"पृष्ठम्:नवरात्रप्रदीपः.djvu/११९" इत्यस्य संस्करणे भेदः

No edit summary
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{rh|center='''नवरात्रपदीपे-'''|left='''७४'''}}
{{rh|center='''नवरात्रपदीपे-'''|left='''७४'''}}
<poem>

तथा---
इषे तु शुक्लनवमी सङ्गवस्मृग्यदा तदा ।
<center>
इषे तु शुक्लनवमी सङ्गवस्पृग्यदा तदा ।
दुर्गा भगवती पूज्या लक्ष्मीविद्याजयार्थिभिः ॥ इति ।
दुर्गा भगवती पूज्या लक्ष्मीविद्याजयार्थिभिः ॥ इति ।
</center>
तेषाञ्च तावत् ‘मासिं चाश्वयुजे वीर ! इतिवाक्यं
तेषाद्यं तावत् ’’मासिं चाश्वयुजे वीर !’’ इतिवाक्यं
स्नानदानादिबोधकं दशमीयुक्तनवमीविधायकं कथमिति
स्नानदानादिबोधकं दशमीयुक्तनवमीविधायकं कथमिति
नाऽवधारयमः । यत्पुनर्वितीयं “‘अश्वयुक्शुक्लनवमी”
नाऽवधारयमः । यत्पुनर्द्वितीयं “‘अश्वयुक्शुक्लनवमी”
इतिवाक्यं तदपि मुहूर्तमात्रसत्वे नवम्याः सकलत्रमा-
इतिवाक्यं तदपि मुहूर्त्तमात्रसत्त्वे नवम्याः सकलत्वमा-
त्रप्रतंपादकम् । यथा--
त्रप्रतिपादकम् । यथा---
<center>
सा तिथिः सकल ज्ञेया यस्यामभ्युदितो रविः॥इति।
सा तिथिः सकला ज्ञेया यस्यामम्युदितो रविः॥इति।
न पुनर्दशमयुिक्तनवमीश्रिाह्यत्वप्रतिपादकम् । न
</center>
च मुहूर्त्तमात्राया नवस्याः सकलवप्रतिपादनं नादृष्टार्थ
न पुनर्द्दशमीयुक्तनवमीग्राह्यत्वप्रतिपादकम् । न
च मुहूर्त्तमात्राया नवम्याः सकलत्वप्रतिपादनं नादृष्टार्थे
किं तु तादृश्या नवम्या ग्राह्यत्वाथेमेवेति वाच्यम् ।
किं तु तादृश्या नवम्या ग्राह्यत्वाथेमेवेति वाच्यम् ।
सकलत्ववचनस्य प्राशस्त्यपरतयाऽर्थवादस्य लिङ्गत्वेनाऽ-
सकलत्ववचनस्य प्राशस्त्यपरतयाऽर्थवादस्य लिङ्गत्वेनाऽ-
ष्टमीयुक्तनवमीग्राह्यत्वप्रतिपादकप्रत्यक्षश्रुतिविरोधेन श्र
ष्टमीयुक्तनवमीग्राह्यत्वप्रतिपादकप्रत्यक्षश्रुतिविरोधेन श्रु
त्यन्तराऽनुमापकत्वासम्भवात् । तर्हि तस्य का गतिरिति
त्यन्तराऽनुमापकत्वासम्भवात् । तर्हि तस्य का गतिरिति
चेव, गतिमवगच्छ। अष्टमीदिने मुहूर्तमात्रसवे प्रा-
चेत्, गतिमवगच्छ। अष्टमीदिने मुहूर्त्तमात्रसत्त्वे प्रा-
शस्त्यपरतयोपपत्तिः पूर्वोदाहृतानेकवक्याऽनुरोधात् । न
शस्त्यपरतयोपपत्तः पूवदाहृतानेकवक्याऽनुरोधात् । न
चोदयकालीनमुहूर्तमात्रपरत्वमिति वाच्यम् । अस्यार्थस्य
चोदयकालीनमुहूर्त्तमात्रपरत्वमिति वाच्यम् । अस्यार्थस्य
</poem>
"https://sa.wikisource.org/wiki/पृष्ठम्:नवरात्रप्रदीपः.djvu/११९" इत्यस्माद् प्रतिप्राप्तम्