"ऋग्वेदः सूक्तं १०.९२" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann regex १० : regexp
पङ्क्तिः १:
{{Rig Veda|१}}
 
<div class="verse">
<pre>
यज्ञस्य वो रथ्यं विश्पतिं विशां होतारमक्तोरतिथिं विभावसुम ।
शोचञ्छुष्कासु हरिणीषु जर्भुरद्व्र्षा केतुर्यजतो दयामशायत ॥
Line ३३ ⟶ ३७:
रेभदत्र जनुषा पूर्वो अङगिरा गरावाण ऊर्ध्वा अभिचक्षुरध्वरम ।
येभिर्विहाया अभवद विचक्षणःपाथः सुमेकं सवधितिर्वनन्वति ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९२" इत्यस्माद् प्रतिप्राप्तम्