन्नेकमूर्ती हरीश्वरौ।
प्रत्युवाच जगन्नाथः स पुनस्तं महामुनिम्॥ ५६.६६ ॥
प्रत्युवाच जगन्नाथः स पुनस्तं महामुनिम्॥ ५६.६६॥
'''श्रीभगवानुवाच
{श्रीभगवानुवाच॒ }
यदेतत्परमं देवं कारणं भुवनेश्वरम्।
यदेतत्परमं देवं कारणं भुवनेश्वरम्।
लिङ्गमाराधनार्थाय नानाभावप्रशान्तये॥ ५६.६७ ॥
लिङ्गमाराधनार्थाय नानाभावप्रशान्तये॥ ५६.६७॥
ममाऽऽदिष्टेन विप्रेन्द्र कुरु शीघ्रं शिवालयम्।
ममादिष्टेन विप्रेन्द्र कुरु शीघ्रं शिवालयम्।
तत्प्रभावाच्छिवलोके तिष्ठ च तथाऽक्षयम्॥ ५६.६८ ॥
तत्प्रभावाच्छिवलोके तिष्ठ त्वं च तथाक्षयम्॥ ५६.६८॥
शिवे संस्थापिते विप्र मम संस्थापनं भवेत्।
शिवे संस्थापिते विप्र मम संस्थापनं भवेत्।
नाऽऽवयोरन्तरं किंचिदेकभावौ द्विधा कृतौ॥ ५६.६९ ॥
नावयोरन्तरं किंचिदेकभावौ द्विधा कृतौ॥ ५६.६९॥
यो रुद्रः स्वयं विष्णुर्यो विष्णुः स सहेश्वरः।
यो रुद्रः स स्वयं विष्णुर्यो विष्णुः स महेश्वरः।
उभयोरन्तरं नास्ति पवनाकासयोरिव॥ ५६.७० ॥
उभयोरन्तरं नास्ति पवनाकाशयोरिव॥ ५६.७०॥
मोहितो नाभिजानाति य एव गरुडध्वजः।
मोहितो नाभिजानाति य एव गरुडध्वजः।
वृषध्वजः स एवेति त्रिपुरध्नं त्रिलोचनम्॥ ५६.७१ ॥
वृषध्वजः स एवेति त्रिपुरघ्नं त्रिलोचनम्॥ ५६.७१॥
तव नामाङ्कितं तस्मात्कुरु विप्र शिवालयम्।
तव नामाङ्कितं तस्मात्कुरु विप्र शिवालयम्।
उत्तरे देवदेवस्य कुरु तीर्थं सुशोभनम्॥ ५६.७२ ॥
उत्तरे देवदेवस्य कुरु तीर्थं सुशोभनम्॥ ५६.७२॥
मार्कण्डेयह्रदो नाम नरलोकेषु विश्रुतः।
मार्कण्डेयह्रदो नाम नरलोकेषु विश्रुतः।
भविष्यति द्विजश्रेष्ठ सर्वपापप्रणाशनः॥ ५६.७३ ॥
भविष्यति द्विजश्रेष्ठ सर्वपापप्रणाशनः॥ ५६.७३॥
'''ब्रह्मोवाच
{ब्रह्मोवाच॒ }
इत्युक्त्वा स तदा देवस्तत्रैवान्तरधीयत।
इत्युक्त्वा स तदा देवस्तत्रैवान्तरधीयत।
मार्कण्डेयं मुनिश्रेष्ठाः सर्वव्यापी जनार्दनः॥ ५६.७४ ॥
मार्कण्डेयं मुनिश्रेष्ठाः सर्वव्यापी जनार्दनः॥ ५६.७४॥
इति श्रीमहापुराणे आदिब्रामह्मे स्वयंभ्वृषिसंवादे मार्कण्डेयस्य श्रीभगवद्‌दर्शनं नाम षट्पञ्चाशत्तमोऽध्यायः॥ ५६ ॥
</span></poem>
 
"https://sa.wikisource.org/wiki/ब्रह्मपुराणम्/अध्यायः_५६" इत्यस्माद् प्रतिप्राप्तम्