"पृष्ठम्:बालनीतिकथामाला (नन्दलाल १९२१).pdf/23" इत्यस्य संस्करणे भेदः

No edit summary
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
सन्ति । मम च न अत्र । तत् किं मदीयेन रथकारत्वेन प्रयोजनम्?
सन्ति । मम च न अत्र । तत् किं मदीयेन रथकारत्वेन प्रयोजनम्?" इति चिन्तयित्वा देशात् निष्क्रान्तः ।

इति चिन्तयित्वा देशात् निष्क्रान्तः ।
{{gap}}२. यावत् किञ्चित् वनं गच्छति, तावत् वनमध्ये सुर्यास्तमनवेलायां स्वयूथात् भ्रष्टाम् , प्रसववेदनया पीड्यमानाम् उष्ट्रीमपश्यत् । स च दासेरकेण युक्ताम् उष्ट्रीं गृहीत्वा स्वस्थानाभिमूर्खः प्रस्थितः। गृहम् आसाद्य रज्जुकां गृहीत्वा ताम् उष्ट्रिकांबबन्ध ।
{{gap}}२. यावत् किञ्चित् वनं गच्छति, तावत् वनमध्ये सुर्यास्त
मनवेलायां स्वयूथात् भ्रष्टाम् , प्रसववेदनया पीड्यमानाम् उद्दी-
मपश्यत् । स च दासेरकेण युक्ताम् उ य्हीत्वा स्वस्थानाभि
मूर्खः प्रस्थितः। गृहम् आसाद्य रज्जुकां हीत्वा ताम् उद्रिकां
बबन्ध ।


{{gap}}३. ततश्च तीक्ष्णं परशुम् आदाय, तस्याः कृते पल्लवानाम्
{{gap}}३. ततश्च तीक्ष्णं परशुम् आदाय, तस्याः कृते पल्लवानाम्
आनयनार्थं पर्वतस्य एकदेशे गतः । तत्र च नूतनानि, कोमला
आनयनार्थं पर्वतस्य एकदेशे गतः । तत्र च नूतनानि, कोमलानि, बहूनि पल्लवानि छित्त्वा शिरसि आरोप्य, तस्या अग्रे निचिक्षेप । तया च तानि शनैः शनैः भक्षितानि । पश्चात् पल्लवानां
भक्षणात् अहर्निशं पीवरतनुः उष्ट्रीसञ्जाता । सोऽपि दासेरको महान् उष्ट्रः सञ्जातः स नित्यम् एव दुग्धं गृहीत्वा स्वकुटुम्बं पालयति
नि, बहूनि पल्लवानि छिचा शिरसि आरोप्य, तस्या अग्रे निचि
तप । तया च तानि शनैः शनैः भक्षितानि । पश्चात् पल्लवानां
भक्षणात् अहर्निशं पीवरतनुः उद्दीसञ्जाता । सोऽपि दासेरको
महान् उष्ट्रः सञ्जातः स नित्यम् एव दुग्धं य्हीत्वा स्वकुटुम्बं ।
पालयति ।


{{gap}}४. अथ रथकारेण, वल्लभत्वात् दासेरकस्य ग्रीवायां महतीघण्टा प्रतिवद्धा । पश्चात् रथकारो व्यचिन्तयत्, “अहो ! किम् अन्यैः दुष्कृत कर्मभिः, यावत् मम एतस्मात् एव उष्टीपरिपालनात् अस्य कुटुम्बस्य भव्यं सञ्जातम् तत् किम् अन्येन व्यापारेण ।" एव विचिन्त्य गृहम् आगत्य प्रियाम् आह, “भद्रे ! समीचीनः अयं व्यापारः । तव सम्मतिः चेत्, कुतोऽपि धनिकात् किञ्चित् द्रव्यम् आदाय मया करभानां ग्रहणाय गुर्जरदेशे गन्तव्यम् । तावत् त्वया एतौ यत्नेन रक्षणीयौ, यावत् अहम् अपराम् उष्ट्रीं नीत्वा समागच्छामि ।"
{{gap}}४. अथ रथकारेण, बल्लभत्वात् दासेरकस्य ग्रीवायां महतीघण्टा
प्रतिवद्धा । पश्चात्र थकारो व्यचिन्तयत्, “अहो ! किम् अन्यैः दुष्कृत
कर्मभिः, यावत् मम एतस्मात् एव उष्ट्रपरिपालनात् अस्य कुटु
म्बस्य भव्यं सञ्जातम् तत् किम् अन्येन व्यापारेण । एव
विचिन्त्य गृहम् आगत्य प्रिया आहे“‘भद्र ! समीचीनः अयं
व्यापारः । तव सम्मतिः चेत्, कुतोऽपि धनिकात् किञ्चित् द्रव्य
म् आदाय मया करभानां ग्रहणाय गुर्जरदेशे गन्तव्यम् । तावत्
स्वया एतौ यत्नेन रक्षणीयौ, यावत् अहम् अपराम् उ नीत्वा
समागच्छामि ।
CSS