"पृष्ठम्:मृच्छकटिकम्.pdf/१२३" इत्यस्य संस्करणे भेदः

No edit summary
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
वणहत्थब्भमाइदमल्लिआदामगुणालंकिदस्स समुच्छिददंतिदंततोरणावभासिदस्स महारअणोवराओवसोहिणा पवणबलंदोलणाललंतचंचलग्गहत्थेण 'इदो एहि' त्ति वाहरंतेण विअ मं सोहग्गपडाआणिवहेणोवसोहिदस्स तोरणधरणत्थंभवेदिअणिक्खित्तसमुल्लसंतहरिदचूदपल्लवललामफटिहमंगलकलसाभिरामोहअपास्सस्स महासुरवक्खत्थलदुब्भेज्जवज्जणिरंतरपडिबद्धकणअकवाडस्स दुग्गदजणमणोरहाआसकरस्स वसंतसेणाभवणदुआरस्स सस्सिरीअदा । जं सच्चं मज्झत्थस्स वि जणस्स बलादिट्टिं आआरेदि ।
वणहत्थब्भमाइदमल्लिआदामगुणालंकिदभ्स समुच्छिददंतिदेततोरणाव-
[ अहो सलिलसिक्तमार्जितकृतहरितोपलेपनस्य विविधसुगन्धिकुसुमोपहारचित्रलिखितभूमिभागस्य गगनतलावलोकनकौतूहलदूरोन्नामितशीर्षस्य दोलायमानावलम्बितैरावणहस्तभ्रमागतमल्लिकादामगुणालंकृतस्य समुच्छ्रितदन्तिदन्ततोरणावभासितस्य महारत्नोपरागोपशोभिना पवनबलान्दोलनाललच्चञ्चलाग्रहस्तेन 'इत एहि' इति व्याहरतेव मां सौभाग्यपताकानिवहेनोपशोभितस्य तोरणधरणस्तम्भवेदिकानिक्षिप्तसमुल्लसद्धरितचूतपल्लवललामस्फटिकमङ्गलकलशाभिरामोभयपार्श्वस्य महासुरवक्षःस्थलदुर्भेद्यवज्रनिरन्तरप्रतिबद्धकनककपाटस्य दुर्गतजनमनोरथायासकरस्य वसन्तसेनाभवनद्वारस्य सश्रीकता। यत्सत्यं मध्यस्थस्यापि जनस्य बलादृष्टिमाकारयति ।]
भासिदस्स महारअणोवराओवसोहिणी पवणबलंदोलणाललंतचंचलग्गह-
त्थेण -इदो एहि ति वाहरंतेण विअ में सोहग्गपडाआणिवहेणवसोहि-
दस्स तोरणधरणथंभवेदिअणिक्खित्तसमुल्लसंतहरिदचूदपल्लवललामफटि-
हमंगलकलसाभिरामोहअपास्सस्स महासुरवक्खथलदुब्भेज़वज्ञणिरंतरप-
डिबद्धकणअकवाडस्स दुग्गदजणमणोरहाआसकरस्स वसंतसेणाभवणदु-
आरस्स सस्सिरीअदा । जं सच्च मज्झत्थस्स वि जणस्स बलादिट्टि आआरेदि ।
[(अवलोक्य, सविस्मयम्) अहो सलिलसिक्तमार्जित कृतहरितोपलेपनस्य विविधसुगन्धिकुसुमोपहारचित्रलिखितभूमिभागस्य गगनतलावलोकनकौतूहलदूरोन्नामितशीर्षस्य दोलायमानावलम्बितैरावणहस्तभ्रमायितमल्लिकादामगुणालंकृतस्य समुच्छ्रितदन्तिदन्ततोरणावभासितस्य महारत्नोपरागोपशोभिना पवनबलान्दोलनाललच्चञ्चलाग्रहस्तेन ’इत एहि' इति व्याहरतेव मां सौभाग्यपताकानिवहेनोपशोभितस्य तोरणधरणस्तम्भवेदिकानिक्षिप्तसमुल्लसद्धरितचूतपल्लवललामस्फटिकमङ्गलकलशाभिरामोभयपार्श्वस्य महासुरवक्षःस्थलदुर्भेद्यवज्रनिरन्तरप्रतिबद्धकनककपाटस्य दुर्गतजनमनोरथायासकरस्य वसन्तसेनाभवनद्वारस्य सश्रीकता। यत्सत्यं मध्यस्थस्यापि जनस्य बलादृष्टिमाकारयति।]


{{gap}}'''चेटी'''-एदु एदु । इमं पढमं पओई पविसद् अञो । [एस्वेतु,
{{gap}}'''चेटी'''-एदु एदु । इमं पढमं पओट्ठं पविसदु अज्जो । [एत्वेतु,
इमं प्रथमं प्रकोष्ठं प्रविशत्वार्यः ।]
इमं प्रथमं प्रकोष्ठं प्रविशत्वार्यः ।]


{{gap}}'''विदपक'''--( प्रविश्यावलोक्य च )ही ही भो, इधो वि पढमे पओट्टे
{{gap}}'''विदूषकः'''--( प्रविश्यावलोक्य च )ही ही भो, इधो वि पढमे पओट्ठे ससिसंखमुणालसच्छाहाओ विणिहिदचुण्णमुट्ठिपांडुराओ विविहरअण-
ससिसंखमुणालसच्छाहाओ विणिहिदचुण्णमुद्विपांडुराओ विविहरअण-


{{rule}}
{{rule}}
दामगुणालंकृतस्य । समुच्छ्रितदन्तिदन्ततोरणावभासितस्य । महारत्नोपरागोपशोभिना पवनबलान्दोलनाललच्चञ्चलाग्रहस्तेन 'इत एहि' इति व्याहतेव मां सौभाग्यपताकानिवहेनोपशोभितस्य । तोरणधरणस्तम्भवेदिकानिक्षिप्तसमुल्लसद्धरितचूतपल्लवललामस्फटिकमङ्गलकलशाभिरामोभयपार्श्वस्य । महासुरवक्षस्तटदुर्भेद्यवज्ररत्ननिरन्तरप्रतिबद्धकनककपाटस्य । दुर्गतजनमनोरथायासकरस्य । यत्सत्यं मध्यस्थस्यापि जनस्य बलाद्दृष्टिमाकारयत्याह्वयति ॥ प्रथमप्रकोष्ठ-
दामगुणालंकृतस्य । समुच्छ्तिदन्तिदन्तोरणावभासितस्य । महारत्नोपरगोप-
शोभिना वनबलान्दोलनाललेश्वञ्चलाग्रहस्तेन 'इत एक्षि'इति व्याहतेव मां सौभा-
ग्यपताकानिवहेनोपशोभितस्य । तोरणधरणसम्भवेदिकानिक्षिप्तसमुल्लसद्धरित-
चूतपल्लवललामस्फटिकमङ्गलकलशाभिरामोभयपार्श्वस्य । महासुरवक्षस्तटदुर्भेय-
बञ्जरत्ननिरन्तर प्रतिबद्धकनककपाटस्य । दुर्गतजनमनोरथयासकरस्य ।
यत्सयं मध्यस्थस्यापि जनस्य अलादृष्टिमाकारयत्याहृयति ॥ प्रथमप्रकोष्ठ-
"https://sa.wikisource.org/wiki/पृष्ठम्:मृच्छकटिकम्.pdf/१२३" इत्यस्माद् प्रतिप्राप्तम्