"पृष्ठम्:नवरात्रप्रदीपः.djvu/११६" इत्यस्य संस्करणे भेदः

Alignments redefined to match the page structure
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{rh|center='''नवमीनिर्णयः । '''|right='''७१'''}}
{{rh|center='''नवमीनिर्णयः । '''|right='''७१'''}}


<poem>
पुनः कानि चिद्वाक्यानि लिख्यन्ते । तत्र ताक्द्युगम्मवा-
क्यं “वसुरन्ध्रयोः” इति । पाद्मेऽपि---
पुनः कानि चिद्वाक्यानि लिख्यन्ते । तत्र ताक्द्युगम्मवाक्यं “वसुरन्ध्रयोः” इति । पाद्मेऽपि---
अष्टम्या नवमी विद्धा नवम्या चाष्टमी युता ।
<center>अष्टम्या नवमी विद्धा नवम्या चाष्टमी युता ।
अर्द्धनारीश्वरप्राया उमामहेश्वरी तिथिः ॥ इति ।
अर्द्धनारीश्वरप्राया उमामहेश्वरी तिथिः ॥ इति । </center>
भविष्यपुराणेऽपि---
भविष्यपुराणेऽपि---
नवम्या सह कार्या स्यादष्टमी नवमी तथा ।। इति ।
<center>नवम्या सह कार्या स्यादष्टमी नवमी तथा ।। इति । </center>
दशमीयुक्ता च निषेधति स्कन्दपुराणम्---
दशमीयुक्ता च निषेधति स्कन्दपुराणम्---
न कार्या नवमी तात ! दशम्या तु कदाचन । इति ।
<center> न कार्या नवमी तात ! दशम्या तु कदाचन । इति । </center>
विधिनिषेधावुभावपि ब्रह्मवैवर्त्ते---
विधिनिषेधावुभावपि ब्रह्मवैवर्त्ते---
अष्टम्या नवमी विद्धा कर्तृव्या । फलकाङ्क्षिभिः ।
<center> अष्टम्या नवमी विद्धा कर्तृव्या । फलकाङ्क्षिभिः ।
न कुर्यान्नवमीं तात ! दशम्या तु कदाचन ॥ इति ।
न कुर्यान्नवमीं तात ! दशम्या तु कदाचन ॥ इति । </center>
तदेवमेतैर्वाक्यैरष्टमीविद्धैव सामान्यतो नवमी
तदेवमेतैर्वाक्यैरष्टमीविद्धैव सामान्यतो नवमी ग्राह्येति सिद्धम् । विशेषतोऽपि देवीपुराणेऽष्टमीविद्धैव विहिता---
<center> अश्वयुक्शुक्लनवमी त्वष्टमी मूलसंयुता ।
ग्राह्येति सिद्धम् । विशेषतोऽपि देवीपुराणेऽष्टमीविद्धैव
सा महानवमी तस्यां जगन्मातरमर्चयेत् ॥ </center>
विहिता---
अत एव माधवाचर्यैष्टमीविद्धैव नवमी ग्राहेति प्रतिपाद्य सेयं नवमी भविष्यपुराणोक्तदुर्गाव्रतादौ द्रष्ट-
अश्वयुक्शुक्लनवमी त्वष्टमी मूलसंयुता ।
</poem>
सा महानवमी तस्यां जगन्मातरमर्चयेत् ॥
अत एव माधवाचर्यैष्टमीविद्धैव नवमी ग्राहेति
प्रतिपाद्य सेयं नवमी भविष्यपुराणोक्तदुर्गाव्रतादौ द्रष्ट-
"https://sa.wikisource.org/wiki/पृष्ठम्:नवरात्रप्रदीपः.djvu/११६" इत्यस्माद् प्रतिप्राप्तम्