"पृष्ठम्:बालनीतिकथामाला (नन्दलाल १९२१).pdf/24" इत्यस्य संस्करणे भेदः

No edit summary
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{gap}}५. ततश्च गुर्जरदेशे गत्वा, उष्ट्रीं गृहीत्वा स्वगृहम् आगतः। किम् वहुना, तेन तथा कृतं यथा तस्य प्रचुरा उष्ट्राः करभाश्च सम्मिलिताः । ततः तेन महत् उष्ट्रयूथ कृत्वा रक्षापुरुषो धृतः। तस्य वर्षं प्रति वृत्या करभम् एकं प्रयच्छति । अन्यच अहर्निशं तस्य दुग्धपानं निरूपितम् । एवं रथकारोऽपि नित्यम् एव उष्ट्रीकरभव्यापारं कुर्वन् सुखेन तिष्ठति ।
{{gap}}५. ततश्च गुर्जरदेशे गया, उ गृहीत्वा स्वगृहम् आगतः।
किम् ( वहुना, तेन तथा कृतं यथा तस्य प्रचुरा उष्ट्राः करभाश्च
सम्मिलिताः । ततः तेन महत् | उष्ट्रयूथ कृत्वा रक्षापुरुषो धृतः।
तस्य वर्षे प्रति वृत्या करभम् एकं प्रयच्छति । अन्यच अहर्निशं
तस्य दुग्धपानं निरूपितम् । एवं रथकारोऽपि नित्यम् एत्र उष्त्री
करभव्यापारं कुर्वन् मुखेन तिष्ठति ।


{{gap}}६. अथ, ते दासेरका अधिष्ठानोपवने आहारार्थं गच्छन्ति ।
{{gap}}६. अथ, ते दासेरका अधिष्ठानोपवने आहारार्थं गच्छन्ति । कोमला वस्न्लोः यथेच्छया भक्षयित्व, महति सरसि पानीयं सायंतनसमये मन्दं मन्दं लीलया गृहम् आगच्छन्ति । सच
पूर्वदासेरकः मदस्य अतिरेकात् पृष्ठे आगत्य मिलति । ततः तैः करभैः अभिहितम् , “अहो, मन्दमतिः अयं दासेरकः, यथा यूथात् भ्रष्टः पृष्टे स्थित्वा घण्टां वादयन आगच्छति । यदि
कोमला यरुलोः यथेच्छया भक्षयित्व, महति / सरसि पानीयं टं
कस्यअपि दुष्टस्य सत्त्वस्य मुखे पतिष्यति, ततः. नूनं मृत्युः भविष्यति ।
सायंतनसमये मन्दं मन्दं लीलया गृहम् आगच्छन्ति । सच
पूर्वदासेरकः मदस्य अतिरेकात् पृष्ठे आगत्य मिलति । ततः तैः
करभैः अभिहितम् , “श्र, मन्दमतिः अयं दासेरकःयथा
यूथात् भ्रष्टः पृष्टे स्थित्वा घण्टां वादयन आगच्छति । यदि
कस्यअपि दुष्टस्य सर्वस्य सुखे पतिष्यति, ततः. नूनं मृत्युः
भविष्यति ।


{{gap}}७. तेषां तत् वनं गाहमानानां कश्चित् सिंहः घण्टायाः रवम् आकर्यं समायातः । यावत् अवलोकयति, तावत् उष्ट्रीदासेरकाणां यूथं गच्छति । एकस्तु पुनः पृष्ठे क्रीड़ां कुर्वन्, वल्लरीः चरन् यावत् तिष्ठति तावत् अन्ये दासेरकाः पानीयं पीत्वा स्वगृहे गताः । सोऽपि वनात् निष्क्रम्य यावत् दिशः
{{gap}}७. तष तत् वनं गाहमाना कश्चित् सिंहः घण्टायाः
अवलोकयति, तावत् न कञ्चित् मार्गे पश्यति, वेत्तिच । यूथात् भ्रष्टः मन्दं मन्दं बृहत् शब्दं कुर्वन् यावत् कियत् दूरं गच्छति, तावत् तच्छब्दानुसारी सिंहोऽपि क्रमं कृत्वा निभृतः अग्रे व्यव-
रवम् आकर्यं समायातः । यावत् अवलोकयति, तावत्
उदासेरकाणां यूथं गच्छति । एकस्तु पुनः पृष्ठे क्रीड़ां कुर्वन्,
बलराः चरन् यावत् तिष्ठति तावत् अन्ये दासेरका; पानीयं
पीत्वा स्वदृहे गताः । सोऽपि वनात् निष्क्रम्य यावत् दिशः
अवलोकयति, तावत् न कञ्चित् मार्गं पश्यति, वेतिच । यूथात्
भ्रष्टुः मन्दं मन्दं बृहत् शब्दं कुर्वन् यावत् कियत् दूरं गच्छति,
तावत् तच्छब्दानुसारी सिंहोऽपि क्रमं कृत्वा निभृतः अने व्य