"ऋग्वेदः सूक्तं १०.९१" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
सं जाग्र्वद्भिर्जरमाणजागृवद्भिर्जरमाण इध्यते दमे दमूना इषयन्निळस पदेइषयन्निळस्पदे
विश्वस्य होता हविषो वरेण्यो विभुर्विभावासुषखाविभुर्विभावा सुषखा सखीयते ॥१॥
स दर्शतश्रीरतिथिर्गृहेगृहे वनेवने शिश्रिये तक्ववीरिव ।
स दर्शतश्रीरतिथिर्ग्र्हे-गर्हे वने-वने शिश्रियेतक्ववीरिव ।
जनं-जनंजनंजनं जन्यो नाति मन्यते विश आक्षेति विश्योक्षेति विशंविश्यो विशमविशंविशम् ॥२॥
सुदक्षो दक्षैः करतुनासिक्रतुनासि सुक्रतुरग्ने कविः काव्येनासिविश्ववितकाव्येनासि विश्ववित्
वसुर्वसूनां कषयसिक्षयसि तवमेकत्वमेक इदइद्द्यावा दयावा चयानियानि पर्थिवीपृथिवी च पुष्यतः ॥३॥
प्रजानन्नग्ने तव योनिमृत्वियमिळायास्पदे घृतवन्तमासदः ।
आ ते चिकित्र उषसामिवेतयोऽरेपसः सूर्यस्येव रश्मयः ॥४॥
तव शरियोश्रियो वर्ष्यस्येव विद्युतश्चित्राश्चिकित्र उषसांनउषसां न केतवः ।
यदोषधीरभिस्र्ष्टोयदोषधीरभिसृष्टो वनानि च परिस्वयंपरि स्वयं चिनुषे अन्नमास्ये ॥५॥
तमोषधीर्दधिरे गर्भमृत्वियं तमापो अग्निं जनयन्त मातरः ।
तमित समानंतमित्समानं वनिनश्च वीरुधोऽनतर्वतीश्चवीरुधोऽन्तर्वतीश्च सुवते च विश्वहा ॥६॥
वातोपधूत इषितो वशाननुवशाँ तर्षुअनु तृषु यदन्ना वेविषद्वितिष्ठसे ।
आ ते यतन्ते रथ्यो यथा पर्थक छर्धांस्यग्नेपृथक्छर्धांस्यग्ने अजराणि धक्षतः ॥७॥
मेधाकारं विदथस्य प्रसाधनमग्निं होतारं परिभूतमं मतिम् ।
तमिदर्भे हविष्या समानमित्तमिनसमानमित्तमिन्महे महे वर्णतेवृणते नान्यं तवतत्वत् ॥८॥
त्वामिदत्र वृणते त्वायवो होतारमग्ने विदथेषु वेधसः ।
यद्देवयन्तो दधति प्रयांसि ते हविष्मन्तो मनवो वृक्तबर्हिषः ॥९॥
तवाग्ने होत्रं तव पोत्रं रत्वियंपोत्रमृत्वियं तव नेष्ट्रं तवमग्निद रतायतःत्वमग्निदृतायतः
तव प्रशास्त्रं त्वमध्वरीयसि ब्रह्मा चासि गृहपतिश्च नो दमे ॥१०॥
यस्तुभ्यमग्ने अम्र्तायअमृताय मर्त्यः समिधा दाशदुत वाहविष्क्र्तिवा हविष्कृति
तस्य होता भवसि यासि दूत्यमुप बरूषेयजस्यध्वरीयसिब्रूषे यजस्यध्वरीयसि ॥११॥
इमा अस्मै मतयो वाचो अस्मदानअस्मदाँ रचोऋचो गिरः सुष्टुतयःसमग्मतसुष्टुतयः समग्मत
वसूयवो वसवे जातवेदसे वृद्धासु चिद्वर्धनो यासु चाकनत् ॥१२॥
इमां परत्नायप्रत्नाय सुष्टुतिं नवीयसीं वोचेयमस्मा उशतेश्र्णोतुउशते शृणोतु नः ।
भूया अन्तरा हर्द्यस्यहृद्यस्य निस्प्र्शेनिस्पृशे जायेवपत्यजायेव पत्य उशती सुवासाः ॥१३॥
यस्मिन्नश्वास रषभासऋषभास उक्षणो वशा मेषावस्र्ष्टासमेषा अवसृष्टास आहुताः ।
कीलालपे सोमप्र्ष्ठायसोमपृष्ठाय वेधसेह्र्दावेधसे हृदा मतिं जनये चारुमग्नये ॥१४॥
अहाव्यग्ने हविरास्ये ते सरुचीवस्रुचीव घर्तंघृतं चम्वीव सोमः ।
वाजसनिं रयिमस्मे सुवीरं परशस्तंप्रशस्तं धेहि यशसम्ब्र्हन्तमयशसं बृहन्तम् ॥१५॥
 
परजानन्नग्ने तव योनिं रत्वियमिळायास पदे घर्तवन्तमासदः ।
आ ते चिकित्र उषसामिवेतयो.अरेपसः सूर्यस्येवरश्मयः ॥
तव शरियो वर्ष्यस्येव विद्युतश्चित्राश्चिकित्र उषसांन केतवः ।
यदोषधीरभिस्र्ष्टो वनानि च परिस्वयं चिनुषे अन्नमास्ये ॥
तमोषधीर्दधिरे गर्भं रत्वियं तमापो अग्निंजनयन्त मातरः ।
तमित समानं वनिनश्च वीरुधोऽनतर्वतीश्च सुवते च विश्वहा ॥
 
वातोपधूत इषितो वशाननु तर्षु यदन्ना वेविषद्वितिष्ठसे ।
आ ते यतन्ते रथ्यो यथा पर्थक छर्धांस्यग्ने अजराणि धक्षतः ॥
मेधाकारं विदथस्य परसाधनमग्निं होतारम्परिभूतमं मतिम ।
तमिदर्भे हविष्या समानमित्तमिन महे वर्णते नान्यं तवत ॥
तवामिदत्र वर्णते तवायवो होतारमग्ने विदथेषुवेधसः ।
यद देवयन्तो दधति परयाण्सि ते हविष्मन्तोमनवो वर्क्तबर्हिषः ॥
 
तवाग्ने होत्रं तव पोत्रं रत्वियं तव नेष्ट्रं तवमग्निद रतायतः ।
तव परशास्त्रं तवमध्वरीयसि बरह्माचासि गर्हपतिश्च नो दमे ॥
यस्तुभ्यमग्ने अम्र्ताय मर्त्यः समिधा दाशदुत वाहविष्क्र्ति ।
तस्य होता भवसि यासि दूत्यमुप बरूषेयजस्यध्वरीयसि ॥
इमा अस्मै मतयो वाचो अस्मदान रचो गिरः सुष्टुतयःसमग्मत ।
वसूयवो वसवे जातवेदसे वर्द्धासु चिद वर्धनोयासु चाकनत ॥
 
इमां परत्नाय सुष्टुतिं नवीयसीं वोचेयमस्मा उशतेश्र्णोतु नः ।
भूया अन्तरा हर्द्यस्य निस्प्र्शे जायेवपत्य उशती सुवासाः ॥
यस्मिन्नश्वास रषभास उक्षणो वशा मेषावस्र्ष्टास आहुताः ।
कीलालपे सोमप्र्ष्ठाय वेधसेह्र्दा मतिं जनये चारुमग्नये ॥
अहाव्यग्ने हविरास्ये ते सरुचीव घर्तं चम्वीव सोमः ।
वाजसनिं रयिमस्मे सुवीरं परशस्तं धेहि यशसम्ब्र्हन्तम ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९१" इत्यस्माद् प्रतिप्राप्तम्