"पृष्ठम्:शब्दनिर्णयः (प्रकाशात्मयतीन्द्रः).djvu/२५" इत्यस्य संस्करणे भेदः

No edit summary
alignment templates redefined
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{c|'''शब्दनिर्णयः।'''}}{{Right|'''२१'''}}
{{rh|center='''शब्दनिर्णयः । '''|right='''२१'''}}

तिरेकायोगात् , शब्दस्येव <sup>१</sup> तदानीं पूर्वभावित्वासिद्धेः। नन्व-
तिरेकायोगात् , शब्दस्येव<sup>१</sup> तदानीं पूर्वभावित्वासिद्धेः। नन्व-
र्थन्तरमात्रान्वितं गोत्वं न गोशब्दसामर्थ्यविषयः, आनयना-
र्थन्तरमात्रान्वितं गोत्वं न गोशब्दसामर्थ्यविषयः, आनयना-
न्वयस्याशाब्दत्वप्रसङ्गात् । अर्थान्तरमात्रान्वयस्य <sup>२</sup> च स्वरू-
न्वयस्याशाब्दत्वप्रसङ्गात् । अर्थान्तरमात्रान्वयस्य<sup>२</sup> च स्वरू-
पमात्राभिधानेऽप्यनुमानादिनैवान्यथासिद्धेर्न तत्र शब्दसाम-
पमात्राभिधानेऽप्यनुमानादिनैवान्यथासिद्धेर्न तत्र शब्दसाम-
र्थ्यकल्पना युज्यते ॥ २८ ॥
र्थ्यकल्पना युज्यते ॥ २८ ॥
{{c|अथानयनविशेषान्वितमेव <sup>३</sup> गोत्वं गोपदाभिधेयं क-}}
{{c|अथानयन<sup>३</sup>विशेषान्वितमेव गोत्वं गोपदाभिधेयं क-}}
लप्येत, तदानयतिपदान्तरवैयर्थ्यप्रसङ्गः । तत्राह-
लप्येत, तदानयतिपदान्तरवैयर्थ्यप्रसङ्गः । तत्राह-
{{c|'''न सामान्यन्वयं ब्रूमो विशेषान्वयमेव तु ।'''}}
{{c|'''न सामान्यन्वयं ब्रूमो विशेषान्वयमेव तु ।'''}}