"पृष्ठम्:बालनीतिकथामाला (नन्दलाल १९२१).pdf/26" इत्यस्य संस्करणे भेदः

No edit summary
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:


श्रुत्वा शगालः सानन्दं प्राह, “युक्तम् इदं स्वामिनः नि
श्रुत्वा शगालः सानन्दं प्राह, “युक्तम् इदं स्वामिनः निजभृत्येषु ।"
ज.भत्यषु ( )


{{gap}}४. अथ सिंहे गते कश्चित् व्याघ्रः समाययौ । तम् अपि
{{gap}}४. अथ सिंहे गते कश्चित् व्याघ्रः समाययौ । तम् अपि दृष्ट्वा असौ व्यचिन्तयत् , “अहो ! एकस्तावत् दुरात्मा प्रणिपातेन अपवाहितः । तत् कथं इदानीम् एनम् अपवाहयिष्यामि । नूनम् , शूरोऽयं, न खलु भेदं विना साध्यः भविष्यति ।"
दृष्ट वा असौ व्यचिन्तयत् , “अहो ! एकस्तावत् दुरात्मा प्रणिपा-
तेन अपवाहितः । तत् कथं इदानीम् एनम् अपवाहयिष्यामि ।
नूनम् , शरऽयं, न खलु भेदं विना साध्यः भविष्यति । ।


{{gap}}५. एवं सम्प्रधार्य तस्य अभिमुखो भूत्वा गर्वात् उन्नतकन्धरः ससम्भ्रमम् उवाच, "माम, कथम् अत्र भवान् मृत्योः मुखे प्रविष्टः । येन एष गजः सिंहंन व्यापादितः, स च माम् एतस्य रक्षणे नियुज्य नद्यां स्नानार्थं गतः । तेन च गच्छता मम समादिष्टम् , “यदि कश्चित् इह व्याघ्रः समायाति तत् त्वया सुगुप्तं मम आवेदनीयम् , येन वनम् इदं मया निर्व्याघ्रं कर्तव्यम् ; यतः पूर्वं व्याघ्रेण एकेन, मया व्यापादितः गजः, भक्षयित्वा उच्छिष्टतां नीतः । तस्मात् दिनात् आरभ्य व्याघ्रान् प्रति
{{gap}}५. एवं सम्प्रधार्य तस्य अभिमुखो भूत्वा गवात् उनत -
प्रकुपितोऽस्मि” ।
कन्धरः ससम्भ्रमम् उवाच, ‘मामकथम् अत्र भवान् मृत्योः
सुखे प्रविष्टः । येन एष गजः सिंहंन व्यापादितःस च माम्
एतस्य रत्तणे नियुज्य नद्यां स्नानार्थं गतः । तेन च गच्छता मम
समादिष्टम् , “यदि कश्चित् इह व्याघ्रः समायाति तत् त्वया
सुग्रतं मम आवेदनीयम् , येन वनम् इदं मया निर्यातुं कर्तव्यम् ;
यतः पूर्वं व्यात्रेण एकेन, मया व्यापादितः गजः, भक्षयित्वा
उच्छिष्टतां नीतः । तस्मात् दिनात् आरभ्य व्याघ्रान् प्रति
अकुपितोऽस्मि” ।


{{gap}}६. तत् श्रुत्वा व्याघ्रः संत्रस्त आह, “भो भागिनेय ! देहि
{{gap}}६. तत् श्रुत्वा व्याघ्रः संत्रस्त आह, “भो भागिनेय ! देहि मे प्राणदक्षिणाम् , त्वया तस्य चिराय आयातस्य अपि मदीया काऽपिवार्ता न आख्येया” । एवम् अभिधाय सत्वरं पलायाचक्रे ।
मे प्राणदक्षिणाम् , त्वया तस्य चिराय आयातस्य अपि मदीया
काऽपिवार्ता न आख्येया” । एवम् अभिधय सत्वरं पलाया
चक्र ।


{{gap}}७. अथ, गते व्याने कश्चित् द्वीपी समायातः। तम् अपि
{{gap}}७. अथ, गते व्याघ्रे कश्चित् द्वीपी समायातः। तम् अपि दृष्ट्वा असौ व्यचिन्तयत् "अयं चित्रकः दृढदंष्ट्रः। तत्, अस्य पाश्र्वात् गजस्य यथा चर्मणः छेदो भवति, तथा करोमि ।" एवं निश्चित्य तम् अपि उवाच, “भो भगिनीसुत ! किमिति
दृष्ट्या असौ व्यचिन्तयत् ‘अयं चित्रकः ह्द्दंष्ट्रः। तत्, अस्य
पाश्र्वान् गजस्य यथा चर्मणः खेदो भवति, तथा करोमि । ॐ
एवं निश्चित्य तम् अपि उवाच, “भो भगिनीसुत ! किमिति