"पृष्ठम्:नवरात्रप्रदीपः.djvu/१२२" इत्यस्य संस्करणे भेदः

No edit summary
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{rh|center='''अष्टमीपूजाविधिः'''|right='''७७'''}}
{{rh|center='''अष्टमीपूजाविधिः'''|right='''७७'''}}
<poem>

घेधात् । अत्र च पूजासम्भरविशेषो ग्रन्थान्तराद-
षेधात् । अत्र च पूजासम्भरविशेषो ग्रन्थान्तराद-
वगन्तव्यः । अथ होमः ।
वगन्तव्यः ।
<center> अथ होमः । </center>
नारदीये
नारदीये---
<center>
तिलाज्यकुसमादीनि पायसं मधुशर्कराः
तिलाज्यकुसमादीनि पायसं मधुशर्क्कराः
हविर्द्रव्याणि जुहुयाद् दुर्गाष्टम्यां विशेषतः
हविर्द्रव्याणि जुहुयाद् दुर्गाष्टम्यां विशेषतः ।।
राजमार्तण्डेऽपि
</center>
अष्टम्य रात्रियोगे कृतनियमविधेर्यज्ञकर्म प्रदिष्टम्।इति।
राजमार्त्तण्डेऽपि---
धौम्येऽपि
<center>
शुम्भासुरवधार्थाय रक्तबीजो महाबलः ।
अष्टम्यां रात्रियोगे कृतनियमविधेर्यज्ञकर्म प्रदिष्टम्॥इति।
अष्टम्यां निहतो देव्या रात्रौ चैवऽरुणोदये
</center>
ततः प्रभृति विन्ध्याद्रौ स्थिता पूजाप्रवर्तिका
धौम्येऽपि---
शास्त्रार्थमन्त्रैर्हतठयं पायसं घृतसंयुतम् ।
शुम्भासुरवधार्थाय रक्तबीजो महाबलः ।
मांसानि तत्र होमा मेषाद्यानि च सर्वशः।
अष्टम्यां निहतो देव्या रात्रौ चैवाऽरुणोदये
अजस्वेकस्तु होतव्यो रक्तवण विशेषतः ।
ततः प्रभृति विन्ध्याद्रौ स्थिता पूजाप्रवर्त्तिका
कृष्णवर्णश्च होतव्यो गौरस्तितिर एव वा ।
शास्त्रार्थमन्त्रैर्होतव्यं पायसं घृतसंयुतम् ॥
रोहितं मरस्यमांसं च होतव्यं जयमीप्सता।इति ।
मांसानि तत्र होमार्थे मेषाद्यानि च सर्वशः।
अष्टमीविधिमधिकृत्य श्रुतत्वाप्यष्टम्यां होमः प्रति
अजस्त्वेकस्तु होतव्यो रक्तवर्णो विशेषतः ॥
कृष्णवर्णश्च होतव्यो गौरस्तित्तिर एव वा ।
रोहितं मत्स्यमांसं च होतव्यं जयमीप्सता ।। इति ।
</center>
अष्टमीविधिमधिकृत्य श्रुतत्वादप्यष्टम्यां होमः प्रति-
</poem>
"https://sa.wikisource.org/wiki/पृष्ठम्:नवरात्रप्रदीपः.djvu/१२२" इत्यस्माद् प्रतिप्राप्तम्