"पृष्ठम्:नवरात्रप्रदीपः.djvu/१२३" इत्यस्य संस्करणे भेदः

No edit summary
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{rh|center='''नवरात्रपदीपे-'''|left='''७८'''}}
{{rh|center='''नवरात्रपदीपे--'''|left='''७८'''}}


<poem>
पाद्यते । अत एव नवस्य होमनिषेधोऽथि कलांनणये
पाद्यते । अत एव नवस्य होमनिषेधोऽपि कालनिर्णये---
नवम्य जलनं वह्नः पूणयां पशुघातनम् ।
<center>
भद्रया गोकुलक्रीडा तत्र रज्यं विनश्यति ॥
नवम्या ज्वलनं वह्नेः पूर्णायां पशुघातनम् ।
भद्राया गोकुलक्रीडा तत्र राज्यं विनश्यति ॥
</center>
तमेतमष्टमीहोमं रूपनारायणादयः प्रयोगकारा
तमेतमष्टमीहोमं रूपनारायणादयः प्रयोगकारा
अप्यनुमन्यन्ते । तत्र मन्त्र उक्तो धौम्येन
अप्यनुमन्यन्ते । तत्र मन्त्र उक्तो धौम्येन---
<center>
होमस्तत्र प्रकर्तव्यः स्वमन्त्रेण जयार्थिभिः ।
होमस्तत्र प्रकर्त्तव्यः स्वमन्त्रेण जयार्थिभिः ।
जातवेदसेतिमन्त्रेण सम्मन्त्रय परमाहुतिम् ॥ इति।
जातवेदसेतिमन्त्रेण सम्मन्त्रय परमाहुतिम् ॥ इति।
</center>
स्वमन्त्रो गुरूपदिष्टो मन्त्रः । जातवेदस इति वा ।
स्वमन्त्रो गुरूपदिष्टो मन्त्रः । जातवेदस इति वा ।
डामरकल्पे---
डामरकपेः
<center>
रुद्राध्याये यथा होमो मन्त्रेणैकेन साध्यते ।
रुद्राध्याये यथा होमो मन्त्रेणैकेन साध्यते ।
चण्डंसप्तशतीजप्ये होममन्त्रो नवाक्षरः ॥
चण्डंसप्तशतीजप्ये होममन्त्रो नवाक्षरः ॥
कथितः पूजनIऽध्याय तीन हमां भवादह
कथितः पूजनIऽध्याये तेन होमो भवेदिह
नमो देव्यै महादेव्यै शिवायै सततं नमः ॥
नमो देव्यै महादेव्यै शिवायै सततं नमः ॥
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ।
अथवाऽयं भवेद्धोमः श्लोकैः स्तोत्रनिरूपितैः।। इति ।
अथवाऽयं भवेद्धोमः श्लोकैः स्तोत्रनिरूपितैः।। इति ।
</center>
कचिन्नवस्यामपि होमः स्मयेते. —
क्वचिन्नवस्यामपि होमः स्मयेते—--
नवम्यां च जप होमं समष्य विधिवद्वलिम्
<center>
नवम्यां च जप होमं समष्य विधिवद्बलिम्
यात्रां वैजयिकीं कुर्याद्दशम्यां श्रवणेऽपि वा ।। इति ।
यात्रां वैजयिकीं कुर्याद्दशम्यां श्रवणेऽपि वा ।। इति ।
</center>
९०
</poem>
"https://sa.wikisource.org/wiki/पृष्ठम्:नवरात्रप्रदीपः.djvu/१२३" इत्यस्माद् प्रतिप्राप्तम्