"ऋग्वेदः सूक्तं १०.९२" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
यज्ञस्य वो रथ्यं विश्पतिं विशां होतारमक्तोरतिथिं विभावसुम |
शोचञ्छुष्कासु हरिणीषु जर्भुरद्व्र्षा केतुर्यजतो दयामशायत ||
इममञ्जस्पामुभये अक्र्ण्वत धर्माणमग्निं विदथस्यसाधनम |
अक्तुं न यह्वमुषसः पुरोहितं तनूनपातमरुषस्य निंसते ||
बळ अस्य नीथा वि पणेश्च मन्महे वया अस्य परहुताासुरत्तवे |
यदा घोरासो अम्र्तत्वमाशतादिज्जनस्यदैव्यस्य चर्किरन ||
 
रतस्य हि परसितिर्द्यौरुरु वयचो नमो मह्यरमतिःपनीयसी |
इन्द्रो मित्रो वरुणः सं चिकित्रिरे.अथो भगःसविता पूतदक्षसः ||
पर रुद्रेण ययिना यन्ति सिन्धवस्तिरो महीमरमतिन्दधन्विरे |
येभिः परिज्मा परियन्नुरु जरयो वि रोरुवज्जठरे विश्वमुक्षते ||
कराणा रुद्रा मरुतो विश्वक्र्ष्टयो दिवः शयेनासोसुरस्य नीळयः |
तेभिश्चष्टे वरुणो मित्रो अर्यमेन्द्रोदेवेभिरर्वशेभिरर्वशः ||
 
इन्द्रे भुजं शशमानास आशत सूरो दर्शीके वर्षणश्च पौंस्ये |
पर ये नवस्यार्हणा ततक्षिरे युजं वज्रंन्र्षदनेषु कारवः ||
सूरश्चिदा हरितो अस्य रीरमदिन्द्रादा कश्चिद भयतेतवीयसः |
भीमस्य वर्ष्णो जठरादभिश्वसो दिवे-दिवेसहुरि सतन्नबाधितः ||
सतोमं वो अद्य रुद्राय शिक्वसे कषयद्वीराय नमसादिदिष्टन |
येभिः शिवः सववानेवयावभिर्दिवःसिषक्ति सवयशा निकामभिः ||
 
ते हि परजाया अभरन्त वि शरवो बर्हस्पतिर्व्र्षभःसोमजामयः |
यज्ञैरथर्वा परथमो वि धारयद देवादक्षैर्भ्र्गवः सं चिकित्रिरे ||
ते हि दयावाप्र्थिवी भूरिरेतसा नराशंसश्चतुरङगोयमो.अदितिः |
देवस्त्वष्टा दरविणोदा रभुक्षणः पररोदसी मरुतो विष्णुरर्हिरे ||
उत सय न उशिजामुर्विया कविरहिः शर्णोतु बुध्न्योहवीमनि |
सूर्यामासा विचरन्ता दिविक्षिता धियाशमीनहुषी अस्य बोधतम ||
 
पर नः पूषा चरथं विश्वदेव्यो.अपां नपादवतुवायुरिष्टये |
आत्मानं वस्यो अभि वातमर्चत तदश्विना सुहवा यामनि शरुतम ||
विशामासामभयानामधिक्षितं गीर्भिरु सवयशसंग्र्णीमसि |
गनाभिर्विश्वाभिरदितिमनर्वणमक्तोर्युवानं नर्मणा अधा पतिम ||
रेभदत्र जनुषा पूर्वो अङगिरा गरावाण ऊर्ध्वा अभिचक्षुरध्वरम |
येभिर्विहाया अभवद विचक्षणःपाथः सुमेकं सवधितिर्वनन्वति ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९२" इत्यस्माद् प्रतिप्राप्तम्