"ऋग्वेदः सूक्तं ३.५३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४३५:
== ==
{{टिप्पणी|
३.५३.१४ किं ते कुर्वन्ति कीकटेषु गावो इति
 
पशुबन्धः --
 
आकूत्यै त्वा कामाय त्वा समृधे त्वा किक्किटा ते मनः प्रजापतये स्वाहा किक्किटा ते चक्षुस्सूर्याय स्वाहा किक्किटा ते श्रोत्रं द्यावापृथिवीभ्याँ स्वाहा किक्किटा ते वाचँ सरस्वत्यै स्वाहा किक्किटा ते प्राणं वाताय स्वाहा ॥ - काठकसंहिता [https://sa.wikisource.org/s/1tjx 13.11]
 
किक्किटा ते मनः प्रजापतये स्वाहेति प्रजापतिमेवास्या मनो गमयति किक्किटा ते चक्षुस्सूर्याय स्वाहेति सूर्यमेवास्याश्चक्षुर्गमयति किक्किटा ते श्रोत्रं द्यावापृथिवीभ्याँ स्वाहेति द्यावापृथिवी एवास्याश्श्रोत्रं गमयति किक्किटा ते वाचँ सरस्वत्यै स्वाहेति सरस्वतीमेवास्या वाचं गमयति किक्किटा ते प्राणं वाताय स्वाहेति वातमेवास्याः प्राणं गमयति ।। किक्किटा त इति जुहोति तस्मात् किक्किटाकारं ग्राम्याः पशव उपतिष्ठन्ते किक्किटाकारादारण्याः प्रत्रसन्ति पञ्चैतानि जुहोति पाङ्क्ताः पशवो यावानेव पशुस्तँ स्वर्गं लोकं गमयति - काठकसंहिता [https://sa.wikisource.org/s/1tjx 13.12]
 
आकूत्यै त्वा कामाय त्वा ॥ इत्य् आह यथायजुर् एवैतत् किक्किटाकारं जुहोति किक्किटाकारेण वै ग्राम्याः पशवो रमन्ते प्रारण्याः पतन्ति यत् किक्किटाकारं जुहोति ग्राम्याणाम् पशूनां धृत्यै पर्यग्नौ क्रियमाणे जुहोति जीवन्तीम् एवैनाꣳ सुवर्गं लोकम् गमयति - तैसं [https://sa.wikisource.org/s/1e25 ३.४.३.५]
 
देवीभागवत [https://sa.wikisource.org/s/ht7 ११.६.२१]( कीकट में गर्दभ द्वारा रुद्राक्ष ढोने से शिव लोक प्राप्ति का कथन ), स्कन्द [https://sa.wikisource.org/s/g3r ४.२.९८.७६] ( महानन्द विप्र का कीकट देश में कुक्कुट बनने का वृत्तान्त ),
 
 
३.५३.१९ [http://puranastudy.byethost14.com/pur_index27/vetaala.htm शिंशपाशब्दस्य व्याख्या]
}}
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.५३" इत्यस्माद् प्रतिप्राप्तम्