"पृष्ठम्:मृच्छकटिकम्.pdf/१४२" इत्यस्य संस्करणे भेदः

No edit summary
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
मुपहसितः । तदहं ब्राह्मणो भूत्वेदानीं भवन्तं शीण पतित्वा विज्ञापयामि
मुपहसितः । तदहं ब्राह्मणो भूत्वेदानीं भवन्तं शीर्षेण पतित्वा विज्ञापयामि
निवर्यतामात्मास्माद्वहुप्रत्यवायाद्वणिकाप्रसङ्गात्' । गणिका नाम पादुका-
निवर्यतामात्मास्माद्वहुप्रत्यवायाद्वणिकाप्रसङ्गात्' । गणिका नाम पादुका-
न्तरप्रविष्टेव लेष्टुका दुःखेन पुनर्निराक्रियते । अपि ध, भो वयस्य ! गणिका,
न्तरप्रविष्टेव लेष्टुका दुःखेन पुनर्निराक्रियते । अपि ध, भो वयस्य ! गणिका,
पङ्क्तिः ९: पङ्क्तिः ९:


{{block center|{{bold|<poem>वेगं करोति तुरगस्त्वरितं प्रयातुं
{{block center|{{bold|<poem>वेगं करोति तुरगस्त्वरितं प्रयातुं
::प्रणिध्ययान्न चरणास्तु तथा वहन्ति ।
::प्राणव्ययान्न चरणास्तु तथा वहन्ति ।
सर्घत्र यान्ति पुरुषस्य चलाः खभावाः
सर्घत्र यान्ति पुरुषस्य चलाः स्वभावाः
::खिन्नास्ततो हृदयमेव पुनर्विशन्ति ॥ ८॥</poem>}}}}
::खिन्नास्ततो हृदयमेव पुनर्विशन्ति ॥ ८॥</poem>}}}}


अपि च, वयस्य ।
अपि च, वयस्य ।


{{block center|{{bold|<poem>यस्यास्तस्य सा कान्ता धनहार्यो ह्यसौ जनः ।</poem>}}}}
{{block center|{{bold|<poem>यस्यार्थास्तस्य सा कान्ता धनहार्यो ह्यसौ जनः ।</poem>}}}}


(खगतम् ) न गुणहार्यो ह्यसौ जनः । (प्रकाशम् )
(खगतम् ) न गुणहार्यो ह्यसौ जनः । (प्रकाशम् )
पङ्क्तिः २१: पङ्क्तिः २१:
{{block center|{{bold|<poem>वयमथैः परित्यक्ता ननु त्यक्तैव सा मया ॥ ९ ॥</poem>}}}}
{{block center|{{bold|<poem>वयमथैः परित्यक्ता ननु त्यक्तैव सा मया ॥ ९ ॥</poem>}}}}


{{gap}}'''विषकः'''--(अधोऽवलोक्य, खगतम् ) जधा एसो उद्धं पेखि
{{gap}}'''विदूषकः'''--(अधोऽवलोक्य, स्वगतम् ) जधा एसो उद्धं पेक्खि
दीहं णिस्ससदि, तधा तक्केमि मए विणिवारिअंतस्स अधिअदरं वद्धिदा
दीहं णिस्ससदि, तधा तक्केमि मए विणिवारिअंतस्स अधिअदरं वड्ढिदा
से उकंठा। ता सुड्डु खु एवं वुवादि--कामो वामो' त्ति । ( प्रकाशम् )
से उक्कंठा। ता सुठ्टु खु एवं वुच्चदि--'कामो वामो' त्ति । ( प्रकाशम् )
भो अस्स ! भणिदं अ ताए---‘भणेहि चारुदत्त----अज़ पओसे
भो वअस्स ! भणिदं अ ताए---‘भणेहि चारुदत्तं----अज्ज पओसे
मए एथ आअंतव्व' ति । तो तक्केमि रअणावलीए अपरितुट्टा अवरं
मए एत्थ आअंतव्व' त्ति । तो तक्केमि रअणावलीए अपरितुट्टा अवरं
मग्गिद् आअमिस्सदि ति । [ यथैष ऊर्ध्व प्रेक्ष्य दीर्घ निःश्वसिति, तथा
मग्गिद् आअमिस्सदि त्ति । [ यथैष ऊर्ध्व प्रेक्ष्य दीर्घं निःश्वसिति, तथा
तकंयामि मया विनिवार्षमाणस्याधिकतरं वृद्धास्योत्कण्ठा । तत्सु खल्वेवमु-
तर्कयामि मया विनिवार्षमाणस्याधिकतरं वृद्धास्योत्कण्ठा । तत्सु खल्वेवमु-
रयते-“कामो वामः' इति । भो वयस्य ! भणितं च तया-‘भण चारुदत्तम्
च्यते-“कामो वामः' इति । भो वयस्य ! भणितं च तया-‘भण चारुदत्तम्


{{rule}}
{{rule}}
रितं मुखं कृत्वा । गणिका इस्ती कायस्थो भिक्षुधाटौ ( टो) क्षुद विषयभोक्तारासभो गर्दभः ॥ वेगमिति ॥८॥ यस्येति ।। ९ ।। अवेध माणहे इति ।
रितं मुखं कृत्वा । गणिका इस्ती कायस्थो भिक्षुश्वाटौ ( टो) क्षुद्र विषयभोक्तारासभो गर्दभः ॥ वेगमिति ॥८॥ यस्येति ।। ९ ।। अवेध माणहे इति ।
"https://sa.wikisource.org/wiki/पृष्ठम्:मृच्छकटिकम्.pdf/१४२" इत्यस्माद् प्रतिप्राप्तम्