"ऋग्वेदः सूक्तं १०.९२" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
यज्ञस्य वो रथ्यं विश्पतिं विशां होतारमक्तोरतिथिं विभावसुमविभावसुम्
शोचञ्छुष्कासु हरिणीषु जर्भुरद्व्र्षाजर्भुरद्वृषा केतुर्यजतो दयामशायतद्यामशायत ॥१॥
इममञ्जस्पामुभये अक्र्ण्वतअकृण्वत धर्माणमग्निं विदथस्यसाधनमविदथस्य साधनम्
अक्तुं न यह्वमुषसः पुरोहितं तनूनपातमरुषस्य निंसते ॥२॥
बळ अस्यबळस्य नीथा वि पणेश्च मन्महे वया अस्य परहुताासुरत्तवेप्रहुता आसुरत्तवे
यदा घोरासो अमृतत्वमाशतादिज्जनस्य दैव्यस्य चर्किरन् ॥३॥
यदा घोरासो अम्र्तत्वमाशतादिज्जनस्यदैव्यस्य चर्किरन ॥
ऋतस्य हि प्रसितिर्द्यौरुरु व्यचो नमो मह्यरमतिः पनीयसी ।
इन्द्रो मित्रो वरुणः सं चिकित्रिरे.अथोचिकित्रिरेऽथो भगःसविताभगः सविता पूतदक्षसः ॥४॥
परप्र रुद्रेण ययिना यन्ति सिन्धवस्तिरो महीमरमतिन्दधन्विरेमहीमरमतिं दधन्विरे
येभिः परिज्मा परियन्नुरु जरयोज्रयो वि रोरुवज्जठरे विश्वमुक्षते ॥५॥
क्राणा रुद्रा मरुतो विश्वकृष्टयो दिवः श्येनासो असुरस्य नीळयः ।
तेभिश्चष्टे वरुणो मित्रो अर्यमेन्द्रो देवेभिरर्वशेभिरर्वशः ॥६॥
इन्द्रे भुजं शशमानास आशत सूरो दर्शीकेदृशीके वर्षणश्चवृषणश्च पौंस्ये ।
प्र ये न्वस्यार्हणा ततक्षिरे युजं वज्रं नृषदनेषु कारवः ॥७॥
सूरश्चिदा हरितो अस्य रीरमदिन्द्रादा कश्चिदकश्चिद्भयते भयतेतवीयसःतवीयसः
भीमस्य वृष्णो जठरादभिश्वसो दिवेदिवे सहुरि स्तन्नबाधितः ॥८॥
सतोमंस्तोमं वो अद्य रुद्राय शिक्वसे कषयद्वीरायक्षयद्वीराय नमसादिदिष्टननमसा दिदिष्टन
येभिः शिवः स्ववाँ एवयावभिर्दिवः सिषक्ति स्वयशा निकामभिः ॥९॥
ते हि प्रजाया अभरन्त वि श्रवो बृहस्पतिर्वृषभः सोमजामयः ।
यज्ञैरथर्वा परथमोप्रथमो वि धारयदधारयद्देवा देवादक्षैर्भ्र्गवःदक्षैर्भृगवः सं चिकित्रिरे ॥१०॥
ते हि द्यावापृथिवी भूरिरेतसा नराशंसश्चतुरङ्गो यमोऽदितिः ।
देवस्त्वष्टा दरविणोदाद्रविणोदा रभुक्षणःऋभुक्षणः पररोदसीप्र रोदसी मरुतो विष्णुरर्हिरे ॥११॥
उत सयस्य न उशिजामुर्विया कविरहिः शर्णोतुशृणोतु बुध्न्योहवीमनिबुध्न्यो हवीमनि
सूर्यामासा विचरन्ता दिविक्षिता धियाशमीनहुषीधिया शमीनहुषी अस्य बोधतमबोधतम् ॥१२॥
प्र नः पूषा चरथं विश्वदेव्योऽपां नपादवतु वायुरिष्टये ।
आत्मानं वस्यो अभि वातमर्चत तदश्विना सुहवा यामनि शरुतमश्रुतम् ॥१३॥
विशामासामभयानामधिक्षितं गीर्भिरु सवयशसंग्र्णीमसिस्वयशसं गृणीमसि
ग्नाभिर्विश्वाभिरदितिमनर्वणमक्तोर्युवानं नृमणा अधा पतिम् ॥१४॥
रेभदत्र जनुषा पूर्वो अङगिराअङ्गिरा गरावाणग्रावाण ऊर्ध्वा अभिचक्षुरध्वरमअभि चक्षुरध्वरम्
येभिर्विहाया अभवद्विचक्षणः पाथः सुमेकं स्वधितिर्वनन्वति ॥१५॥
 
रतस्य हि परसितिर्द्यौरुरु वयचो नमो मह्यरमतिःपनीयसी ।
इन्द्रो मित्रो वरुणः सं चिकित्रिरे.अथो भगःसविता पूतदक्षसः ॥
पर रुद्रेण ययिना यन्ति सिन्धवस्तिरो महीमरमतिन्दधन्विरे ।
येभिः परिज्मा परियन्नुरु जरयो वि रोरुवज्जठरे विश्वमुक्षते ॥
कराणा रुद्रा मरुतो विश्वक्र्ष्टयो दिवः शयेनासोसुरस्य नीळयः ।
तेभिश्चष्टे वरुणो मित्रो अर्यमेन्द्रोदेवेभिरर्वशेभिरर्वशः ॥
 
इन्द्रे भुजं शशमानास आशत सूरो दर्शीके वर्षणश्च पौंस्ये ।
पर ये नवस्यार्हणा ततक्षिरे युजं वज्रंन्र्षदनेषु कारवः ॥
सूरश्चिदा हरितो अस्य रीरमदिन्द्रादा कश्चिद भयतेतवीयसः ।
भीमस्य वर्ष्णो जठरादभिश्वसो दिवे-दिवेसहुरि सतन्नबाधितः ॥
सतोमं वो अद्य रुद्राय शिक्वसे कषयद्वीराय नमसादिदिष्टन ।
येभिः शिवः सववानेवयावभिर्दिवःसिषक्ति सवयशा निकामभिः ॥
 
ते हि परजाया अभरन्त वि शरवो बर्हस्पतिर्व्र्षभःसोमजामयः ।
यज्ञैरथर्वा परथमो वि धारयद देवादक्षैर्भ्र्गवः सं चिकित्रिरे ॥
ते हि दयावाप्र्थिवी भूरिरेतसा नराशंसश्चतुरङगोयमो.अदितिः ।
देवस्त्वष्टा दरविणोदा रभुक्षणः पररोदसी मरुतो विष्णुरर्हिरे ॥
उत सय न उशिजामुर्विया कविरहिः शर्णोतु बुध्न्योहवीमनि ।
सूर्यामासा विचरन्ता दिविक्षिता धियाशमीनहुषी अस्य बोधतम ॥
 
पर नः पूषा चरथं विश्वदेव्यो.अपां नपादवतुवायुरिष्टये ।
आत्मानं वस्यो अभि वातमर्चत तदश्विना सुहवा यामनि शरुतम ॥
विशामासामभयानामधिक्षितं गीर्भिरु सवयशसंग्र्णीमसि ।
गनाभिर्विश्वाभिरदितिमनर्वणमक्तोर्युवानं नर्मणा अधा पतिम ॥
रेभदत्र जनुषा पूर्वो अङगिरा गरावाण ऊर्ध्वा अभिचक्षुरध्वरम ।
येभिर्विहाया अभवद विचक्षणःपाथः सुमेकं सवधितिर्वनन्वति ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९२" इत्यस्माद् प्रतिप्राप्तम्