"ऋग्वेदः सूक्तं १०.९४" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
परैतेप्रैते वदन्तु परप्र वयं वदाम गरावभ्योग्रावभ्यो वाचं वदतावदद्भ्यःवदता वदद्भ्यः
यदद्रयः पर्वताः साकमाशवः शलोकंघोषंश्लोकं घोषं भरथेन्द्राय सोमिनः ॥१॥
एते वदन्ति शतवतशतवत्सहस्रवदभि सहस्रवदभि करन्दन्तिक्रन्दन्ति हरितेभिरासभिः ।
विष्ट्वी गरावाणःग्रावाणः सुक्र्तःसुकृतः सुक्र्त्ययासुकृत्यया होतुश्चित पूर्वेहोतुश्चित्पूर्वे हविरद्यमाशत ॥२॥
एते वदन्त्यविदन्नना मधु नयूङखयन्तेन्यूङ्खयन्ते अधि पक्वामिषिपक्व आमिषि
वर्क्षस्यवृक्षस्य शाखामरुणस्य बप्सतस्ते सूभर्वाव्र्षभाःसूभर्वा परेमराविषुःवृषभाः प्रेमराविषुः ॥३॥
बृहद्वदन्ति मदिरेण मन्दिनेन्द्रं क्रोशन्तोऽविदन्नना मधु ।
 
संरभ्या धीराः स्वसृभिरनर्तिषुराघोषयन्तः पृथिवीमुपब्दिभिः ॥४॥
बर्हद वदन्ति मदिरेण मन्दिनेन्द्रं करोशन्तो.अविदन्ननामधु ।
सुपर्णा वाचमक्रतोप द्यव्याखरे कृष्णा इषिरा अनर्तिषुः ।
संरभ्या धीराः सवस्र्भिरनर्तिषुराघोषयन्तः पर्थिवीमुपब्दिभिः ॥
नयं निन्यङ्नि यन्त्युपरस्य निष्क्र्तंनिष्कृतं पुरू रेतोदधिरेरेतो दधिरे सूर्यश्वितः ॥५॥
सुपर्णा वाचमक्रतोप दयव्याखरे कर्ष्णा इषिरानर्तिषुः ।
उग्रा इव परवहन्तःप्रवहन्तः समायमुः साकं युक्ता वर्षणोबिभ्रतोवृषणो बिभ्रतो धुरः ।
नयं नि यन्त्युपरस्य निष्क्र्तं पुरू रेतोदधिरे सूर्यश्वितः ॥
यच्छ्वसन्तो जग्रसाना अराविषुःश्र्ण्वअराविषुः शृण्व एषां परोथथोप्रोथथो अर्वतामिव ॥६॥
उग्रा इव परवहन्तः समायमुः साकं युक्ता वर्षणोबिभ्रतो धुरः ।
यच्छ्वसन्तो जग्रसाना अराविषुःश्र्ण्व एषां परोथथो अर्वतामिव ॥
 
दशावनिभ्यो दशकक्ष्येभ्यो दशयोक्त्रेभ्यो दशयोजनेभ्यः ।
दशाभीशुभ्यो अर्चताजरेभ्यो दश धुरो दश युक्तावहद्भ्यःयुक्ता वहद्भ्यः ॥७॥
ते अद्रयो दशयन्त्रास आशवस्तेषामाधानं पर्येतिहर्यतमपर्येति हर्यतम्
त ऊ सुतस्य सोम्यस्यान्धसो.अंशोःसोम्यस्यान्धसोऽंशोः पीयूषम्प्रथमस्यपीयूषं प्रथमस्य भेजिरे ॥८॥
ते सोमादो हरी इन्द्रस्य निंसते.अंशुंनिंसतेऽंशुं दुहन्तो अध्यासतेगविअध्यासते गवि
तेभिर्दुग्धं पपिवान सोम्यंपपिवान्सोम्यं मध्विन्द्रो वर्धतेप्रथतेवर्धते प्रथते वर्षायतेवृषायते ॥९॥
वर्षावृषा वो अंशुर्न किला रिषाथनेलावन्तःरिषाथनेळावन्तः सदमित्स्थनाशिताः ।
 
रैवत्येव महसा चारव स्थन यस्य ग्रावाणो अजुषध्वमध्वरम् ॥१०॥
वर्षा वो अंशुर्न किला रिषाथनेलावन्तः सदमित्स्थनाशिताः ।
तृदिला अतृदिलासो अद्रयोऽश्रमणा अशृथिता अमृत्यवः ।
रैवत्येव महसा चारव सथन यस्यग्रावाणो अजुषध्वमध्वरम ॥
अनातुरा अजरा स्थामविष्णवः सुपीवसो अतृषिता अतृष्णजः ॥११॥
तर्दिला अत्र्दिलासो अद्रयो.अश्रमणा अश्र्थिता अम्र्त्यवः ।
ध्रुवा एव वः पितरो युगेयुगे क्षेमकामासः सदसो न युञ्जते ।
अनातुरा अजरा सथामविष्णवः सुपीवसो अत्र्षितात्र्ष्णजः ॥
अजुर्यासो हरिषाचो हरिद्रव आ द्यां रवेण पृथिवीमशुश्रवुः ॥१२॥
धरुवा एव वः पितरो युगे-युगे कषेमकामासः सदसो नयुञ्जते ।
तदिद वदन्त्यद्रयोतदिद्वदन्त्यद्रयो विमोचने यामन्नञ्जस्पा इव घेदुपब्दिभिः ।
अजुर्यासो हरिषाचो हरिद्रव आ दयां रवेणप्र्थिवीमशुश्रवुः ॥
वपन्तो बीजमिव धान्याक्र्तःधान्याकृतः पर्ञ्चन्तिसोमंपृञ्चन्ति सोमं न मिनन्ति बप्सतः ॥१३॥
सुते अध्वरे अधि वाचमक्रता करीळयोक्रीळयोमातरन्तुदन्तःमातरं तुदन्तः
वि षू मुञ्चा सुषुवुषो मनीषां वि वर्तन्तामद्रयश्चायमानाः ॥१४॥
 
तदिद वदन्त्यद्रयो विमोचने यामन्नञ्जस्पा इव घेदुपब्दिभिः ।
वपन्तो बीजमिव धान्याक्र्तः पर्ञ्चन्तिसोमं न मिनन्ति बप्सतः ॥
सुते अध्वरे अधि वाचमक्रता करीळयो न मातरन्तुदन्तः ।
वि षू मुञ्चा सुषुवुषो मनीषां वि वर्तन्तामद्रयश्चायमानाः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.९४" इत्यस्माद् प्रतिप्राप्तम्