"पृष्ठम्:नवरात्रप्रदीपः.djvu/१२१" इत्यस्य संस्करणे भेदः

No edit summary
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{rh|center='''नवरात्रपदीपे-'''|left='''७६'''}}
{{rh|center='''नवरात्रपदीपे--'''|left='''७६'''}}
<poem>

अष्टमीष्विति बहुवचनं पाशबहुत्ववद् घटिकाद्यव-
अष्टमीध्विति बहुवचनं पाशबहुववद् घटिकाद्यत्र
यवपरम् । विश्वरूपेऽपि---
8A
<center>
यवरम् । वस्वरूपेऽप
अष्टमीररात्रिमासाद्य पूजां गृह्वति पार्वती ।
अष्टमीरात्रिमासाद्य पूजां गृह्णाति पार्वती ।
निशायां पूजिता देवी वैष्णवी पापनाशिनी ॥
निशायां पूजिता देवी वैष्णवी पापनाशिनी ॥
तस्मात्सर्वप्रयत्नेन अष्टम्यां निशि पूजयेद
तस्मात्सर्वप्रयत्नेन अष्टम्यां निशि पूजयेत्
</center>
देवीपुराणे
देवीपुराणे---
<center>
कन्यासंस्थे रवावीशशुक्लाष्टम्यां प्रपूजयेत् ।
कन्यासंस्थे रवावीशशुक्लाष्टम्यां प्रपूजयेत् ।
सोपवासो निशार्धे तु महाविभवविस्तरैः ॥
सोपवासो निशार्द्धे तु महाविभवविस्तरैः ॥
पूजां समाहरेद्देव्या महाविभवविस्तरैः।
पूजां समाहरेद्देव्या महाविभवविस्तरैः।
</center>
पूजोपकरणानि ब्रह्माण्डपुराण-
पूजोपकरणानि ब्रह्माण्डपुराणे---
<center>
उपोषितैर्वस्त्रधूपमाल्यरत्नाऽनुलेपनैः।
उपोषितैर्वस्त्रधूपमाल्यरत्नाऽनुलेपनैः।
दीपरत्नैस्तथा भक्ष्यैः फलैमूलैश्च धान्यकैः ॥
दीपरत्नैस्तथा भक्ष्यैः फलैर्मूलैश्च धान्यकैः ॥
आमिषैर्विविधैः शाकैर्होमैर्नीराजनैरपि ।
आमिषेर्विविधैः शकैर्लमैर्नाराजनैरपि ।
</center>
अत्रोपोषितैरिति सामान्योपादानेऽपि पुत्रवद्गृह्
अत्रोपोषितैरिति सामान्योपादानेऽपि पुत्रवद् गृह-
स्थव्यतिरिक्तैरिति ध्येयम् ।
स्थव्यतिरिक्तैरिति ध्येयम् ।
<center>
उपवासं महाष्टम्यां पुत्रवान्न समचरेत्
उपवासं महाष्टम्यां पुत्रवान्न समाचरेत्
यथा तथैव पूतात्मा व्रती देवीं प्रपूजयेत् ॥
यथा तथैव पूतात्मा व्रती देवीं प्रपूजयेत् ॥
</center>
इति कालिकापुराणे पुत्रवता महाष्टम्युपवासनि-
इति कालिकापुराणे पुत्रवता महाष्टम्युपवासनि-
</poem>
"https://sa.wikisource.org/wiki/पृष्ठम्:नवरात्रप्रदीपः.djvu/१२१" इत्यस्माद् प्रतिप्राप्तम्