"मत्स्यपुराणम्/अध्यायः १०३" इत्यस्य संस्करणे भेदः

(लघु) मत्स्यपुराणम् using AWB
No edit summary
 
पङ्क्तिः १:
{{मत्स्यपुराणम्}}
<poem><span style="font-size: 14pt; line-height: 200%">नन्दिकेश्वर उवाच।
 
अतः परं प्रवक्ष्यामि प्रयागस्योपवर्णनम्।
<poem>
मार्कण्डेयेन कथितं यत् पुरा पाण्डुसूनवे॥ १०३.१ ॥
 
भारते तु यदा वृत्ते प्राप्तराज्ये पृथासुते।
नन्दिकेश्वर उवाच।
एतस्मिन्नन्तरे राजा कुन्तिपुत्रो युधिष्ठिरः॥ १०३.२ ॥
अतः परं प्रवक्ष्यामि प्रयागस्योपवर्णनम्।
भातृशोकेन सन्तप्तश्चिन्तयन् स पुनः पुनः।
मार्कण्डेयेन कथितं यत् पुरा पाण्डुसूनवे।। १०३.१ ।।
आसीत् सुयोधनो राजा एकादशचमूपतिः॥ १०३.३ ॥
 
भारते तु यदा वृत्ते प्राप्तराज्ये पृथासुते।
एतस्मिन्नन्तरे राजा कुन्तिपुत्रो युधिष्ठिरः।। १०३.२ ।।
 
भातृशोकेन सन्तप्तश्चिन्तयन् स पुनः पुनः।
आसीत् सुयोधनो राजा एकादशचमूपतिः।। १०३.३ ।।
 
अस्मान् सन्ताप्य बहुशः सर्वे ते निधनं गताः।
वासुदेवं समाश्रित्य प़ञ्चशेषास्तु पाण्डवाः।।पाण्डवाः॥ १०३.४ ।।
हत्वा भीष्मं च द्रोणञ्च कर्णं चैव महाबलम्।
 
दुर्योधनं च राजानं पुत्रभ्रातृसमन्वितम्॥ १०३.५ ॥
हत्वा भीष्मं च द्रोणञ्च कर्णं चैव महाबलम्।
राजानो निहताः सर्वे ये चान्ये शूरमानिनः।
दुर्योधनं च राजानं पुत्रभ्रातृसमन्वितम्।। १०३.५ ।।
किन्नो राज्येन गोविन्द! किम्भोगैर्जीविते न वा॥ १०३.६ ॥
 
धिक्कष्टमिति सञ्चिन्त्य राजा वैक्लव्यमागतः।
राजानो निहताः सर्वे ये चान्ये शूरमानिनः।
निर्विचेष्टो निरुत्साहः किञ्चित्तिष्ठत्यधोमुखः॥ १०३.७ ॥
किन्नो राज्येन गोविन्द! किम्भोगैर्जीविते न वा।। १०३.६ ।।
लब्धसंज्ञो यदा राजा चिन्तयन् स पुनः पुनः।
 
कतरो विनियोगो वानियमं तीर्थमेव च॥ १०३.८ ॥
धिक्कष्टमिति सञ्चिन्त्य राजा वैक्लव्यमागतः।
निर्विचेष्टो निरुत्साहः किञ्चित्तिष्ठत्यधोमुखः।। १०३.७ ।।
 
लब्धसंज्ञो यदा राजा चिन्तयन् स पुनः पुनः।
कतरो विनियोगो वानियमं तीर्थमेव च।। १०३.८ ।।
 
येनाहं शीघ्रमामुञ्चे महापातककिल्बिषात्।
यत्र स्थित्वा नरो याति विष्णुलोकमनुत्तमम्।।विष्णुलोकमनुत्तमम्॥ १०३.९ ।।
 
कथं पृच्छामि वै कृष्णं येनेदङ्कारितोऽस्म्यहम्।
धृतराष्ट्रं कथं पृच्छे यस्य पुत्रशतं हतम्।।हतम्॥ १०३.१० ।।
एवं वैक्लव्यमापन्नो धर्म्मराजो युधिष्ठिरः।
 
रुदन्ति पाण्डवाः सर्वे भ्रातृशोकपरिप्लुताः॥ १०३.११ ॥
एवं वैक्लव्यमापन्नो धर्म्मराजो युधिष्ठिरः।
ये च तत्र महात्मानः समेताः पाण्डवाः स्मृताः।
रुदन्ति पाण्डवाः सर्वे भ्रातृशोकपरिप्लुताः।। १०३.११ ।।
कुन्ती च द्रौपदीचैव ये च तत्र समागताः।
 
भूमौ निपतिताः सर्वे रुदन्तस्तु समन्ततः॥ १०३.१२ ॥
ये च तत्र महात्मानः समेताः पाण्डवाः स्मृताः।
वाराणस्यां मार्कण्डेयस्तेन ज्ञातो युधिष्ठिरः।
कुन्ती च द्रौपदीचैव ये च तत्र समागताः।।
यथा वैक्लव्यमापन्नो रुदमानस्तुदुःखितः॥ १०३.१३ ॥
भूमौ निपतिताः सर्वे रुदन्तस्तु समन्ततः।। १०३.१२ ।।
अचिरेणैव कालेन मार्कण्डेयो महातपाः।
 
संप्राप्तो हस्तिनपुरं राजद्वारे ह्यतिष्ठत॥ १०३.१४ ॥
वाराणस्यां मार्कण्डेयस्तेन ज्ञातो युधिष्ठिरः।
यथा वैक्लव्यमापन्नो रुदमानस्तुदुःखितः।। १०३.१३ ।।
 
अचिरेणैव कालेन मार्कण्डेयो महातपाः।
संप्राप्तो हस्तिनपुरं राजद्वारे ह्यतिष्ठत।। १०३.१४ ।।
 
द्वारपालोऽपि तं द्रृष्ट्वा राज्ञः कथितवान् द्रुतम्।
त्वां द्रष्टुकामो मार्कण्डो द्वारि तिष्ठत्यसौ मुनिः।
त्वरितो धर्म्मपुत्रस्तु द्वारमागादतः परम्।।परम्॥ १०३.१५ ।।
स्वागतं ते महाभाग! स्वागतं ते महामुने।
 
अद्य मे सफलं जन्म अद्य मे तारितं कुलम्॥ १०३.१६ ॥
स्वागतं ते महाभाग! स्वागतं ते महामुने।
अद्य मे पितरस्तुष्टास्त्वयि द्रृष्टे महामुने।
अद्य मे सफलं जन्म अद्य मे तारितं कुलम्।। १०३.१६ ।।
अद्याहं पूतदेहोऽस्मि यत्त्वया सहदर्शनम्॥ १०३.१७ ॥
 
अद्य मे पितरस्तुष्टास्त्वयि द्रृष्टे महामुने।
अद्याहं पूतदेहोऽस्मि यत्त्वया सहदर्शनम्।। १०३.१७ ।।
 
नन्दिकेश्वर उवाच।
सिंहासने समास्थाप्य पादशौचार्चनादिभिः।
युधिष्ठिरो महात्मा वै पूजयामास तं मुनिम्।।मुनिम्॥ १०३.१८ ।।
ततः सुतुष्टो मार्कण्डः पूजितश्चाह तं नृपम्।
 
ततः सुतुष्टो मार्कण्डः पूजितश्चाह तं नृपम्।
आख्याहि त्वरितं राजन्! किमर्थं रुदितं त्वया।
केन वा विक्लवीभूतः का बाधा ते किमप्रियम्।।किमप्रियम्॥ १०३.१९ ।।
 
युधिष्ठिर उवाच।
अस्माकं चैव यद्वृत्तं राज्यस्यार्थे महामुने।
एतत् सर्वं विदित्वा तु चिन्तावशमुपागतः।।चिन्तावशमुपागतः॥ १०३.२० ।।
 
मार्कण्डेय उवाच।
श्रृणु राजन्! महाबाहो! क्षत्रधर्मव्यवस्थितम्।
नैव द्रृष्टं रणे पापं युद्धमानस्य धीमतः।।धीमतः॥ १०३.२१ ।।
किम्पुना राजधर्मेण क्षत्रियस्य विशेषतः।
तदेवं हृदयं कृत्वा तस्मात् पापं न चिन्तयेत्॥ १०३.२२ ॥
ततो युधिष्ठिरो राजा प्रणम्य शिरसामुनिम्।
पप्रच्छविनयोपेतः सर्वपातकनाशनम्॥ १०३.२३ ॥
पृच्छामि त्वां महाप्राज्ञ! नित्यं त्रैलोक्यदर्शिनम्।
कथय त्वं समासेन येन मुच्येत किल्बिषात्॥ १०३.२४ ॥
मार्कण्डेय उवाच।
श्रृणु राजन्। महाबाहो सर्वपातकनाशम्।
प्रयागगमनं श्रेष्ठं नराणां पुण्यकर्म्मणाम्॥ १०३.२५ ॥
 
</span></poem>
किम्पुना राजधर्मेण क्षत्रियस्य विशेषतः।
तदेवं हृदयं कृत्वा तस्मात् पापं न चिन्तयेत्।। १०३.२२ ।।
 
ततो युधिष्ठिरो राजा प्रणम्य शिरसामुनिम्।
पप्रच्छविनयोपेतः सर्वपातकनाशनम्।। १०३.२३ ।।
 
पृच्छामि त्वां महाप्राज्ञ! नित्यं त्रैलोक्यदर्शिनम्।
कथय त्वं समासेन येन मुच्येत किल्बिषात्।। १०३.२४ ।।
 
मार्कण्डेय उवाच।
श्रृणु राजन्। महाबाहो सर्वपातकनाशम्।
प्रयागगमनं श्रेष्ठं नराणां पुण्यकर्म्मणाम्।। १०३.२५ ।।
 
</poem>
 
[[वर्गः:मत्स्यपुराणम्]]
"https://sa.wikisource.org/wiki/मत्स्यपुराणम्/अध्यायः_१०३" इत्यस्माद् प्रतिप्राप्तम्