"पृष्ठम्:नवरात्रप्रदीपः.djvu/११८" इत्यस्य संस्करणे भेदः

No edit summary
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{rh|center='''नवमीनिर्णयः '''|right='''७३'''}}
{{rh|center='''नवमीनिर्णयः '''|right='''७३'''}}
<poem>

देवीपुराणेऽपि--
देवीपुराणेऽपि---
<center>
अम्बिकापूजने स्कन्दनवमी दशमीयुता ।
अम्बिकापूजने स्कन्दनवमी दशमीयुता ।
वर्जनीया प्रयत्नेन पशुपुत्रादिनाशिनी ॥ इति ।
वर्जनीया प्रयत्नेन पशुपुत्रादिनाशिनी ॥ इति ।
</center>
किं च पारणादावपि दशमीयुक्ता न श्राद्धेत्युक्तं
किं च पारणादावपि दशमीयुक्ता न ग्राह्येत्युक्तं ब्रह्माण्डपुराणे ---
ब्रह्माण्डपुराण
<center>
आश्विने शुक्लपक्षे तु नवरात्रमुपोषितः ।
आश्विने शुक्लपक्षे तु नवरात्रमुपोषितः ।
नवम्यां पारण कुर्याद्दशमीसहिता न चेत् ।
नवम्यां पारण कुर्याद्दशमीसहिता न चेत् ।
दशभीमिश्रित यत्र पारणे नवमी भवेत् ।
दशभीमिश्रिता यत्र पारणे नवमी भवेत् ।
दुःखदारिद्रयदा ज्ञेया तथा व्रतविनाशिनी ॥इति ।
दुःखदारिद्रयदा ज्ञेया तथा व्रतविनाशिनी ॥इति ।
</center>
रुद्रयामलेऽपि--
रुद्रयामलेऽपि--
<center>
दशस्य मािश्रता यत्र पारणं नवमं भवेत् ।
दशम्या मिश्रिता यत्र पारणे नवमी भवेत् ।
सप्तजन्मकृतं पुण्यं तत्क्षणादेव नश्यति इत्यादि ।
सप्तजन्मकृतं पुण्यं तत्क्षणादेव नश्यति ।। इत्यादि ।
यानि तु कैश्चिद्दशमीविद्वनवमीमङ्गीकुर्वाणैर्वाक्या-
</center>
न्युदाहृतानि । यथा सौरपुराणे-
यानि तु कैश्चिद्दशमीविद्धानवमीमङ्गीकुर्वाणैर्वाक्या-
न्युदाहृतानि । यथा सौरपुराणे---
<center>
मासि चाश्वयुजे वीर ! नवमी या नराऽधिप ! ।
मासि चाश्वयुजे वीर ! नवमी या नराऽधिप ! ।
तस्य रनानं जपो होमो दानं चैव विशेषतः ।
तस्य स्नानं जपो होमो दानं चैव विशेषतः ।
अश्वयुक्शुक्लनवमीमुहूर्ते वा कला यदि ।
अश्वयुक्शुक्लनवमीमुहूतर्त्ते वा कला यदि ।
सा तिथिः सकला ज्ञेया लक्ष्मीविद्यजयार्थिभिः॥
सा तिथिः सकला ज्ञेया लक्ष्मीविद्यजयार्थिभिः॥
</center>
</poem>
१०
१०
"https://sa.wikisource.org/wiki/पृष्ठम्:नवरात्रप्रदीपः.djvu/११८" इत्यस्माद् प्रतिप्राप्तम्