"पृष्ठम्:नवरात्रप्रदीपः.djvu/१२४" इत्यस्य संस्करणे भेदः

No edit summary
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{rh|center='''नवरात्रीयहोमनिर्णयः'''|right='''७९'''}}
{{rh|center='''नवरात्रीयहोमनिर्णयः'''|right='''७९'''}}
<poem>

सौरपुराणोऽपि---
सौरपुराण अपे
<center>
मासि चाश्वयुजे वीर ! नवमी या नराधिप !।
मासि चाश्वयुजे वीर ! नवमी या नराधिप !
तस्या स्नानं जपो होमो दान चैव विशेषतः॥ इति।
तस्या स्नानं जपो होमो दान चैव विशेषतः॥ इति।
</center>
स चाष्टम्यामसम्भवे नवम्यां कार्यः । उक्तं च रुद्रयामले
स चाष्टम्यामसम्भवे नवम्यां कार्यः । उक्तं च रुद्रयामले
दृशमेऽध्याये-
दृशमेऽध्याये---
<center>
नवम्यां वा विशालाक्ष! काय होमादिकाः क्रियाः। इति ।
नवम्यां वा विशालाक्ष! कार्या होमादिकाः क्रियाः। इति ।
अत्र च वश्रवणपूर्वखाऽसम्भवे इति गम्यते ।
</center>
यद्वा तयोः कल्पयांपेथाकुलाचारं व्यवस्था काय
अत्र च वाश्रवणात्पूर्वत्राऽसम्भवे इति गम्यते ।
अथेदं विचार्यते । किं स्त्रीशूद्राणामपि होमाधि-
यद्वा तयोः कल्पयोर्यथाकुलाचारं व्यवस्था कार्या
अथेदं विचार्यते । किं स्त्रीशूद्राणामपि होमाधि-
कारोऽस्ति नवेति । तत्र स्त्रीशूद्राणां होमे नाऽधिकारः
कारोऽस्ति नवेति । तत्र स्त्रीशूद्राणां होमे नाऽधिकारः
विध्यभावात् । न च सामान्यविधिना तत्सिद्धिः तस्य
विध्यभावात् । न च सामान्यविधिना तत्सिद्धिः तस्य
त्रैवर्णिकविषयत्वात् । उक्तं च भविष्ये
त्रैवर्णिकविषयत्वात् । उक्तं च भविष्ये---
<center>
शूद्रोक्रया विहितं यच्च यश्च मन्त्र उदहनः
शूद्रोक्त्या विहितं यच्च यश्च मन्त्र उदाहृतः
तद् इयं विप्रवदनाद् ग्रावं शूद्रेः सदैव हि ॥ इति ।
तद् द्वयं विप्रवदनाद् ग्राह्यं शूद्रैः सदैव हि ॥ इति ।
एतेन शूद्र इद कुर्यादित्येवंविधिना यच्छूद्रस्य त्रि
</center>
एतेन शूद्र इद कुर्यादित्येवंविधिना यच्छूद्रस्य वि-
हितं तत्रैव तस्याऽधिकारो नान्यत्रेति सिद्धम् । किं
हितं तत्रैव तस्याऽधिकारो नान्यत्रेति सिद्धम् । किं
होमरय मन्त्रसाध्यतया शूद्राणां च मन्त्राIऽभाव
होमस्य मन्त्रसाध्यतया शूद्राणां च मन्त्राऽभावा-
</poem>
"https://sa.wikisource.org/wiki/पृष्ठम्:नवरात्रप्रदीपः.djvu/१२४" इत्यस्माद् प्रतिप्राप्तम्