"नारदपुराणम्- पूर्वार्धः/अध्यायः ११२" इत्यस्य संस्करणे भेदः

नारदपुराणम्- पूर्वार्धः using AWB
No edit summary
 
पङ्क्तिः १:
{{नारदपुराणम्- पूर्वार्धः}}
<poem><span style="font-size: 14pt; line-height: 200%">सनातन उवाच ॥
श्रृणु नारद वक्ष्यामि तृतीयाया व्रतानि ते ॥
यानि सम्यग्विधायाशु नारी सौभाग्यमाप्नुयात् ॥ ११२-१ ॥
चैत्रशुक्लतृतीयायां गौरीं कृत्वा सभर्तृकाम् ॥
सौवर्णा राजतीं वापि ताम्नीं वा मृण्ययीं द्विज ॥ ११२-२ ॥
अभ्यर्च्य गन्धपुष्पाद्यैर्वस्त्रैराभरणैः शुभैः ॥
दूर्वाकांडैश्च विधिवत्सोपवासा तु कन्यका ॥ ११२-३ ॥
वरार्थिनी च सौभाग्यपुत्रभर्त्रर्थिनी तथा ॥
द्विजभार्या भर्तृमतीः कन्यकां वा सुलक्षणाः ॥ ११२-४ ॥
सिंदूरांजनवस्त्राद्यैः प्रतोष्य प्रीतमानसा ॥
रात्रौ जागरणं कुर्याद्व्रतसंपूर्तिकाम्यया ॥ ११२-५ ॥
ततस्तां प्रतिमां विप्र गुरवे प्रतिपादयेत् ॥
धातुजां मृन्मयीं वा तु निक्षिपेच्च जलाशये ॥ ११२-६ ॥
एवं द्वादशवर्षाणि कृत्वा गौरीव्रतं शुभम् ॥
धेनुद्वादशसंकल्पं दद्यादुत्सर्गसिद्धये ॥ ११२-७ ॥
किमत्र बहुनोक्तेन गौरी सौभाग्यदायिनी ॥
स्त्रीणां यथा तथा नान्या विद्यते भुवनत्रये ॥ ११२-८ ॥
धनं पुत्रान्पतिं विद्यामाज्ञासिद्धिं यशः सुखम् ॥
लभते सर्वमेवेष्टं गौरीमभ्यर्च्य भक्तितः ॥ ११२-९ ॥
राधशुक्लतृतीया या साक्षया परिकीर्तिता ॥
तिथिस्त्रोतायुगाद्या सा कृतस्याक्षयकारिणी ॥ ११२-१० ॥
द्वे शुक्ले द्वे तथा कृष्णे युगादी कवयो विदुः ॥
शुक्ले पूर्वाह्णिके ग्राह्ये कृष्णे चैव तपस्यथ ॥ ११२-११ ॥
द्वापरं हि कलिर्भाद्रे प्रवृत्तानि युगानि वै ॥
तत्र राधतृतीयायां श्रीसमेतं जगद्गुरुम् ॥ ११२-१२ ॥
नारायणं समभ्यर्चेत्पुष्पधूपविलेपनैः ॥
यद्वा गंगांभसि स्नातो मुच्यते सर्वकिल्बिषैः ॥ ११२-१३ ॥
अक्षतैः पूजयेद्विष्णुं स्नायादप्यक्षतैर्नरः ॥
सक्तून्संभोजयेद्विप्रान्स्वयमभ्यवहरेच्च तान् ॥ ११२-१४ ॥
एवं कृतविधिर्विप्र नरो विष्णुपरायणः ॥
विष्णुलोकमवाप्नोति सर्वदेवनमस्कृतः ॥ ११२-१५ ॥
अथ ज्येष्ठतृतीया तु शुक्ला रंभेति नामतः ॥
तस्यां सभार्यं विधिवत्पूजयेद्वाह्मणोत्तमम् ॥ ११२-१६ ॥
गन्धपुष्पांशुकाद्यैस्तु नारी सौभाग्यकाम्यया ॥
रंभाव्रतमिदं विप्र विधिवत्समुपाश्रितम् ॥ ११२-१७ ॥
ददाति वित्तं पुत्रांश्च मतिं धर्मे शुभावहाम् ॥
अथाषाढतृतीयायां शुक्लायां शुक्लवाससा ॥ ११२-१८ ॥
केशवं तु सलक्ष्मीकं सस्त्रीके तु द्विजेऽर्चयेत् ॥
भोजनैः सुरभीदानैर्वस्त्रैश्चापि विभूषणैः ॥ ११२-१९ ॥
प्रियेर्वाक्यैर्भृशं प्रीता नारी सौभाग्यवांछया ॥
समुपास्य व्रतं चैतद्धनधान्यसमन्विता ॥ ११२-२० ॥
देवदेवप्रसादेन विष्णुलोकमवाप्नुयात् ॥
नभः शुक्लतृतीयायां स्वर्णगौरीव्रतं चरेत् ॥ ११२-२१ ॥
उपचारैः षोडशभिर्भवानीमभिपूजयेत् ॥
पुत्रान्देहि धनं देहि सौभाग्यं देहि सुव्रते ॥ ११२-२२ ॥
अन्यांस्च सर्वकामान्मे देहि देहि नमोऽस्तु ते ॥
एवं संप्रार्थ्य देवेशीं भवानीं भवसंयुताम् ॥ ११२-२३ ॥
व्रतसंपूर्तिकामा तु वायनं दापयेत्तथा ॥
एवं षोडशवर्षाणि कृत्वा नारी व्रतं शुभम् ॥ ११२-२४ ॥
उद्यापनं चरेद्भक्त्या वित्तशाठ्यविवर्जिता ॥
मंडपे मण्डले शुद्धे गणेशादिसुरार्चनम् ॥ ११२-२५ ॥
कृत्वा ताम्रमयं पात्रं कलशोपरिविन्यसेत् ॥
सौवर्णीं प्रतिमां तत्र भवान्याः प्रतिपूजयेत् ॥ ११२-२६ ॥
गंधपुष्पादिभिः सम्यक् ततो होमं समाचरेत् ॥
वेणुपात्रैः षोडशभिः पक्वान्नपरिपूरितैः ॥ ११२-२७ ॥
समर्प्य देव्यै नैवेद्यं द्विजेष्वेतन्निवेदयेत् ॥
वायनं च ततः पश्चाद्दद्यात्संबन्धिबन्धुषु ॥ ११२-२८ ॥
प्रतिमां गुरवे दत्त्वा द्विजेभ्यो दक्षिणां तथा ॥
पूर्णं लभेत्फलं नारी व्रताचरणतत्परा ॥ ११२-२९ ॥
भाद्रशुक्लतृतीयायां व्रतं वै हारितालकम् ॥
कुर्याद्भक्त्या विधानेन पाद्यार्ध्यार्चन पूर्वकम् ॥ ११२-३० ॥
ततस्तु कांचने पात्रे राजते चापि ताम्रके ॥
वैणवे मृन्मये वापि विन्यस्यान्नं सदक्षिणम् ॥ ११२-३१ ॥
सफलं च सवस्त्रं च द्विजाय प्रतिपादयेत् ॥
तदंते पारणं कुर्यादिष्टबन्धुजनैः सह ॥ ११२-३२ ॥
एवं कृतव्रता नारी भुक्त्वा भोगान्मनोरमान् ॥
व्रतस्यास्य प्रभावेण गौरीसहचरीभवेत् ॥ ११२-३३ ॥
सौभाग्यद्रव्यवस्त्राणि वंशपात्राणि षोडश ॥
दातव्यानि प्रयत्नेन ब्राह्मणेभ्यो यथाविधि ॥ ११२-३४ ॥
अन्येभ्यो विप्रवर्येभ्यो दक्षिणां च प्रयत्नतः ॥
भूयसीं च ततो दद्याद्विप्रेभ्यो देवितुष्टये ॥ ११२-३५ ॥
एवं या कुरुते नारी व्रतं सौभाग्यवर्द्धनम् ॥
सा तु देवीप्रसादेन सौभाग्यं लभते ध्रुवम् ॥ ११२-३६ ॥
यदा तृतीया भाद्रे तु हस्तर्क्षसहिता भवेत् ॥
हस्तगौरीव्रतं नाम तदुद्दिष्टं हि शौरिणा ॥ ११२-३७ ॥
तथा कोटीश्वरी नाम व्रतं प्रोक्तं पिनाकिना ॥
लक्षेश्वरी चैव तथा तद्विधानमुदीर्यते ॥ ११२-३८ ॥
अस्यां व्रतं तु संग्राह्यं यावद्वर्षचतुष्टयम् ॥
उपवासेन कर्तव्यं वर्षे वर्षे तु नारद ॥ ११२-३९ ॥
अखंडानां तंडुलानां तिलानां वा मुनीश्वर ॥
लक्षमेकं विशोध्याथ क्षिपेत्पयसि संसृते ॥ ११२-४० ॥
तत्पक्वेन तु निर्माय देव्या मूर्तिं सुशोमनाम् ॥
प्रकरे गंधपुष्पाणां पुष्पमालाविभूषिताम् ॥ ११२-४१ ॥
संस्थाप्य पार्वतीं तत्र पूजयेद्भक्तिभावितः ॥
गन्धैः पुष्पैस्तथा धूपैर्दीपैर्नैवेद्यविस्तरैः ॥ ११२-४२ ॥
विविधैश्च फलैर्विप्र नमस्कृत्य क्षमापयेत् ॥
ततो विसर्जयद्देवीं जलमध्येऽथ दक्षिणाम् ॥ ११२-४३ ॥
दत्त्वा विधिज्ञविप्रेभ्यो भुञ्जीयाच्च परे दिने ॥
इति ते कथितं विप्र कोटिलक्षेश्वरीव्रतम् ॥ ११२-४४ ॥
गौरीलोकं प्रयात्यंते व्रतस्यास्य प्रभावतः ॥
इषशुक्लतृतीयायां बृहद्गौरीव्रतं चरेत् ॥ ११२-४५ ॥
पंचवर्षं विधानेन पूर्वोक्तेनैव नारद ॥
आचार्यं पूजयेदंते विप्रानन्यान्धनादिभिः ॥ ११२-४६ ॥
सुवासिनीः पंच पूज्या वस्त्रालंकारचन्दनैः ॥
कंचुकैश्चैव ताटंकैः कंठसूत्रैर्हरिप्रियाः ॥ ११२-४७ ॥
वंशपात्राणि पंचैव सूत्रैः संवेष्टितानि च ॥
सिंदूरं जीरकं चैव सौभाग्यद्रव्यसंयुतम् ॥ ११२-४८ ॥
गोधीमपिष्टजातं च नवापूपं फलादिकम् ॥
वायनानि च पंचैव ताभ्यो दद्याच्च भोजयेत् ॥ ११२--४९ ॥
अर्घं दत्त्वा वायनानि पश्चाद्भुंजीत वाग्यता ॥
तत्फलं धारयेत्कंठे सर्वकामसमृद्धये ॥ ११२-५० ॥
ततः प्रातः समुत्थाय सालंकारा सखीजनैः ॥
गीतवाद्ययुता नद्यां गौरीं तां तु विसर्जयेत् ॥ ११२-५१ ॥
आहूतासि मयाभद्रे पूजिता च यथा विधि ॥
मम सौभाग्यदानाय यथेष्टं गम्यतां त्वया ॥ ११२-५२ ॥
एवं कृत्वा व्रतं भक्त्या द्विज देवीप्रसादतः ॥
भुक्त्वा भोगांस्तु देहांते गौरीलोकमवाप्नुयात् ॥ ११२-५३ ॥
ऊर्जशुक्लतृतीयायां विष्णुगौरीव्रतं चरेत् ॥
पूजयित्वा जगद्वन्द्यामुपचारैः पृथग्विधैः ॥ ११२-५४ ॥
सुवासिनीं भोजयित्वा मङ्गलद्रव्यपूजिताम् ॥
विसर्जयेत्प्रणम्यैनां विष्णुगौरीप्रतुष्टये ॥ ११२-५५ ॥
मार्गशुक्लतृतीयायां हरगौरीव्रतं शुभम् ॥
कृत्वा पूर्वविधानेन पूजयेज्जगदंबिकाम् ॥ ११२-५६ ॥
एतद्व्रतप्रभावेण भुक्त्वा भोगान्मनोरमान् ॥
देवीलोकं समासाद्य मोदते च तया सह ॥ ११२-५७ ॥
पौषशुक्लतृतीयायां ब्रह्मगौरीव्रतं चरेत् ॥
पूर्वोक्तेन विधानेन पूजितापि द्विजोत्तम ॥ ११२-५८ ॥
ब्रह्मगौरीप्रसादेन मोदते तत्र संगता ॥
माघशुक्लतृतीयायां पूज्या सौभाग्यसुंदरी ॥ ११२-५९ ॥
पूर्वोक्तेन विधानेन नालिकेरार्घ्यदानतः ॥
प्रसन्ना दिशति स्वीयं लोकं तु व्रततोषिता ॥ ११२-६० ॥
फाल्गुनस्य सिते पक्षे तृतीया कुलसौख्यदा ॥
पूजिता गन्धपुष्पाद्यैः सर्वमङ्गलदा भवेत् ॥ ११२-६१ ॥
सर्वासु च तृतीयासु विधिः साधारणो मुने ॥
देवीपूजा विप्रपूजा दानं होमो विसर्जनम् ॥ ११२-६२ ॥
इत्येवं कथितानीह तृतीयाया व्रतानि ते ॥
भक्त्या कृतानि चेष्टांस्तु कामान्दर्द्युमनोगतान् । ११२-६३ ॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासतृतीयाव्रतकथनं नाम द्वादशाधिकशततमोऽध्यायः ॥ ११२ ॥
 
 
</span></poem>
सनातन उवाच ।।
श्रृणु नारद वक्ष्यामि तृतीयाया व्रतानि ते ।।
यानि सम्यग्विधायाशु नारी सौभाग्यमाप्नुयात् ।। ११२-१ ।।
 
चैत्रशुक्लतृतीयायां गौरीं कृत्वा सभर्तृकाम् ।।
सौवर्णा राजतीं वापि ताम्नीं वा मृण्ययीं द्विज ।। ११२-२ ।।
 
अभ्यर्च्य गन्धपुष्पाद्यैर्वस्त्रैराभरणैः शुभैः ।।
दूर्वाकांडैश्च विधिवत्सोपवासा तु कन्यका ।। ११२-३ ।।
 
वरार्थिनी च सौभाग्यपुत्रभर्त्रर्थिनी तथा ।।
द्विजभार्या भर्तृमतीः कन्यकां वा सुलक्षणाः ।। ११२-४ ।।
 
सिंदूरांजनवस्त्राद्यैः प्रतोष्य प्रीतमानसा ।।
रात्रौ जागरणं कुर्याद्व्रतसंपूर्तिकाम्यया ।। ११२-५ ।।
 
ततस्तां प्रतिमां विप्र गुरवे प्रतिपादयेत् ।।
धातुजां मृन्मयीं वा तु निक्षिपेच्च जलाशये ।। ११२-६ ।।
 
एवं द्वादशवर्षाणि कृत्वा गौरीव्रतं शुभम् ।।
धेनुद्वादशसंकल्पं दद्यादुत्सर्गसिद्धये ।। ११२-७ ।।
 
किमत्र बहुनोक्तेन गौरी सौभाग्यदायिनी ।।
स्त्रीणां यथा तथा नान्या विद्यते भुवनत्रये ।। ११२-८ ।।
 
धनं पुत्रान्पतिं विद्यामाज्ञासिद्धिं यशः सुखम् ।।
लभते सर्वमेवेष्टं गौरीमभ्यर्च्य भक्तितः ।। ११२-९ ।।
 
राधशुक्लतृतीया या साक्षया परिकीर्तिता ।।
तिथिस्त्रोतायुगाद्या सा कृतस्याक्षयकारिणी ।। ११२-१० ।।
 
द्वे शुक्ले द्वे तथा कृष्णे युगादी कवयो विदुः ।।
शुक्ले पूर्वाह्णिके ग्राह्ये कृष्णे चैव तपस्यथ ।। ११२-११ ।।
 
द्वापरं हि कलिर्भाद्रे प्रवृत्तानि युगानि वै ।।
तत्र राधतृतीयायां श्रीसमेतं जगद्गुरुम् ।। ११२-१२ ।।
 
नारायणं समभ्यर्चेत्पुष्पधूपविलेपनैः ।।
यद्वा गंगांभसि स्नातो मुच्यते सर्वकिल्बिषैः ।। ११२-१३ ।।
 
अक्षतैः पूजयेद्विष्णुं स्नायादप्यक्षतैर्नरः ।।
सक्तून्संभोजयेद्विप्रान्स्वयमभ्यवहरेच्च तान् ।। ११२-१४ ।।
 
एवं कृतविधिर्विप्र नरो विष्णुपरायणः ।।
विष्णुलोकमवाप्नोति सर्वदेवनमस्कृतः ।। ११२-१५ ।।
 
अथ ज्येष्ठतृतीया तु शुक्ला रंभेति नामतः ।।
तस्यां सभार्यं विधिवत्पूजयेद्वाह्मणोत्तमम् ।। ११२-१६ ।।
 
गन्धपुष्पांशुकाद्यैस्तु नारी सौभाग्यकाम्यया ।।
रंभाव्रतमिदं विप्र विधिवत्समुपाश्रितम् ।। ११२-१७ ।।
 
ददाति वित्तं पुत्रांश्च मतिं धर्मे शुभावहाम् ।।
अथाषाढतृतीयायां शुक्लायां शुक्लवाससा ।। ११२-१८ ।।
 
केशवं तु सलक्ष्मीकं सस्त्रीके तु द्विजेऽर्चयेत् ।।
भोजनैः सुरभीदानैर्वस्त्रैश्चापि विभूषणैः ।। ११२-१९ ।।
 
प्रियेर्वाक्यैर्भृशं प्रीता नारी सौभाग्यवांछया ।।
समुपास्य व्रतं चैतद्धनधान्यसमन्विता ।। ११२-२० ।।
 
देवदेवप्रसादेन विष्णुलोकमवाप्नुयात् ।।
नभः शुक्लतृतीयायां स्वर्णगौरीव्रतं चरेत् ।। ११२-२१ ।।
 
उपचारैः षोडशभिर्भवानीमभिपूजयेत् ।।
पुत्रान्देहि धनं देहि सौभाग्यं देहि सुव्रते ।। ११२-२२ ।।
 
अन्यांस्च सर्वकामान्मे देहि देहि नमोऽस्तु ते ।।
एवं संप्रार्थ्य देवेशीं भवानीं भवसंयुताम् ।। ११२-२३ ।।
 
व्रतसंपूर्तिकामा तु वायनं दापयेत्तथा ।।
एवं षोडशवर्षाणि कृत्वा नारी व्रतं शुभम् ।। ११२-२४ ।।
 
उद्यापनं चरेद्भक्त्या वित्तशाठ्यविवर्जिता ।।
मंडपे मण्डले शुद्धे गणेशादिसुरार्चनम् ।। ११२-२५ ।।
 
कृत्वा ताम्रमयं पात्रं कलशोपरिविन्यसेत् ।।
सौवर्णीं प्रतिमां तत्र भवान्याः प्रतिपूजयेत् ।। ११२-२६ ।।
 
गंधपुष्पादिभिः सम्यक् ततो होमं समाचरेत् ।।
वेणुपात्रैः षोडशभिः पक्वान्नपरिपूरितैः ।। ११२-२७ ।।
 
समर्प्य देव्यै नैवेद्यं द्विजेष्वेतन्निवेदयेत् ।।
वायनं च ततः पश्चाद्दद्यात्संबन्धिबन्धुषु ।। ११२-२८ ।।
 
प्रतिमां गुरवे दत्त्वा द्विजेभ्यो दक्षिणां तथा ।।
पूर्णं लभेत्फलं नारी व्रताचरणतत्परा ।। ११२-२९ ।।
 
भाद्रशुक्लतृतीयायां व्रतं वै हारितालकम् ।।
कुर्याद्भक्त्या विधानेन पाद्यार्ध्यार्चन पूर्वकम् ।। ११२-३० ।।
 
ततस्तु कांचने पात्रे राजते चापि ताम्रके ।।
वैणवे मृन्मये वापि विन्यस्यान्नं सदक्षिणम् ।। ११२-३१ ।।
 
सफलं च सवस्त्रं च द्विजाय प्रतिपादयेत् ।।
तदंते पारणं कुर्यादिष्टबन्धुजनैः सह ।। ११२-३२ ।।
 
एवं कृतव्रता नारी भुक्त्वा भोगान्मनोरमान् ।।
व्रतस्यास्य प्रभावेण गौरीसहचरीभवेत् ।। ११२-३३ ।।
 
सौभाग्यद्रव्यवस्त्राणि वंशपात्राणि षोडश ।।
दातव्यानि प्रयत्नेन ब्राह्मणेभ्यो यथाविधि ।। ११२-३४ ।।
 
अन्येभ्यो विप्रवर्येभ्यो दक्षिणां च प्रयत्नतः ।।
भूयसीं च ततो दद्याद्विप्रेभ्यो देवितुष्टये ।। ११२-३५ ।।
 
एवं या कुरुते नारी व्रतं सौभाग्यवर्द्धनम् ।।
सा तु देवीप्रसादेन सौभाग्यं लभते ध्रुवम् ।। ११२-३६ ।।
 
यदा तृतीया भाद्रे तु हस्तर्क्षसहिता भवेत् ।।
हस्तगौरीव्रतं नाम तदुद्दिष्टं हि शौरिणा ।। ११२-३७ ।।
 
तथा कोटीश्वरी नाम व्रतं प्रोक्तं पिनाकिना ।।
लक्षेश्वरी चैव तथा तद्विधानमुदीर्यते ।। ११२-३८ ।।
 
अस्यां व्रतं तु संग्राह्यं यावद्वर्षचतुष्टयम् ।।
उपवासेन कर्तव्यं वर्षे वर्षे तु नारद ।। ११२-३९ ।।
 
अखंडानां तंडुलानां तिलानां वा मुनीश्वर ।।
लक्षमेकं विशोध्याथ क्षिपेत्पयसि संसृते ।। ११२-४० ।।
 
तत्पक्वेन तु निर्माय देव्या मूर्तिं सुशोमनाम् ।।
प्रकरे गंधपुष्पाणां पुष्पमालाविभूषिताम् ।। ११२-४१ ।।
 
संस्थाप्य पार्वतीं तत्र पूजयेद्भक्तिभावितः ।।
गन्धैः पुष्पैस्तथा धूपैर्दीपैर्नैवेद्यविस्तरैः ।। ११२-४२ ।।
 
विविधैश्च फलैर्विप्र नमस्कृत्य क्षमापयेत् ।।
ततो विसर्जयद्देवीं जलमध्येऽथ दक्षिणाम् ।। ११२-४३ ।।
 
दत्त्वा विधिज्ञविप्रेभ्यो भुञ्जीयाच्च परे दिने ।।
इति ते कथितं विप्र कोटिलक्षेश्वरीव्रतम् ।। ११२-४४ ।।
 
गौरीलोकं प्रयात्यंते व्रतस्यास्य प्रभावतः ।।
इषशुक्लतृतीयायां बृहद्गौरीव्रतं चरेत् ।। ११२-४५ ।।
 
पंचवर्षं विधानेन पूर्वोक्तेनैव नारद ।।
आचार्यं पूजयेदंते विप्रानन्यान्धनादिभिः ।। ११२-४६ ।।
 
सुवासिनीः पंच पूज्या वस्त्रालंकारचन्दनैः ।।
कंचुकैश्चैव ताटंकैः कंठसूत्रैर्हरिप्रियाः ।। ११२-४७ ।।
 
वंशपात्राणि पंचैव सूत्रैः संवेष्टितानि च ।।
सिंदूरं जीरकं चैव सौभाग्यद्रव्यसंयुतम् ।। ११२-४८ ।।
 
गोधीमपिष्टजातं च नवापूपं फलादिकम् ।।
वायनानि च पंचैव ताभ्यो दद्याच्च भोजयेत् ।। ११२--४९ ।।
 
अर्घं दत्त्वा वायनानि पश्चाद्भुंजीत वाग्यता ।।
तत्फलं धारयेत्कंठे सर्वकामसमृद्धये ।। ११२-५० ।।
 
ततः प्रातः समुत्थाय सालंकारा सखीजनैः ।।
गीतवाद्ययुता नद्यां गौरीं तां तु विसर्जयेत् ।। ११२-५१ ।।
 
आहूतासि मयाभद्रे पूजिता च यथा विधि ।।
मम सौभाग्यदानाय यथेष्टं गम्यतां त्वया ।। ११२-५२ ।।
 
एवं कृत्वा व्रतं भक्त्या द्विज देवीप्रसादतः ।।
भुक्त्वा भोगांस्तु देहांते गौरीलोकमवाप्नुयात् ।। ११२-५३ ।।
 
ऊर्जशुक्लतृतीयायां विष्णुगौरीव्रतं चरेत् ।।
पूजयित्वा जगद्वन्द्यामुपचारैः पृथग्विधैः ।। ११२-५४ ।।
 
सुवासिनीं भोजयित्वा मङ्गलद्रव्यपूजिताम् ।।
विसर्जयेत्प्रणम्यैनां विष्णुगौरीप्रतुष्टये ।। ११२-५५ ।।
 
मार्गशुक्लतृतीयायां हरगौरीव्रतं शुभम् ।।
कृत्वा पूर्वविधानेन पूजयेज्जगदंबिकाम् ।। ११२-५६ ।।
 
एतद्व्रतप्रभावेण भुक्त्वा भोगान्मनोरमान् ।।
देवीलोकं समासाद्य मोदते च तया सह ।। ११२-५७ ।।
 
पौषशुक्लतृतीयायां ब्रह्मगौरीव्रतं चरेत् ।।
पूर्वोक्तेन विधानेन पूजितापि द्विजोत्तम ।। ११२-५८ ।।
 
ब्रह्मगौरीप्रसादेन मोदते तत्र संगता ।।
माघशुक्लतृतीयायां पूज्या सौभाग्यसुंदरी ।। ११२-५९ ।।
 
पूर्वोक्तेन विधानेन नालिकेरार्घ्यदानतः ।।
प्रसन्ना दिशति स्वीयं लोकं तु व्रततोषिता ।। ११२-६० ।।
 
फाल्गुनस्य सिते पक्षे तृतीया कुलसौख्यदा ।।
पूजिता गन्धपुष्पाद्यैः सर्वमङ्गलदा भवेत् ।। ११२-६१ ।।
 
सर्वासु च तृतीयासु विधिः साधारणो मुने ।।
देवीपूजा विप्रपूजा दानं होमो विसर्जनम् ।। ११२-६२ ।।
 
इत्येवं कथितानीह तृतीयाया व्रतानि ते ।।
भक्त्या कृतानि चेष्टांस्तु कामान्दर्द्युमनोगतान् । ११२-६३ ।।
 
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासतृतीयाव्रतकथनं नाम द्वादशाधिकशततमोऽध्यायः ।। ११२ ।।
</poem>
 
[[वर्गः:नारदपुराणम्- पूर्वार्धः]]