"पृष्ठम्:शब्दनिर्णयः (प्रकाशात्मयतीन्द्रः).djvu/२५" इत्यस्य संस्करणे भेदः

alignment templates redefined
alignment changes
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः ६: पङ्क्तिः ६:
पमात्राभिधानेऽप्यनुमानादिनैवान्यथासिद्धेर्न तत्र शब्दसाम-
पमात्राभिधानेऽप्यनुमानादिनैवान्यथासिद्धेर्न तत्र शब्दसाम-
र्थ्यकल्पना युज्यते ॥ २८ ॥
र्थ्यकल्पना युज्यते ॥ २८ ॥
{{c|अथानयन<sup>३</sup>विशेषान्वितमेव गोत्वं गोपदाभिधेयं क-}}
<p>अथानयन<sup>३</sup>विशेषान्वितमेव गोत्वं गोपदाभिधेयं क-
लप्येत, तदानयतिपदान्तरवैयर्थ्यप्रसङ्गः । तत्राह-
लप्येत, तदानयतिपदान्तरवैयर्थ्यप्रसङ्गः । तत्राह-</p>
{{c|'''न सामान्यन्वयं ब्रूमो विशेषान्वयमेव तु ।'''}}
<poem><center>'''न सामान्यन्वयं ब्रूमो विशेषान्वयमेव तु ।
{{c|'''अर्थेऽपि चोदना तुल्यापेक्षा च सहकारिणी ॥ २९ ॥'''}}
'''अर्थेऽपि चोदना तुल्यापेक्षा च सहकारिणी ॥ २९ ॥'''</poem></center>
{{c|यो हि गोत्वादिपदार्था एवाकाङ्क्षासन्निधियोग्यता}}
<p>यो हि गोत्वादिपदार्था एवाकाङ्क्षासन्निधियोग्यता
वशेन परस्परात्मसंसर्गम् प्रमिमत इति प्रतिजानीते, तस्यापि
वशेन परस्परात्मसंसर्गम् प्रमिमत इति प्रतिजानीते, तस्यापि
पदार्थाः पदार्थान्तरमात्रसंसर्गम् न प्रतिपादयन्ति, विशेषसम्स-
पदार्थाः पदार्थान्तरमात्रसंसर्गम् न प्रतिपादयन्ति, विशेषसम्स-
पङ्क्तिः २०: पङ्क्तिः २०:
ने सहकारिसव्यपेक्षत्वादिति । शब्देष्वपि तर्हि तुल्योऽयं न्यायः,
ने सहकारिसव्यपेक्षत्वादिति । शब्देष्वपि तर्हि तुल्योऽयं न्यायः,
तेषामपि संसर्गसमर्थानामन्योन्यापेक्षया प्रतिपादकत्वात् । अत
तेषामपि संसर्गसमर्थानामन्योन्यापेक्षया प्रतिपादकत्वात् । अत
एव सत्यपि गोशब्दस्य योग्येतराशेषपदार्थविशेषसंसर्गप्रति-
एव सत्यपि गोशब्दस्य योग्येतराशेषपदार्थविशेषसंसर्गप्रति-</p>
{{rule}}
{{rule}}
'''१.''' ‘स्यै’, '''२.''' य स्व’ क. पाठः, '''३.''' ‘ति ’ ख. पाठः
'''१.''' ‘स्यै’, '''२.''' य स्व’ क. पाठः, '''३.''' ‘ति ’ ख. पाठः