"पृष्ठम्:नवरात्रप्रदीपः.djvu/११६" इत्यस्य संस्करणे भेदः

No edit summary
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{rh|center='''नवमीनिर्णयः '''|right='''७१'''}}
{{rh|center='''नवमीनिर्णयः '''|right='''७१'''}}


पुनः कानि चिह।क्यानि लिख्यन्ते । तत्र तावद्युग्मवान्
पुनः कानि चिद्वाक्यानि लिख्यन्ते । तत्र ताक्द्युगम्मवा-
क्यं “वसुरन्ध्रयोः” इति । पाद्मेऽपि
क्यं “वसुरन्ध्रयोः” इति । पाद्मेऽपि---
अष्टम्या नवमी विड नवस्या चाष्टमी युता ।
अष्टम्या नवमी विद्धा नवम्या चाष्टमी युता ।
अर्धनारीश्वरप्राया उमामहेश्वरी तिथिः ॥ इति ।
अर्द्धनारीश्वरप्राया उमामहेश्वरी तिथिः ॥ इति ।
भविष्यपुराणेऽपि-
भविष्यपुराणेऽपि---
नवम्या सह कार्यं स्यादष्टमी नवमी तथा ।। इति ।
नवम्या सह कार्या स्यादष्टमी नवमी तथा ।। इति ।
दशमीयुक्ता च निषेधति स्कन्दपुराणम्-
दशमीयुक्ता च निषेधति स्कन्दपुराणम्---
न कार्या नवमी तात ! दशस्या तु कदाचन । इति ।
न कार्या नवमी तात ! दशम्या तु कदाचन । इति ।
विधिनिषेधावुभावपि ब्रह्मवैवर्ते
विधिनिषेधावुभावपि ब्रह्मवैवर्त्ते---
अष्टम्या नवमी विडा कर्तृव्या । फलकाङ्किभिः
अष्टम्या नवमी विद्धा कर्तृव्या । फलकाङ्क्षिभिः
न कुर्यान्नवमीं तात ! दशम्या तु कदाचन ॥ इति ।
न कुर्यान्नवमीं तात ! दशम्या तु कदाचन ॥ इति ।
तदेवमेतैर्वाक्यैरष्टमीविदैव सामान्यतो नवमी
तदेवमेतैर्वाक्यैरष्टमीविद्धैव सामान्यतो नवमी
ग्रावेति सिद्धम् । विशेषतोऽपि देवीपुराणेऽष्टमीविदैव
ग्राह्येति सिद्धम् । विशेषतोऽपि देवीपुराणेऽष्टमीविद्धैव
विहिता---
वाहत
अश्वयुक्शुक्लनवमी त्वष्टमी मूलसंयुता ।
अश्वयुक्शुक्लनवमी त्वष्टमी मूलसंयुता ।
स। महानवमी तस्यां जगन्मातरमर्चयेत् ॥
सा महानवमी तस्यां जगन्मातरमर्चयेत् ॥
अत एव माधवाचयैरष्टमीविदैव नवमी ग्राहेति
अत एव माधवाचर्यैष्टमीविद्धैव नवमी ग्राहेति
प्रतिपथ सेयं नवमी भविष्यपुराणोक्तदुर्गात्रतादौ द्रष्ट
प्रतिपाद्य सेयं नवमी भविष्यपुराणोक्तदुर्गाव्रतादौ द्रष्ट-
"https://sa.wikisource.org/wiki/पृष्ठम्:नवरात्रप्रदीपः.djvu/११६" इत्यस्माद् प्रतिप्राप्तम्