"सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.6 षष्ठप्रपाठकः/2.6.1 प्रथमोऽर्द्धः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">
सुषमिद्धो न आ वह देवां अग्ने हविष्मते |
होतः पावक यक्षि च || १३४७ ||
 
मधुमन्तं तनूनपाद्यज्ञं देवेषु नः कवे |
अद्या कृणुय्हूतये || १३४८ ||
 
नराशंसमिह प्रियमस्मिन्यज्ञ उप ह्वये |
मधुजिह्वं हविष्कृतं || १३४९ ||
 
अग्ने सुखतमे रथे देवां ईडित आ वह |
असि होता मनुर्हितः || १३५० ||
 
यदद्य सूर उदितेऽनागा मित्रो अर्यमा |
सुवाति सविता भगः || १३५१ ||
 
सुप्रावीरस्तु स क्षयः प्र नु यामन्त्सुदानवः |
ये नो अंहोऽतिपिप्रति || १३५२ ||
 
उत स्वराजो अदितिरदब्धस्य व्रतस्य ये |
महो राजान ईशते || १३५३ ||
 
उ त्वा मन्दन्तु सोमाः कृणुष्व राधो अद्रिवः |
अव ब्रह्मद्विषो जहि || १३५४ ||
 
पदा पणीनराधसो नि बाधस्व महां असि |
न हि त्वा कश्च न प्रति || १३५५ ||
 
त्वमीशिषे सुतानामिन्द्र त्वमसुतानां |
त्वं राजा जनानां || १३५६ ||
 
 
आ जागृविर्विप्र ऋतां मतीनां सोमः पुनानो असदच्चमूषु |
सपन्ति यं मिथुनासो निकामा अध्वर्यवो रथिरासः सुहस्ताः || १३५७ ||
 
स पुनान उप सूरे दधान ओबे अप्रा रोदसी वि ष आवः |
प्रिया चिद्यस्य प्रियसास ऊती सतो धनं कारिणे न प्र यंसत् ||१३५८ ||
 
स वर्धिता वर्धनः पूयमानः सोमो मीढ्वां अभि नो ज्योतिषावीत् |
यत्र नः पूर्वे पितरः पदज्ञाः स्वर्विदो अभि गा अद्रिमिष्णन् ||१३५९ ||
 
मा चिदन्यद्वि शंसत सखायो मा रिषण्यत |
इन्द्रमित्स्तोता वृषणं सचा सुते मुहुरुक्था च शंसत || १३६० ||
 
अवक्रक्षिणं वृषभं यथा जुवं गां न चर्षणीसहं |
विद्वेषणं संवननमुभयङ्करं मंहिष्ठमुभयाविनं || १३६१ ||
 
उदु त्ये मधुमत्तमा गिर स्तोमास ईरते |
सत्राजितो धनसा अक्षितोतयो वाजन्तो रथा इव || १३६२ ||
 
कण्वा इव भृगवः सूर्या इव विश्वमिद्धीतमाशत |
इन्द्रं स्तोमेभिर्महयन्त आयवः प्रियमेधासो अस्वरन् ||१३६३ ||
 
पर्यू षु प्र धन्व वाजसातये परि वृत्राणि सक्षणिः |
द्विषस्तरध्या ऋणया न ईरसे || १३६४ ||
 
अजीजनो हि पवमान सूर्यं विधारे शक्मना पयः |
गोजीरया रंहमानः पुरन्ध्या || १३६५ ||
 
अनु हि त्वा सुतं सोम मदामसि महे समर्यराज्ये |
वाजां अभि पवमान प्र गाहसे || १३६६ ||
 
 
परि प्र धन्वेन्द्राय सोम स्वादुर्मित्राय पूष्णे भगाय || १३६७ ||
 
एवामृताय महे क्षयाय स शुक्रो अर्ष दिव्यः पीयूषः || १३६८ ||
 
इन्द्रस्ते सोम सुतस्य पेयात्क्रत्वे दक्षाय विश्वे च देवाः || १३६९ ||
 
 
सूर्यस्येव रश्मयो द्रावयित्नवो मत्सरासः प्रसुतः साकमीरते |
तन्तुं ततं परि सर्गास आशवो नेन्द्रादृते पवते धाम किं चन || १३७० ||
 
उपो मतिः पृच्यते सिच्यते मधु मन्द्राजनी चोदते अन्तरासनि |
पवमानः सन्तनिः सुन्वतामिव मधुमान्द्रप्सः परि वारमर्षति || १३७१ ||
 
उक्षा मिमेति प्रति यन्ति धेनवो देवस्य देवीरुप यन्ति निष्कृतं |
अत्यक्रमीदर्जुनं वारमव्ययमत्कं न निक्तं परि सोमो अव्यत || १३७२ ||
 
 
१०
अग्निं नरो दीधितिभिररण्योर्हस्तच्युतं जनयत प्रशस्तं |
दूरेदृशं गृहपतिमथव्युं || १३७३ ||
 
तमग्निमस्ते वसवो न्यृण्वन्त्सुप्रतिचक्षमवसे कुतश्चित् |
दक्षाय्यो यो दम आस नित्यः || १३७४ ||
 
प्रेद्धो अग्ने दीदिहि पुरो नोऽजस्रया सूर्म्या यविष्ठ |
त्वां शश्वन्त उप यन्ति वाजाः || १३७५ ||
 
 
११
आयं गौः पृश्निरक्रमीदसदन्मातरं पुरः |
पितरं च प्रयन्त्स्वः || १३७६ ||
 
अन्तश्चरति रोचनास्य प्राणादपानती |
व्यख्यन्महिषो दिवं || १३७७ ||
 
त्रिंशद्धाम वि राजति वाक्पतङ्गाय धीयते |
प्रति वस्तोरह द्युभिः || १३७८ ||
</span></poem>
<table>
<tr><td><p><center> १ </center></p></tr>
<tr><td><p> सुषमिद्धो न आ वह देवां अग्ने हविष्मते |<BR>होतः पावक यक्षि च || १३४७ || <td> १अ<BR>१छ् </p></tr>
<tr><td><p> मधुमन्तं तनूनपाद्यज्ञं देवेषु नः कवे |<BR>अद्या कृणुय्हूतये || १३४८ || <td> २अ<BR>२छ् </p></tr>
<tr><td><p> नराशंसमिह प्रियमस्मिन्यज्ञ उप ह्वये |<BR>मधुजिह्वं हविष्कृतं || १३४९ || <td> ३अ<BR>३छ् </p></tr>
<tr><td><p> अग्ने सुखतमे रथे देवां ईडित आ वह |<BR>असि होता मनुर्हितः || १३५० || <td> ४अ<BR>४छ् </p></tr>
<tr><td><p><center> २ </center></p></tr>
<tr><td><p> यदद्य सूर उदितेऽनागा मित्रो अर्यमा |<BR>सुवाति सविता भगः || १३५१ || <td> १अ<BR>१छ् </p></tr>
<tr><td><p> सुप्रावीरस्तु स क्षयः प्र नु यामन्त्सुदानवः |<BR>ये नो अंहोऽतिपिप्रति || १३५२ || <td> २अ<BR>२छ् </p></tr>
<tr><td><p> उत स्वराजो अदितिरदब्धस्य व्रतस्य ये |<BR>महो राजान ईशते || १३५३ || <td> ३अ<BR>३छ् </p></tr>
<tr><td><p><center> ३ </center></p></tr>
<tr><td><p> उ त्वा मन्दन्तु सोमाः कृणुष्व राधो अद्रिवः |<BR>अव ब्रह्मद्विषो जहि || १३५४ || <td> १अ<BR>१छ् </p></tr>
<tr><td><p> पदा पणीनराधसो नि बाधस्व महां असि |<BR>न हि त्वा कश्च न प्रति || १३५५ || <td> २अ<BR>२छ् </p></tr>
<tr><td><p> त्वमीशिषे सुतानामिन्द्र त्वमसुतानां |<BR>त्वं राजा जनानां || १३५६ || <td> ३अ<BR>३छ् </p></tr>
<tr><td><p><center> ४ </center></p></tr>
<tr><td><p> आ जागृविर्विप्र ऋतां मतीनां सोमः पुनानो असदच्चमूषु |<BR>सपन्ति यं मिथुनासो निकामा अध्वर्यवो रथिरासः सुहस्ताः || १३५७ || <td> १अ<BR>१छ् </p></tr>
<tr><td><p> स पुनान उप सूरे दधान ओबे अप्रा रोदसी वि ष आवः |<BR>प्रिया चिद्यस्य प्रियसास ऊती सतो धनं कारिणे न प्र यंसत् ||१३५८ || <td> २अ<BR>२छ् </p></tr>
<tr><td><p> स वर्धिता वर्धनः पूयमानः सोमो मीढ्वां अभि नो ज्योतिषावीत् |<BR>यत्र नः पूर्वे पितरः पदज्ञाः स्वर्विदो अभि गा अद्रिमिष्णन् ||१३५९ || <td> ३अ<BR>३छ् </p></tr>
<tr><td><p><center> ५ </center></p></tr>
<tr><td><p> मा चिदन्यद्वि शंसत सखायो मा रिषण्यत |<BR>इन्द्रमित्स्तोता वृषणं सचा सुते मुहुरुक्था च शंसत || १३६० || <td> १अ<BR>१छ् </p></tr>
<tr><td><p> अवक्रक्षिणं वृषभं यथा जुवं गां न चर्षणीसहं |<BR>विद्वेषणं संवननमुभयङ्करं मंहिष्ठमुभयाविनं || १३६१ || <td> २अ<BR>२छ् </p></tr>
<tr><td><p><center> ६ </center></p></tr>
<tr><td><p> उदु त्ये मधुमत्तमा गिर स्तोमास ईरते |<BR>सत्राजितो धनसा अक्षितोतयो वाजन्तो रथा इव || १३६२ || <td> १अ<BR>१छ् </p></tr>
<tr><td><p> कण्वा इव भृगवः सूर्या इव विश्वमिद्धीतमाशत |<BR>इन्द्रं स्तोमेभिर्महयन्त आयवः प्रियमेधासो अस्वरन् ||१३६३ || <td> २अ<BR>२छ् </p></tr>
<tr><td><p><center> ७ </center></p></tr>
<tr><td><p> पर्यू षु प्र धन्व वाजसातये परि वृत्राणि सक्षणिः |<BR>द्विषस्तरध्या ऋणया न ईरसे || १३६४ || <td> १अ<BR>१छ् </p></tr>
<tr><td><p> अजीजनो हि पवमान सूर्यं विधारे शक्मना पयः |<BR>गोजीरया रंहमानः पुरन्ध्या || १३६५ || <td> २अ<BR>२छ् </p></tr>
<tr><td><p> अनु हि त्वा सुतं सोम मदामसि महे समर्यराज्ये |<BR>वाजां अभि पवमान प्र गाहसे || १३६६ || <td> ३अ<BR>३छ् </p></tr>
<tr><td><p><center> ८ </center></p></tr>
<tr><td><p> परि प्र धन्वेन्द्राय सोम स्वादुर्मित्राय पूष्णे भगाय || १३६७ || <td> १अ </p></tr>
<tr><td><p> एवामृताय महे क्षयाय स शुक्रो अर्ष दिव्यः पीयूषः || १३६८ || <td> २अ </p></tr>
<tr><td><p> इन्द्रस्ते सोम सुतस्य पेयात्क्रत्वे दक्षाय विश्वे च देवाः || १३६९ || <td> ३अ </p></tr>
<tr><td><p><center> ९ </center></p></tr>
<tr><td><p> सूर्यस्येव रश्मयो द्रावयित्नवो मत्सरासः प्रसुतः साकमीरते |<BR>तन्तुं ततं परि सर्गास आशवो नेन्द्रादृते पवते धाम किं चन || १३७० || <td> १अ<BR>१छ् </p></tr>
<tr><td><p> उपो मतिः पृच्यते सिच्यते मधु मन्द्राजनी चोदते अन्तरासनि |<BR>पवमानः सन्तनिः सुन्वतामिव मधुमान्द्रप्सः परि वारमर्षति || १३७१ || <td> २अ<BR>२छ् </p></tr>
<tr><td><p> उक्षा मिमेति प्रति यन्ति धेनवो देवस्य देवीरुप यन्ति निष्कृतं |<BR>अत्यक्रमीदर्जुनं वारमव्ययमत्कं न निक्तं परि सोमो अव्यत || १३७२ || <td> ३अ<BR>३छ् </p></tr>
<tr><td><p><center> १० </center></p></tr>
<tr><td><p> अग्निं नरो दीधितिभिररण्योर्हस्तच्युतं जनयत प्रशस्तं |<BR>दूरेदृशं गृहपतिमथव्युं || १३७३ || <td> १अ<BR>१छ् </p></tr>
<tr><td><p> तमग्निमस्ते वसवो न्यृण्वन्त्सुप्रतिचक्षमवसे कुतश्चित् |<BR>दक्षाय्यो यो दम आस नित्यः || १३७४ || <td> २अ<BR>२छ् </p></tr>
<tr><td><p> प्रेद्धो अग्ने दीदिहि पुरो नोऽजस्रया सूर्म्या यविष्ठ |<BR>त्वां शश्वन्त उप यन्ति वाजाः || १३७५ || <td> ३अ<BR>३छ् </p></tr>
<tr><td><p><center> ११ </center></p></tr>
<tr><td><p> आयं गौः पृश्निरक्रमीदसदन्मातरं पुरः |<BR>पितरं च प्रयन्त्स्वः || १३७६ || <td> १अ<BR>१छ् </p></tr>
<tr><td><p> अन्तश्चरति रोचनास्य प्राणादपानती |<BR>व्यख्यन्महिषो दिवं || १३७७ || <td> २अ<BR>२छ् </p></tr>
<tr><td><p> त्रिंशद्धाम वि राजति वाक्पतङ्गाय धीयते |<BR>प्रति वस्तोरह द्युभिः || १३७८ || <td> ३अ<BR>३छ् </p></tr>
</table>