"पृष्ठम्:नवरात्रप्रदीपः.djvu/१२५" इत्यस्य संस्करणे भेदः

No edit summary
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{rh|center='''नवरात्रपदीपे-'''|left='''८०'''}}
{{rh|center='''नवरात्रप्रदीपे--'''|left='''८०'''}}


<poem>
न्नधिकारः । कथं मन्त्राऽभाव इति चेत् न विकल्पा-
न्नधिकारः । कथं मन्त्राऽभाव इति चेत् न विकल्पा-
महत्वात् । तथा हि-किं वैदिक मन्त्र उत पौराणः
ऽमहत्वात् । तथा हि--किं वैदिको मन्त्र उत पौराणः
अहोस्विन्नमोमन्त्र इति । नाद्यः ।
अहोस्विन्नमोमन्त्र इति । नाद्यः ।
<center>
स्त्रीशूद्रद्विजवन्धूनां त्रयी न श्रुतिगोचरा ।
स्त्रीशूद्रद्विजबन्धूनां त्रयी न श्रुतिगोचरा । </center>
इति तन्निषेधात् । न द्वितीयः ।
इति तन्निषेधात् । न द्वितीयः ।
<center>
मोहाद्वा कामतः शूद्रः पुराणं संहितां श्रुतिम् ।
मोहाद्वा कामतः शूद्रः पुराणं संहितां श्रुतिम् ।
पठन्नरकमाप्नोति पितृभिः सह कुट्टनम् ।
पठन्नरकमाप्नोति पितृभिः सह कुट्टनम् ।
</center>
इतिभविष्ये निषेधात् । नान्यः । नवरात्रीयहो -
इतिभविष्ये निषेधात् । नान्त्यः । नवरात्रीयहो -
मस्योत्पत्तिवाक्ये मन्त्रान्तराऽवरुद्धत्वेनत्पत्तेः । उक्तं
मस्योत्पत्तिवाक्ये मन्त्रान्तराऽवरुद्धत्वेनत्पत्तेः । उक्तं
च धौम्येन
च धौम्येन---
<center>
होमस्तत्र प्रकर्तव्यः स्वमन्त्रेण जयार्थिभिः ।
होमस्तत्र प्रकर्त्तव्यः स्वमन्त्रेण जयार्थिभिः ।
जातवेदसमन्त्रेण सम्मन्त्र्य परमाङ्गतिम् ॥ इति ।
जातवेदसमन्त्रेण सम्मन्त्र्य परमाहुतिम् ॥ इति ।
नचांगांशेष्टाऽांपे गण अधकारविशेष बा-
</center>
नचोत्पत्तिशिष्टोऽपि गणो अधकारिविशेषे बा-
ध्यत इति वाच्यम् । यथाविनियोगमधिकारो न तु य-
ध्यत इति वाच्यम् । यथाविनियोगमधिकारो न तु य-
थाऽधिकारं विनियोग इति न्यायविद्भिः साधनात् ।
थाऽधिकारं विनियोग इति न्यायविद्भिः साधनात् ।
न च ‘स्वमन्त्रेण’ इत्यनेन गुरूपदिष्टमन्त्रेणैत्र स्यादिति
न च ‘स्वमन्त्रेण’ इत्यनेन गुरूपदिष्टमन्त्रेणैव स्यादिति
वाच्यम् । सर्वेषां तद्भावात् । न च स्त्रस्याऽनधिकारे
वाच्यम् । सर्वेषां तद्भावात् । न च स्वस्याऽनधिकारे
प्रतिनिधिसम्भवः । तस्मान्नाऽधिकार इति । अत्रोच्यते
प्रतिनिधिसम्भवः । तस्मान्नाऽधिकार इति । अत्रोच्यते--
</poem>
"https://sa.wikisource.org/wiki/पृष्ठम्:नवरात्रप्रदीपः.djvu/१२५" इत्यस्माद् प्रतिप्राप्तम्